Semantic search

Jump to navigation Jump to search
WylieDefinitions
'bras bcas shes paphalavajjñānam — ji srid chos sogs spyod yul can/ /de yang 'bras bcas shes pa yin/ /shing la sogs pas thams cad ni/ /shes kyang cung zad dgos pa med// etacca phalavajjñānaṃ yāvaddharmādigocaram na tu vṛkṣādibhirjñātaiḥ sarvaiḥ kiñcit prayojanam ta.sa.116kha/1010.
'bras bu snang ba'i shes pakāryāvabhāsī pratyayaḥ — 'bras bu snang ba'i shes pa ni/ /tshad ma'i ngo bo nges byas pa/ /rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// jñānapramāṇabhāve ca tasmin kāryāvabhāsini pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943; kāryāvabhāsivijñānam — 'bras bu snang ba'i shes pa ni/ /skyes par gyur na de yod min// kāryāvabhāsivijñāne jāte tvetanna vidyate ta.sa.108ka/944.
'bras bu'i shes paphalajñānam — ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957.
'brel ba mi shes pavi. ajñātasambandhaḥ — 'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753.
'brel ba shes pa= 'brel shes/
'brel ba shes pa canvi. jñāpitapratibandhaḥ, o dhā — gang yang bdag la gnod pa'i 'brel pa shes pa can gyi rjes su dpag pa de yang bdag med pa'i gnas skabs su bsgrubs zin to// yā cātmano bādhikā'numā, sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808.
'brel mi shes= 'brel ba mi shes pa/
'brel shes
'chal ba'i shes rab
  • vi. dauṣprajñāḥ ma.vyu.7070;
  • saṃ. dauṣprajñyam, duṣprajñatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauṣprajñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā su.pa.42kha/20.
'chi 'pho ba dang skye ba mngon par shes pa= 'chi 'pho dang skye ba mngon par shes pa/
'chi 'pho dang skye ba mngon par shes papā. cyutopapādābhijñā, abhijñābhedaḥ — pareṣāmupapattau jñānaṃ cyutopapādābhijñā sū.a.147ka/27; abhi.bhā.61kha/1111.
'chi 'pho dang skye ba shes papā. cyutyupapādajñānam — kathaṃ tarhi (cyutyupapādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ ityevamādi abhi.bhā.62ka/1111; dra. 'chi 'pho dang skye ba mkhyen pa/
'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jugpā. atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.151.
'di dang gzhan du bde bar 'gyur ba'i shes rabpā. ihāmutrasukhā prajñā, prajñāprabhedaḥ — byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i shes rab gang zhe na/ de ni rnam pa dgur rig par bya ste katamā bodhisattvasya ihāmutrasukhā prajñā? sā navavidhā draṣṭavyā bo.bhū.114kha/147.
'dri shespratyabhijñānam—zhes pa dge slong tshig thos nas/ /rdo ba yis ni bsnun pa bzhin/ /'dri shes bdag (dag ) gis 'jigs pa des/ /rigs pa de de rab bsams pa// iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ pratyabhijñānacakitastāṃ tāṃ yuktimacintayat a.ka.235ka/89.173.
'du shes

saṃ. saṃjñā, cetanā — de yis bsil ba'i chus bran te/ /dal gyis 'du shes thob pa des// tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ a.ka.234ka/89.157;

