rjes su mthong ba
Jump to navigation
Jump to search
- rjes su mthong ba
-
*kri. samanupaśyati — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca…bahujanaparitrāṇatāṃ ca samanupaśyati da.bhū.196ka/19;
- saṃ. anudarśanam — punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye la.a.70kha/19.