Semantic search

Jump to navigation Jump to search
WylieDefinitions
'byung po dgongs pavi. bhūtabhāvanaḥ — skabs der de yi ched du ni/ /'byung po dgongs pa bcom ldan 'das/ /skye bo thams cad skyob pa la/ /dus mdzad rgyal ba yang dag byon// atrāntare tamuddeśaṃ bhagavān bhūtabhāvanaḥ jinaḥ samāyayau sarvajanatrāṇakṛtakṣaṇaḥ a.ka.297kha/39.7.
bdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho napā. ātmagrāhavastusarvābhisandhipraveśadṛśyatattvam, dṛśyatattvabhedaḥ — snang ba'i de kho na ni rnam pa dgu ste/ nga rgyal med pa'i snang ba'i de kho na dangbdag tu 'dzin pa'i gzhi la dgongs pa thams cad rtogs pa snang ba'i de kho na'o// dṛśyatattvaṃ navavidham—nirabhimānadṛśyatattvam … ātmagrāhavastu— sarvā'bhisandhipraveśadṛśyatattvañca ma.bhā.15kha/123.
bde bar dgongssukhacittiḥ lo.ko.1215.
brtser dgongs rigsvi. anukampyaḥ — nga dang sras rnams dag gis kyang/ /gnod sbyin dbang po brtser dgongs rigs// anukampyo'si yakṣendra suga (sasu bho.pā.)tānāṃ mamāpi ca la.a.57kha/3.
bsam gtan dgongsvi. dhyānacintāparaḥ—de ni bsam gtan dgongs shing tshal stug 'di na bzhugs ayamiha vanamāśrito dhyānacintāparaḥ la.vi.68kha/90.
bsam gtan dgongs pa= bsam gtan dgongs/
bsgyur ba la ldem por dgongs papā. pariṇāmanābhisandhiḥ — caturvidho'bhisandhiḥ… avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca… pariṇāmanābhisandhirabhidhānagāmbhīrye draṣṭavyaḥ sū.a.184kha/80.
bsgyur la ldem por dgongs pa= bsgyur ba la ldem por dgongs pa/
byams pa'i dgongs pavi. maitracittaḥ — bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82.
de bzhin gshegs pa thams cad kyi dgongs pa bla na med pa gsang ba rta mchog rol pa'i rgyud chen po zhes bya banā. sarvatathāgatabuddhā(buddhya)nuttaraguhyāśvottamavīṇāsamata(līlāsammata)mahātantranāma, granthaḥ ka.ta.839.
de bzhin gshegs pa thams cad kyi dgongs pa sgron mapā. sarvatathāgatasmṛtipradīpam, dhāraṇīmaṇḍalaviśeṣaḥ — de bzhin gshegs pa thams cad kyi dgongs pa sgron ma'i gzungs kyi dkyil 'khor dang sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234.
de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatāśāparipūraṇajñānamudrā, jñānamudrāviśeṣaḥ ma. vyu.4304.
dgongs= dgongs pa/ dgongs te/ o nas sandhāya — tamavasthātrayasthaṃ sandhāyoktaṃ bhagavatā sū.a.176ka/70; abhisandhāya — idamabhisandhāya uktaṃ bhaved abhi.bhā.194-3/585; saṃcintya — iti saṃcintya bhagavān a.ka.41.64; matvā — saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā pra.vā.1.254; apekṣayā — aniyatavipākāpekṣayā sarvam etaducyate bo.pa.11; abhisandhinā — yadi vā nirupāyābhisaṃdhinā taduktam bo.pa.10.
dgongs 'grel= dgongs pa'i 'grel pa matiṭīkā, ṭīkābhedaḥ — rim pa lnga pa'i dgongs 'grel zla ba'i 'od zer zhes bya ba pañcakramamatiṭīkā candraprabhā nāmā ka.ta.1831.
dgongs 'gyur= dgongs par 'gyur/
dgongs chen
  1. = dgongs pa chen po mahābhisandhiḥ — dgongs chen don mahābhisandhyarthaḥ sū.a.141kha/18
  2. = bdag nyid chen po mahāśayaḥ, mahātmā — purā manojñe sarvajñaḥ… anāthapiṇḍadārāme vijahāra mahāśayaḥ a.ka.17.2.
