-rūpa (12836)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
 
|bhs-page-num=456
 
|bhs-page-num=456
 
|bhs-column-num=2
 
|bhs-column-num=2
|bhs-entry=<k1>rUpa<k2>-rUpa<br><b>-rūpa</b>¦ used as quasi-suffix, in emphasizing sense prescribed by Pāṇ.5.3.66 praśaṃsāyāṃ rūpam: ko nāma śaktaḥ pratikartu tubhyam udyuktarūpo bahukalpakoṭyaḥ SP 119.4 (vs), <i>who pray could imitate you</i>, (even) <i>if he</i> <i>exerted himself greatly for many crores of kalpas?;…</i> prīti- saumanasyajātaḥ śīghraṃ-śīghraṃ tvaramāṇarūpo rājā- naṃ…adhyabhāṣata LV 132.5 (prose), <i>in great haste</i>; naiva tvayā kupuruṣa śrutapūrvarūpaṃ Mv i.130.9 and 13 (vs), <i>base man, you have never before heard at all</i> (= śrutapūrvam, with emphasis; wrongly Senart's note).
+
|bhs-entry=(rUpa, -rUpa)<br><b>-rūpa</b>¦ used as quasi-suffix, in emphasizing sense prescribed by Pāṇ.5.3.66 praśaṃsāyāṃ rūpam: ko nāma śaktaḥ pratikartu tubhyam udyuktarūpo bahukalpakoṭyaḥ SP 119.4 (vs), <i>who pray could imitate you</i>, (even) <i>if he</i> <i>exerted himself greatly for many crores of kalpas?;…</i> prīti- saumanasyajātaḥ śīghraṃ-śīghraṃ tvaramāṇarūpo rājā- naṃ…adhyabhāṣata LV 132.5 (prose), <i>in great haste</i>; naiva tvayā kupuruṣa śrutapūrvarūpaṃ Mv i.130.9 and 13 (vs), <i>base man, you have never before heard at all</i> (= śrutapūrvam, with emphasis; wrongly Senart's note).
 
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
 
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
 
}}
 
}}

Latest revision as of 17:04, 14 September 2021

-rūpa
Entry 12836, Page 456, Col. 2
(rUpa, -rUpa)
-rūpa¦ used as quasi-suffix, in emphasizing sense prescribed by Pāṇ.5.3.66 praśaṃsāyāṃ rūpam: ko nāma śaktaḥ pratikartu tubhyam udyuktarūpo bahukalpakoṭyaḥ SP 119.4 (vs), who pray could imitate you, (even) if he exerted himself greatly for many crores of kalpas?;… prīti- saumanasyajātaḥ śīghraṃ-śīghraṃ tvaramāṇarūpo rājā- naṃ…adhyabhāṣata LV 132.5 (prose), in great haste; naiva tvayā kupuruṣa śrutapūrvarūpaṃ Mv i.130.9 and 13 (vs), base man, you have never before heard at all (= śrutapūrvam, with emphasis; wrongly Senart's note).

{{#arraymap:

|; |@@@ | | }}