-balādhāna (10874)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
 
|bhs-page-num=398
 
|bhs-page-num=398
 
|bhs-column-num=1
 
|bhs-column-num=1
|bhs-entry=<k1>balADAna<k2>-balADAna<br><b>-balādhāna</b>¦, nt. (Skt. bala plus Skt. ādhāna, on this use of which see pw s.v. ādhāna 6), <i>assumption, attainment,</i> <i>of</i> (usually some particular) <i>power</i> (said of Buddhas and Bodhisattvas): Mv i.134.11--12 kṛtaniścaya-balādhānāś ca bhavanti (Bodhisattvas); SP 316.1 śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhāna-balādhānam; 414.4 (bodhi- sattvasya) jñānabalādhānena puṇyabalādhānena ca (as manifested in his ‘act of truth’, satyādhiṣṭhāna); 420.7 evaṃ jñānabalādhānaprāptaḥ sa…bodhisattvo bhavi- ṣyati, <i>this B. will be thus arrived at attainment of the power</i> <i>of knowledge</i>; 426.6-7 tathāgatabalādhānena, <i>by the T.'s</i> <i>acquisition of (the) power(s) (appropriate to him)</i>.
+
|bhs-entry=(balADAna, -balADAna)<br><b>-balādhāna</b>¦, nt. (Skt. bala plus Skt. ādhāna, on this use of which see pw s.v. ādhāna 6), <i>assumption, attainment,</i> <i>of</i> (usually some particular) <i>power</i> (said of Buddhas and Bodhisattvas): Mv i.134.11--12 kṛtaniścaya-balādhānāś ca bhavanti (Bodhisattvas); SP 316.1 śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhāna-balādhānam; 414.4 (bodhi- sattvasya) jñānabalādhānena puṇyabalādhānena ca (as manifested in his ‘act of truth’, satyādhiṣṭhāna); 420.7 evaṃ jñānabalādhānaprāptaḥ sa…bodhisattvo bhavi- ṣyati, <i>this B. will be thus arrived at attainment of the power</i> <i>of knowledge</i>; 426.6-7 tathāgatabalādhānena, <i>by the T.'s</i> <i>acquisition of (the) power(s) (appropriate to him)</i>.
 
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
 
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
 
}}
 
}}

Latest revision as of 17:01, 14 September 2021

-balādhāna
Entry 10874, Page 398, Col. 1
(balADAna, -balADAna)
-balādhāna¦, nt. (Skt. bala plus Skt. ādhāna, on this use of which see pw s.v. ādhāna 6), assumption, attainment, of (usually some particular) power (said of Buddhas and Bodhisattvas): Mv i.134.11--12 kṛtaniścaya-balādhānāś ca bhavanti (Bodhisattvas); SP 316.1 śṛṇudhvam idam evaṃrūpaṃ mamādhiṣṭhāna-balādhānam; 414.4 (bodhi- sattvasya) jñānabalādhānena puṇyabalādhānena ca (as manifested in his ‘act of truth’, satyādhiṣṭhāna); 420.7 evaṃ jñānabalādhānaprāptaḥ sa…bodhisattvo bhavi- ṣyati, this B. will be thus arrived at attainment of the power of knowledge; 426.6-7 tathāgatabalādhānena, by the T.'s acquisition of (the) power(s) (appropriate to him).

{{#arraymap:

|; |@@@ | | }}