nyan par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:37, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyan par byed pa
* kri. śṛṇoti — tataḥ satyadarśanasyānulomaṃ śrutamudgṛhṇāti, arthaṃ vā śṛṇoti abhi.sphu.161ka/891; ākarṇayati — glu ninyan par byed gītamākarṇayanti nā.nā.266ka/22; śuśrūṣate — tasya me śrāvakāḥ śuśrūṣante, śrotramavadadhati abhi.sphu.270kha/1092;
  • vi. = nyan pa po prāśnikaḥ — vidyamānamapi na samarthanaṃ tathā prāśnikaprapañcasyāpīti na kaścitsamyag vādī bhavet pra.a.218-2/472.

{{#arraymap:nyan par byed pa

|; |@@@ | | }}