dgongs chen donmahābhisandhyarthaḥ — parārthacittāttadupāyalābhato mahābhisandhyarthasutattvadarśanāt sū.a.141kha/18.
dgongs don= dgongs pa'i don bhāvārthaḥ, abhiprāyārthaḥ — sa tattvabhāvārthanaye suniścitaḥ karoti sattvān sū.a.135ka/36; abhiprāyārthaḥ sū.a.152ka/36; arthasandhiḥ — svabhāvahetvoḥ phalakarmayogavṛttiṣvavasthāsvatha sarvagatve sadāvikāritvaguṇeṣvabhede jñeyo'rthasaṃdhiḥ paramārthadhātoḥ ra.vi.88kha/26.
dgongs gyur= dgongs par gyur pa/
dgongs ka= dgongs mo sāyaḥ, o yam — madhyāhne bhuktvā sāyaṃ punarāhārānveṣaṇāt bo.pa.17; pradoṣaḥ vi.sū.98ka/118.
dgongs ka za bavi. uccandrabhaktaḥ — pañceme bhikṣava ādīnavā mathurāyām… utkūlanikūlāḥ sthāṇukaṭikapradhānā bahupāṣāṇaśarkarakaṭhallā uccandrabhaktāḥ pracuramātṛgrāmā iti vi.va.128ka/1.17.
dgongs mo= nyi ma'i mtha' sāyaḥ, o yam, dināntaḥ — dinānte tu sāyaḥ a.ko.1.4.3; = dgongs ka
dgongs pa
  • kri. manyate — dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati bcom ldan 'das kyis dgongs pa bhagavān saṃlakṣayati vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ dgongs pa'i don abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
dgongs pa bskyed= dgongs pa bskyed pa/
dgongs pa bskyed pa
  • kri. cittamutpādayati — tato bhagavāṃllaukikaṃ cittamutpādayati a.śa.36ka/32.
  • saṃ. cittotpādaḥ — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32.
dgongs pa bzhi

catvāro'bhiprāyāḥ ; tadyathā

  1. samatābhiprāyaḥ
  2. kālāntarābhiprāyaḥ
  3. arthāntarābhiprāyaḥ
  4. pudgalāśayābhiprāyaḥ abhi.sa.bhā.84kha/114.
dgongs pa can
dgongs pa che= dgongs chen/
dgongs pa chen po= dgongs chen/
dgongs pa dag paāśayaśuddhiḥ — dgongs pa dag pa 'ba' zhig gis/ khyod kyis tshul khrims goms par mdzad kevalāśayaśuddhyaiva śīlaṃ sātmīkṛtaṃ tvayā śa.bu.14.
dgongs pa gcig= dgongs pa gcig pa/
dgongs pa gcig paekāśayaḥ — dgongs pa gcig pa'i sbyor ba nyid ekāśayaprayogatā sa.du.145/144; ekībhāvaḥ — janastanmayatādhyānādekībhāvamivāyayau a.ka.7.64.
dgongs pa gcig pa'i sbyor baekāśayaprayogaḥ — byang chub sems dpa' thams cad dgongs pa gcig pa'i sbyor ba nyid kyis chos mnyam pa nyid du lhag par mos par bya ste sarvabodhisattvaikāśayaprayogatayā dharmasamatāmadhimucya sa.du.145/144.
dgongs pa nges 'grel= dgongs pa nges par 'grel ba/
dgongs pa nges par 'grel basandhinirmocanam — dgongs pa nges par 'grel ba'i mdo sandhinirmocanasūtram ma.bhā.13ka/3.13.
dgongs pa rdzogs= dgongs pa rdzogs pa/
dgongs pa rdzogs pa
  • vi. pūrṇamanorathaḥ — bhavān vijitasaṃgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ la.vi.171kha/259; pūrṇābhiprāyaḥ.