  • pā. saṃjñā
  1. saṃjñāskandhaḥ — 'du shes kyi phung po saṃjñāskandhaḥ abhi.bhā.29ka/25; gzugs phung rdo rje ma yin te/…/'du shes chu yi rnal 'byor ma// rūpaskandhe bhavedvajrā…saṃjñāyāṃ vajrayoginī he.ta.11ka/32
  2. caitasikaviśeṣaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/186; 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41.
'du shes 'gog pasaṃjñānirodhaḥ — bsam gtan rnams dang…/'du shes 'gog pa ma lus par/ /sems tsam la ni yod pa min// dhyānāni…saṃjñānirodho nikhilaṃ cittamātre na vidyate la.a.81ka/28.
'du shes 'jug par byed pavi. saṃjñāpravartinī — gzugs 'jug par byed pa drug dang'du shes 'jug par byed pa drug dangye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃjñāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57.
'du shes bcu gcig bstan pa'i mdonā. saṃjñānaikādaśanirdeśasūtram, granthaḥ — 'phags pa 'du shes bcu gcig bstan pa'i mdo āryasaṃjñānaikādaśanirdeśasūtram ka.ta.311.
'du shes bdag gi yinpā. ātmīyā saṃjñā, satkāyadṛṣṭiprabhedaḥ ma.vyu.4695.
'du shes bsgyur bavinidhāyasaṃjñā ma.vyu.9237.
'du shes cansaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ… saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā…saṃjñino vāsaṃjñino vā bo.bhū. 122kha/157.
'du shes can yang ma yin 'du shes can ma yin pa yang ma yin panaivasaṃjñīnāsaṃjñī, vineyasattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ…daśavidhaḥ nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200.
'du shes dang bral= 'du shes dang bral ba/
'du shes dang bral bavi. saṃjñāpagataḥ — des rnam pa thams cad du sems dang yid dang rnam par shes pa'i rnam par rtog pa dang/ 'du shes dang bral zhing sa sarvaśaścittamanovijñānavikalpasaṃjñāpagataḥ *bo.bhū.239kha/42.
'du shes dang ldanvi. saṃjñāvān — bdag 'du shes dang ldan saṃjñāvān ātmā ma.vyu.4694.
'du shes dang tshor ba 'gog papā. saṃjñāveditanirodhaḥ, aṣṭamo vimokṣaḥ — rnam par thar pa brgyad pa 'du shes dang tshor ba 'gog pa ni 'gog pa'i snyoms par 'jug pa yin te saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ abhi.bhā.79kha/1177.
'du shes gzhan sgyur bavi. anyasaṃjñoditam — rdzun tshig 'du shes gzhan sgyur ba'i/ /tshig don mngon par go ba 'o// anyasaṃjñoditaṃ vākyamarthābhijñe mṛṣāvacaḥ abhi.ko.13kha/688.
'du shes kyi bgegs thams cad las phyir log pavi. sarvasaṃjñāgrahavyāvṛttaḥ — byang chub sems dpa'i gnas zab mo'du shes kyi bgegs thams cad las phyir log pashin tu thob pa yin gambhīraṃ bodhisattvavihāramanuprāpto bhavati…sarvasaṃjñāgrahavyāvṛttam da.bhū.239kha/42.
'du shes kyi phung popā. saṃjñāskandhaḥ, skandhabhedaḥ — gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so// rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti — ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; śrā.bhū.76ka/196.
'du shes kyi rigs cansaṃjñākulī — phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o// de dag la mngon du phyogs pa 'du shes kyi rigs can ni thabs te u yig las skyes pa'o// vārāhī, kaumārī vedanākulinī tasyāḥ sammukhaḥ saṃjñākulī upāya ukārajanmā vi.pra.54ka/4.83; dra. 'du shes kyi rigs can ma/
'du shes kyi rigs can masaṃjñākulinī — drag mo dang dpal chen mo ni 'du shes kyi rigs can ma'o// raudrī, mahālakṣmīḥ saṃjñākulinī vi.pra.54ka/4.83; dra. 'du shes kyi rigs can/
'du shes kyi rigs las skyes= 'du shes kyi rigs las skyes pa/
'du shes kyi rigs las skyes pavi. saṃjñākulajaḥ, o jā — 'du shes kyi rigs las skyes padkar po rnams kyi g.yas kyi phyag dang po na tho ba dang saṃjñākulajānāṃ śvetānāṃ savye prathamahaste mudgaraḥ vi.pra.39kha/4.23.
'du shes kyi rnam pasaṃjñāgataḥ ma.vyu.6705.
'du shes kyi tshogssaṃjñākāyaḥ — de yang dbye na 'du shes kyi tshogs drug ste/ tshor ba bzhin no// sa punarbhidyamānaḥ ṣaṭ saṃjñākāyāḥ, vedanāvat abhi.bhā.33kha/48.
'du shes la bdag gnaspā. saṃjñāyāmātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4696.
'du shes lnga

