nye bar gzhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:38, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nye bar gzhag pa
= nyer gzhag
  • kri. ādhīyate — ādhīyata iti ḍhaukyata ityarthaḥ ta.pa.205kha/127;
  • saṃ.
  1. upasthānam — dran pa nye bar gzhag pa smṛtyupasthānam sū.a.225ka/135; upatiṣṭhate'nenetyupasthānam, smṛterupasthānaṃ smṛtyupasthānam abhi.sphu.165kha/904
  2. upasthāpanam — alabdhasaṃvṛtyupasthāpanam vi.sū.52ka/66; pratyupasthāpanam — tadadarśanamasya hetorbādhakaṃ pramāṇamucyate kasmād ? viruddhapratyupasthāpanāt vā.ṭī.59ka/12; upakṣepaḥ — yogibhāvamupakṣipya (nyer gzhag nas) vastūnāṃ yadi nirṇayaḥ pra.a.141ka/150;

{{#arraymap:nye bar gzhag pa

|; |@@@ | | }}