rta mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rta mchog
# aśvataraḥ, paśuviśeṣaḥ — de phyir srog rtsol sogs byin rlabs/ /lus nyid las ni shes pa ni/ /skye bar 'gyur ba rigs so zhes/ /la ba can dang rta mchog zer// kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt yuktaṃ jāyata ityetat kambalāśvataroditam ta.sa.68ka/635
  1. nā. paramāśvaḥ — dang po rdo rje sems dpa' ste/…/drug pa de bzhin rta mchog ste/ /go cha drug po rnams kyis bsrungs// prathamaṃ vajrasattvena… ṣaṣṭhe paramāśvaśca ṣaḍbhiḥ kavacaistu rakṣitam sa.u.13.37; rta mchog gi sgrub thabs paramāśvasādhanam ka.ta.3280.

{{#arraymap:rta mchog

|; |@@@ | | }}