pañca saṃjñā —

  1. snying du sdug pa'i 'du shes suhṛtsaṃjñā,
  2. chos tsam gyi rjes su 'brang ba'i 'du shes dharmamātrānusāriṇīsaṃjñā,
  3. mi rtag pa'i 'du shes anityasaṃjñā,
  4. sdug bsngal ba'i 'du shes duḥkhasaṃjñā,
  5. yongs su bzung ba'i 'du shes parigrahasaṃjñā
'du shes ma yin= 'du shes ma yin pa/
'du shes ma yin paasaṃjñatā — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du shes ma yin 'du shes ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā su.pa.44ka/21.
'du shes med= 'du shes med pa/
'du shes med 'du shes med min gyi skye mchedpā. naivasaṃjñānāsaṃjñāyatanam, ārūpyadhātuviśeṣaḥ — gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/ 'di lta ste/ nam mkha' mtha' yas skye mched dang'du shes med 'du shes med min gyi skye mched do// upapattibhedena caturvidha ārūpyadhātuḥ yaduta ākāśānantyāyatanam… naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; abhi.bhā.66kha/1130.
'du shes med 'du shes med min skye mched= 'du shes med 'du shes med min gyi skye mched/
'du shes med 'du shes med min skye mched du nye bar 'gro banaivasaṃjñānāsaṃjñāyatanopagaḥ — 'di lta ste 'du shes med 'du shes med min skye mched du nye bar 'gro ba'i lha rnams lta bu'o// tadyathā—devā ākāśānantyāyatanopagāḥ abhi.sphu.306kha/1175.
'du shes med 'du shes med min skye mched panaivasaṃjñānāsaṃjñāyatanikaḥ — mthar phyin pa'i phra ba'i dmigs pa ni 'di lta ste/ 'du shes med 'du shes med min skye mched pa rnams kyi dmigs pa'o// paryantikaṃ sūkṣmālambanaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām abhi.sa.bhā.30ka/41.
'du shes med pa

vi. asaṃjñakaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o// …zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138;

  • saṃ.
  1. = 'du shes med pa nyid asaṃjñatā — de yi mtshan mar mi brten pas/ /mos min 'du shes med pa yin// tannimittānadhiṣṭhānānadhimuktirasaṃjñatā abhi.a.1.33
  2. asaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro// rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā… saṃjñino vāsaṃjñino vā bo.bhū.122kha/157; asaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50; asaṃjñisattvaḥ — gzugs kyi khams na 'du shes med pa zhes bya ba'i lha dag yod de santi rūpadhātāvasaṃjñisattvā nāma devāḥ abhi. sphu.94kha/771;
'du shes med pa canasaṃjñā — 'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234;
'du shes med pa papā. āsaṃjñikam — 'du shes med pa'i lha rnams kyi nang du skye ba dag gi sems dang sems las byung ba rnams 'gog pa gang yin pa de ni 'du shes med pa pa zhes bya ba'i rdzas yin te asaṃjñisattveṣu deveṣūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃ nāma dravyam abhi.ko.74kha/233; tri.bhā.163kha/77.
'du shes med pa'i snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes med pa'i snyoms par 'jug papā. asaṃjñisamāpattiḥ, samāpattibhedaḥ — snyoms par 'jug pa de dag gang yin zhe na/ 'du shes med pa'i snyoms par 'jug pa dang 'gog pa'i snyoms par 'jug pa'o//…'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste katame te samāpattī? asaṃjñisamāpattiḥ, nirodhasamāpattiśca…asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234; tri.bhā.163kha/77.
'du shes med sems can= 'du shes med pa'i sems can/
'du shes med snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes ni 'brassaṃjñāgaṇḍaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni nadsaṃjñārogaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//…zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni zug rdusaṃjñāśalyaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes pa

kri. saṃjānati — nga'i chos la chos su 'du shes pa mama dharmaṃ dharmataḥ saṃjānanti lo.ko.1248;

