rnam par grol ba'i lam

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:24, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rnam par grol ba'i lam
pā. vimuktimārgaḥ—rnam par grol ba'i lam ni gang gis gnas gyur pa de so sor rang gis myong ba'o// vimuktimārgo yena nāmāśrayaparivṛttiṃ pratyātmamanubhavati abhi.sa.bhā.60ka/82; rnam par grol ba'i lam gyis ni bral ba'i thob pa da ltar du byed pa'i sgo nas sgo gcod par byed do// vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate vartamānīkaraṇataḥ abhi.sphu.178kha/929; rnam par grol ba'i lam rnams ni ci rigs par sa gong ma la zhi ba dang gya nom pa dang nges par 'byung ba'i rnam par blta'o// vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/977; vimuktipathaḥ — 'jig rten pa yi rnam grol dang/ /bar chad med lam go rim bzhin// vimuktyānantaryapathā laukikāstu yathākramam abhi.ko.20kha/977.

{{#arraymap:rnam par grol ba'i lam

|; |@@@ | | }}