  • saṃ. = de bzhin gshegs pa pūrṇābhiprāyaḥ, tathāgataḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāt tathāgata ityucyate… pūrṇābhiprāya ityucyate la.vi.203kha/307.
dgongs pa rnam dagviśuddhabhāvaḥ lo.ko.425.
dgongs pa yinkri. samanvāhriyate — bcom ldan 'das rnams kyis dgongs pa yin bhagavadbhiḥ samanvāhriyate śi.sa.189ka/187.
dgongs pa yongs su rdzogs panā. paripūrṇamanorathaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya… paripūrṇamanorathasya ga.vyū.268ka/347.
dgongs pa'ivi. ābhiprāyikaḥ ma.vyu.6718.
dgongs pa'i don= dgongs don/
dgongs pa'i don gyi tshulabhiprāyārthanayaḥ — sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati sū.a.152ka/36.
dgongs pa'i skadpā. sandhyābhāṣā — punaḥ sandhyābhāṣāntareṇa hṛdayaṃ nābhiḥ vi.pra.110ka/3.35; sandhyābhāṣaṇam — dgongs pa'i skad ni ci zhes bgyi saṃdhyābhāṣaṃ kimucyeta he.taṃ.18kha/60; sandhirabhiprāyaḥ abhiprāyapradhānaṃ bhāṣaṇam ( sandhyābhāṣaṇam) yo.ra./145; sandhibhāṣā — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
dgongs par 'gyur= dgongs 'gyur/ dgongs par 'gyur ba kri. samanvāhariṣyati — tathāgatāstaṃ ca dharmabhāṇakaṃ samanvāhariṣyanti su.pra.23ka/45; samanvāhriyate — sangs rgyas rnams kyis dgongs par 'gyur ba buddhaḥ samanvāhriyate bo.bhū.101ka/129.
dgongs par 'gyur ba= dgongs par 'gyur/
dgongs par gyur= dgongs par gyur pa/
dgongs par gyur pabhū.kā.kṛ. abhipretam — yadi yuṣmannītyā sūtre līnamevoddhataṃ bhagavatā abhipretaṃ syāt abhi.sphu.247ka/1051.
dgongs par mdzod= dgongs par mdzod cig
dgongs par mdzod cigkri. smara — smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin la.vi.8kha/9.
dgongs su gsolkri. samanvāharatu — samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ su.pra. 7kha/13; slob dpon dgongs su gsol samanvāhara ācārya ma.vyu.8701; vimṛśyatām — vimṛśyatāmapi ca tāvanmahārāja jā.mā.20/10.
dgongs te bshad pasandhābhāṣyam — saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām sa.pu.28kha/50; dra. dgongs te gsungs pa/
dgongs te gsungs paabhisandhivacanam — iti cet ? na, asamudācārāvaśyamprahāṇābhisandhivacanāt abhi.bhā.17kha/928; dra. dgongs te bshad pa/
don chen dgongs pamahārthacintiḥ lo.ko.1151.
don dang dgongs pa zab mo nges par 'grel papā. gambhīrārthasandhinirmocanatā, bodhisattvaliṅgabhedaḥ — lnga po 'di dag ni yang dag pa'i byang chub sems dpa' rnams kyi byang chub sems dpa'i rtags yin te/…snying brtse ba dang snyan par smra ba dang brtan pa dang lag rkyong ba dang don dang dgongs pa zab mo nges par 'grel pa'o// pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni…anukampā priyavāditā dhairyaṃ muktahastatā gambhīrārthasandhinirmocanatā ca bo.bhū.157kha/207.
don dgongs mug bralvigatamohārthacintiḥ lo.ko.1151.
don gzhan la dgongs papā. arthāntarābhiprāyaḥ, abhiprāyabhedaḥ — dgongs pa rnam pa bzhi la mnyam pa nyid la dgongs pa nidon gzhan la dgongs pa ni caturvidho'bhiprāyaḥ samatābhiprāyaḥ…arthāntarābhiprāyaḥ sū. bhā.185ka/80.
dus gzhan la dgongs papā. kālāntarābhiprāyaḥ, abhiprāyabhedaḥ — dgongs pa rnam pa bzhi la mnyam pa nyid la dgongs padon gzhan la dgongs padus gzhan la dgongs pagang zag gi bsam pa la dgongs pa caturvidho'bhiprāyaḥ samatābhiprāyaḥ…arthāntarābhiprāyaḥ…kālāntarābhiprāyaḥ… pudgalāśayābhiprāyaḥ sū.bhā.185ka/80.