'du shes pa nyidsaṃjñatā — cig shos la ni lon par 'du shes pa nyid na'o// itarasya paripūrṇasaṃjñatāyām vi.sū.45kha/57.
'du shes pa phyin ci log= 'du shes phyin ci log pa/
'du shes par byed par 'gyurkri. sañjānīran — gzugs shig yod na ni rang gi gzugs gdon mi za bar 'du shes par byed par 'gyur ro// sati hi rūpe rūpamavaśyaṃ sañjānīranniti abhi.bhā.67kha/1136.
'du shes phyin ci log= 'du shes phyin ci log pa/
'du shes phyin ci log las byung bavi. saṃjñāviparyāsaprādurbhūtaḥ — chos thams cad la stong par blta ste/…'du shes phyin ci log las byung bar sarvadharmān śūnyān vyavalokayati… saṃjñāviparyāsaprādurbhūtān sa.pu.104kha/167.
'du shes phyin ci log pa

pā. saṃjñāviparyāsaḥ, viparyāsabhedaḥ — sdug bsngal la bde ba'o snyam du 'du shes phyin ci log go/ duḥkhe sukhamiti saṃjñāviparyāsaḥ abhi.bhā.4ka/880; mi rtag pa la rtag go snyam du 'du shes phyin ci log pa anitye nityamiti saṃjñāviparyāsaḥ abhi.bhā.231kha/779;

'du shes sna tshogsnānātvasaṃjñā — 'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/ nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so// nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20.
'du shes su byed= 'du shes su byed pa/
'du shes su byed pa

kri. saṃjānīte — tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do// yathā vedayate tathā saṃjānīte abhi.sa.bhā.14kha/18; saṃjānate — la lar'du shes su byed eke saṃjānate ma.vyu.1539;

