Semantic search

Jump to navigation Jump to search
WylieDefinitions
'byung po dgongs pavi. bhūtabhāvanaḥ — skabs der de yi ched du ni/ /'byung po dgongs pa bcom ldan 'das/ /skye bo thams cad skyob pa la/ /dus mdzad rgyal ba yang dag byon// atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ jinaḥ samāyayau sarvajanatrāṇakṛtakṣaṇaḥ a.ka.297kha/39.7.
bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho napā. ātmagrāhavastusarvābhisandhipraveśadṛśyatattvam, dṛśyatattvabhedaḥ — snang ba'i de kho na ni rnam pa dgu ste/ nga rgyal med pa'i snang ba'i de kho na dangbdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o// dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam … ātmagrāhavastu— sarvā'bhisandhipraveśadṛśyatattvañca ma.bhā.15kha/123.
bde bar dgongssukhacittiḥ lo.ko.1215.
brtser dgongs rigsvi. anukampyaḥ — nga dang sras rnams dag gis kyang/ /gnod sbyin dbang po brtser dgongs rigs// anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca la.a.57kha/3.
bsam gtan dgongsvi. dhyānacintāparaḥ—de ni bsam gtan dgongs shing tshal stug 'di na bzhugs ayamiha vanamāśrito dhyānacintāparaḥ la.vi.68kha/90.
bsam gtan dgongs pa= bsam gtan dgongs/
bsgyur ba la ldem por dgongs papā. pariṇāmanābhisandhiḥ — caturvidho'bhisandhiḥ… avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca… pariṇāmanābhisandhirabhidhānagāmbhīrye draṣṭavyaḥ sū.a.184kha/80.
bsgyur la ldem por dgongs pa= bsgyur ba la ldem por dgongs pa/
byams pa'i dgongs pavi. maitracittaḥ — bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82.
de bzhin gshegs pa thams cad kyi dgongs pa bla na med pa gsang ba rta mchog rol pa'i rgyud chen po zhes bya banā. sarvatathāgatabuddhā(buddhya)nuttaraguhyāśvottamavīṇāsamata(līlāsammata)mahātantranāma, granthaḥ ka.ta.839.
de bzhin gshegs pa thams cad kyi dgongs pa sgron mapā. sarvatathāgatasmṛtipradīpam, dhāraṇīmaṇḍalaviśeṣaḥ — de bzhin gshegs pa thams cad kyi dgongs pa sgron ma'i gzungs kyi dkyil 'khor dang sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234.
de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatāśāparipūraṇajñānamudrā, jñānamudrāviśeṣaḥ ma. vyu.4304.
dgongs= dgongs pa/ dgongs te/ o nas sandhāya — tamavasthātrayasthaṃ sandhāyoktaṃ bhagavatā sū.a.176ka/70; abhisandhāya — idamabhisandhāya uktaṃ bhaved abhi.bhā.194-3/585; saṃcintya — iti saṃcintya bhagavān a.ka.41.64; matvā — saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā pra.vā.1.254; apekṣayā — aniyatavipākāpekṣayā sarvam etaducyate bo.pa.11; abhisandhinā — yadi vā nirupāyābhisaṃdhinā taduktam bo.pa.10.
dgongs 'grel= dgongs pa'i 'grel pa matiṭīkā, ṭīkābhedaḥ — rim pa lnga pa'i dgongs 'grel zla ba'i 'od zer zhes bya ba pañcakramamatiṭīkā candraprabhā nāmā ka.ta.1831.
dgongs 'gyur= dgongs par 'gyur/
dgongs chen
  1. = dgongs pa chen po mahābhisandhiḥ — dgongs chen don mahābhisandhyarthaḥ sū.a.141kha/18
  2. = bdag nyid chen po mahāśayaḥ, mahātmā — purā manojñe sarvajñaḥ… anāthapiṇḍadārāme vijahāra mahāśayaḥ a.ka.17.2.
dgongs chen donmahābhisandhyarthaḥ — parārthacittāttadupāyalābhato mahābhisandhyarthasutattvadarśanāt sū.a.141kha/18.
dgongs don= dgongs pa'i don bhāvārthaḥ, abhiprāyārthaḥ — sa tattvabhāvārthanaye suniścitaḥ karoti sattvān sū.a.135ka/36; abhiprāyārthaḥ sū.a.152ka/36; arthasandhiḥ — svabhāvahetvoḥ phalakarmayogavṛttiṣvavasthāsvatha sarvagatve sadāvikāritvaguṇeṣvabhede jñeyo'rthasaṃdhiḥ paramārthadhātoḥ ra.vi.88kha/26.
dgongs gyur= dgongs par gyur pa/
dgongs ka= dgongs mo sāyaḥ, o yam — madhyāhne bhuktvā sāyaṃ punarāhārānveṣaṇāt bo.pa.17; pradoṣaḥ vi.sū.98ka/118.