gang zag gi bsam pa la dgongs papā. pudgalāśayābhiprāyaḥ, caturvidheṣu abhiprāyeṣu ekaḥ sū.a.185kha/81.
gang zag gzhan la dgongs papā. pudgalāntarābhiprāyaḥ, caturvidheṣu abhiprāyeṣu ekaḥ ma.vyu.1670.
gnyen po la ldem por dgongs pa= gnyen po ldem por dgongs pa/
gnyen po ldem por dgongs papā. pratipakṣābhisandhiḥ, abhisandhibhedaḥ — caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū.a.184kha/80.
gzhug pa la ldem por dgongs pa= gzhug pa ldem por dgongs pa/
gzhug pa ldem por dgongs papā. avatāraṇasandhiḥ, abhisandhibhedaḥ — gzhug pa ldem por dgongs pa dang/ /mtshan nyid ldem por dgongs pa gzhan// avatāraṇasandhiśca sandhirlakṣaṇato'paraḥ sū.a.184kha/80; avatāraṇābhisandhiḥ — sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/ gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o// caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ—avatāraṇābhisandhiḥ, lakṣaṇābhisandhiḥ, pratipakṣābhisandhiḥ, pariṇāmanābhisandhiśca sū.vyā.184kha/80; abhi.sa.bhā. 84kha/115.
ldem por dgongs= ldem por dgongs pa/
ldem por dgongs bshad= ldem por dgongs te bshad pa/
ldem por dgongs papā. abhisandhiḥ — sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/ gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o// caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū.bhā.184kha/80; sandhiḥ — gzhug pa ldem por dgongs pa dang/ /mtshan nyid ldem por dgongs pa gzhan// avatāraṇasandhiśca sandhirlakṣaṇato'paraḥ sū.a.184kha/80.
ldem por dgongs pa bzhi

catvāro'bhisandhiḥ —

  1. gzhug pa la ldem por dgongs pa avatāraṇābhisandhiḥ,
  2. mtshan nyid la ldem por dgongs pa lakṣaṇābhisandhiḥ,
  3. gnyen po la ldem por dgongs pa pratipakṣābhisandhiḥ,
  4. bsgyur ba la ldem por dgongs pa pariṇāmanābhisandhiḥ abhi.sa.bhā.84kha/115.
ldem por dgongs pa'i skadsaṃdhyābhāṣā — sngags kyi theg pa la ldem por dgongs pa'i skad gzhan mi shes pas mantrayāne saṃdhyābhāṣāntaramajñāyamānaḥ vi.pra.155ka/1.4; dra. ldem po'i ngag
ldem por dgongs te bshad pasandhābhāṣitam — de bzhin gshegs pas ldem por dgongs te bshad pa la khyed 'jug mi nus pas yūyaṃ sandhābhāṣitaṃ tathāgatasya na śaknutha avataritum sa.pu.48ka/85; sandhābhāṣyam—shA ri'i bu de bzhin gshegs parnams kyi ldem por dgongs te bshad pa ni shes par dka'o// durvijñeyaṃ śāriputra sandhābhāṣyaṃ tathāgatānām sa.pu.13ka/21; sa.pu.103ka/165.
legs par dgongs= legs par dgongs pa/
legs par dgongs pabhū.kā.kṛ. samanvāhṛtaḥ — khyod sangs rgyas thams cad kyis legs par dgongs so// samanvāhṛtaścāsi sarvabuddhaiḥ ga.vyū.309kha/396.
legs par dgongs par mdzad pavi. sucetanakaraḥ, avalokiteśvarasya — spyan ras gzigs kyi dbang po chen polegs par dgongs par mdzad pa/ chos 'dzin pa la phyag 'tshal lo// namo'stvavalokiteśvarāya maheśvarāya…sucetanakarāya dharmadharāya kā.vyū.242kha/304.
lta ba dgongsdṛṣṭisaṃkocaḥ la.a.184ka/152.
