skyes bu seng ge

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:02, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
skyes bu seng ge
puruṣasiṃhaḥ, puruṣaśreṣṭhaḥ, buddhaparyāyaśca — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate…puruṣasiṃha ityucyate la.vi.205ka/308; namaste puruṣasiṃha sarvānarthanivāraka ma.mū.90kha/3; satpuruṣairmahāpuruṣairatipuruṣaiḥ…puruṣasiṃhaiḥ puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā. 294ka/166; evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇodghāṭanakālasamaye nandīmukhyāṃ rātrau yatkiṃcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena…puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam la.vi.169kha/253

{{#arraymap:skyes bu seng ge

|; |@@@ | | }}