lta ba dgongs padṛṣṭisaṃkocaḥ — dgos pa lta ba dgongs pa dang/ /mi skye ba ni gnas med pa/ /don gnyis yongs su shes pas ni/ /skye ba med par ngas bshad do// prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam arthadvayaparijñānādanutpādaṃ vadāmyaham la.a.184ka/152.
mi dgongs pavi. nirapekṣaḥ — khyod ni lan 'ga' ma lags par/ /gtubs kyang sdug bsngal mi dgongs par/ /gshed ma bgyid pa'i sems can la'ang/ /gtso bo thugs rjer gyur pa gang// yad rujānirapekṣasya cchidyamānasya te'sakṛt vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho śa.bu.110kha/18.
mngon dgongsabhisandhiḥ, dra. mngon dgongs nas abhisandhāya kā.ā.1.9.mngon dgongs nas abhisandhāya — ataḥ prajānāṃ vyutpattimabhisandhāya sūrayaḥ vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim kā.ā.1.9.
mnyam pa nyid la dgongs papā. samatābhiprāyaḥ, abhiprāyaprabhedaḥ — caturvidho'bhiprāyaḥ samatābhiprāyaḥ… arthāntarābhiprāyaḥ… kālāntarābhiprāyaḥ… pudgalāśayābhiprāyaḥ sū.a.185ka/80.
mtshan nyid la ldem por dgongs pa= mtshan nyid ldem por dgongs pa/
mtshan nyid ldem por dgongs papā. lakṣaṇābhisandhiḥ, abhisandhibhedaḥ — sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste/ gzhug pa la ldem por dgongs pa dang mtshan nyid la ldem por dgongs pa dang gnyen po la ldem por dgongs pa dang bsgyur ba la ldem por dgongs pa'o// caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ avatāraṇābhisandhirlakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca sū. vyā.184kha/80.
phan dgongsarthakāmaḥ — phan dgongs thugs rje can gyis ni/ /sems can rnams la bgyi 'tshal pa/ /gang zhig khyod kyis ma mdzad pa/ /gzhan go ci zhig mchis lags kye// kimanyadarthakāmena sattvānāṃ karuṇāyattā karaṇīyaṃ bhaved yatra na dattānunayo bhavān śa.bu.115kha/139.
phan pa'i dgongs pavi. hitacittaḥ — bcom ldan 'das ni de la byams pa'i dgongs pa dang phan pa'i dgongs pa dang thugs brtse ba'i dgongs pas nye bar gnas par gyur pa bhagavāṃścāsya maitracitto hitacitto'nukampācittena ca pratyupasthitaḥ a.śa.91kha/82.
rab dgongs mdzad pakṛ. pravicintayan — bskal pa du mar rab dgongs mdzad pa yi// kalpānanalpān pravicintayadbhiḥ bo.a.2ka/1.7.
rjes dgongs= rjes su dgongs pa/
rjes su dgongs= rjes su dgongs pa/ rjes su dgongs te anusmṛtya — kṛtajñatāmanusmṛtya vi.va. 132ka/1.20.
rjes su dgongs pa
  • kri. anusmarati — pūrvanivāsamanusmarati abhi.sphu.266ka/1084; bo.bhū. 40ka/46;
  • saṃ. anusmṛtiḥ; anusmaraṇam — rjes su dgongs te anusmṛtya vi.va.132ka/1.20;
  • kṛ. anuvicintayamānaḥ — rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ la.a.60kha/6.
thugs brtser dgongsbhū.kā.kṛ. anukampitaḥ — so so rang rig chos rnams bstan/ /khyod nyid la yang thugs brtser dgongs// pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ la.a.57kha/3.
thugs la dgongs= thugs la dgongs pa/
thugs la dgongs pa
thugs la dgongs pa'i dgyes pahṛdayagatāṃ mudam jā.mā.30/16.
thugs rje'i dgongs pa'i thugs mnga'vi. kṛpāśayabuddhiḥ — 'phags pa'i lam du 'dzud par rab mdzad cing/ /thugs rje dgongs pa'i thugs mnga' 'di yang mdzes// āryapathe ca niyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ rā.pa.228kha/121.
yang dag par dgongs= yang dag par dgongs pa/
yang dag par dgongs pa