'du shes yod pasaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes yod pa dang 'du shes med par skye bapā. saṃjñāsaṃjñopapattitā — de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te'du shes yod pa dang 'du shes med par skye ba dang sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes zlogsaṃjñāvivartaḥ — 'du shes zlog la mkhas pa rnams// saṃjñāvivartakuśalāḥ la.a.178ka/141.
'du shes zlog la mkhas pavi. saṃjñāvivartakuśalaḥ — 'phags pa'i mthong ba phun sum tshogs/…/'du shes zlog la mkhas pa rnams// āryadarśanasampannāḥ…saṃjñāvivartakuśalāḥ la.a.178ka/141.
'dul ba shes= 'dul ba shes pa/
'dul ba shes pavinayavit — kha che yin la bye brag tu smra ba ma yin pa yang yod de/ 'dul ba shes pa la sogs pa dang/ mdo sde pa btsun pa la sogs pa gang dag yin pa'o// santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186.
'dus te shes par byed pasaṃjñānanā, saṃskāraskandhasya lakṣaṇam — 'dus te shes par byed pa'i mtshan nyid saṃjñānanālakṣaṇam ma.vyu.7566; mi.ko.13ka
'gog pa la chos shes papā. nirodhe dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1226; abhi.bhā.17ka/924.
'gog pa la chos shes pa'i bzod papā. nirodhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1225; abhi.bhā.17ka/924.
'gog pa la rjes su rtogs pa'i shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228.
'gog pa la rjes su rtogs par shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227.
'gog pa la rjes su shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228; abhi.bhā.17ka/924.
'gog pa la rjes su shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227; abhi.bhā.17ka/924.
'gog pa shes papā. nirodhajñānam, daśajñāneṣu ekam — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānañca abhi.bhā.44kha/1040; bo.bhū.114ka/147.
'gro ba thams cad du khyad par chen po dang ldan pa'i ye shes mngon par shes papā. sarvajagadbhūriviśeṣajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30.
'gro ba thams cad du ye shes rnam par phye bapā. sarvajagajjñānasuvibhaktam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām, yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham....sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114.
'gro ba thams cad yongs su bskyab pa'i ye shes kyi sprinpā. sarvajagatparitrāṇajñānamegham, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ…śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukham ga.vyū.244ka/327.
'gro ba'i gzhi tha dad pa thams cad khong du chud pas mngon par shes papā. sarvajagattalabhedajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā.......bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.307kha/30.
'gro ba'i mi shes gcod pa povi. jagadajñānavicchedī — jagadajñānavicchediśuddhatattvārthadeśaka…vajrasattva namo'stu te pra.vi.3.13/10.
'gro shespattiḥ, senāviśeṣaḥ; glang po gcig shing rta gcig rta gsum rkang thang lnga bcas kyi ming mi.ko.48kha; dra. 'gro shes pa/
'gro shes pajaṅgamam — skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa 'gro shes pa puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca a.śa.285ka/262; dra. 'gro shes/
'jam dpal ye shes sems dpa'nā. jñānasattvamañjuśrīḥ — 'jam dpal ye shes sems dpa'i snying po grub pa zhes bya ba jñānasattvamañjuśrīsārasiddhināma ka.ta.2105; mañjuśrījñānasattvaḥ— 'jam dpal ye shes sems dpa'i don dam pa'i mtshan yang dag par brjod pa mañjuśrījñānasattvasya paramārthā nāmasaṅgītiḥ ka.ta.360.
'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug papā. lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū. 179kha/11.
'jig rten las 'das pa'i shes rabpā. lokottaraprajñā — lokottaraprajñotpādanayogyatā karma sū.a.149kha/32; lokottarā prajñā — loka eva nopalabhyate, kutaḥ punarlokottarā prajñā su.pa.24ka/4.
'jig rten pa'i shes papā. laukikaṃ jñānam, jñānabhedaḥ — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; laukikajñānam — sa ca…deśito laukikajñānāpekṣayā pra.pa.98-36-5/95.
'jig rten pa'i shes rabpā. laukikī prajñā — laukikī prajñā sarvaiva jñānam abhi.bhā.43ka/1034.
'jig rten shes= 'jig rten shes pa/
'jig rten shes pa
  • vi. lokajñaḥ — evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati bo.bhū.134kha/173;
  • saṃ. = 'jig rten shes pa nyid lokajñatā — ato'sya lokajñatā saṃbhavati lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate da.bhū.182ka/12.
'jig rten shes pa nyidpā. lokajñatā — kāyena vacasā caiva satyajñānena cāsamā lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate sū.a.223kha/132; tatra katamā bodhisattvasya lokajñatā bo.bhū.134ka/172.
'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs papā. sarvalokasamudayajñānāvabhāsapratipannam, samādhimukhaviśeṣaḥ — sa taṃ śrutvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata yaduta…sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327.
'jig rten thams cad la mngon par mi dga' ba'i 'du shessarvaloke'nabhiratisaṃjñā ma.vyu.7007.
'jug pa'i rnam par shes papā. pravṛttivijñānam, cakṣurādiṣaḍvijñānasamūhaḥ — tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niḥṣyandavāsanāṃ cādhatte tri.bhā.149ka/35.
'khor ba dang mi mthun pa'i 'khor lo'i ye shes kyi dkyil 'khorsaṃsārapraticakrajñānamaṇḍalam, prajñāpāramitāmukhaviśeṣaḥ — thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'khor ba mi mthun shes bcasvi. saṃsārānucitajñānaḥ, saṃsārānanukūlajñānavān ta.sa.129ka/1104.
'khor ba mi mthun shes pa canvi. saṃsāryanucitajñānā ta.sa.133ka/1129; saṃsāryanucitajñāneti saṃsāriṇāmanucitam asahajaṃ saṃsāryanucitaṃ tat tādṛśaṃ jñānaṃ yasyāṃ deśanāyāṃ sā tathoktā ta.pa.1129.
'khor lo chen po 'jug pa'i ye shes kyi phyag rgyamahācakrapraveśajñānamudrā ma.vyu.4309.
'khrul ba'i shes pabhrāntajñānam, mithyājñānam ta.pa.236ka/944.
'od chen po'i dkyil 'khor bkod pa'i ye shes kyi phyag rgyamahāprabhāmaṇḍalavyūhajñānamudrā ma.vyu.4300 (67kha).
'od zer yon tan gyi cod pan ye shes dang shes rab kyi 'odnā. raśmiguṇamakuṭajñānaprajñāprabhaḥ — de'i 'og tu de bzhin gshegs pa 'od gzer yon tan gyi cod pan ye shes dang shes rab kyi 'od ces bya ba bsnyen bskur to// tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
'phags pa so so rang gi ye shes khong du chud par mos papā. svapratyātmāryajñānādhigamādhimokṣaṇatā — blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ro//…'phags pa so so rang gi ye shes khong du chud par mos pa caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…svapratyātmāryajñānādhigamābhila (?dhimo)kṣaṇatayā ca la.a.87ka/34.
'phags pa so so rang gi ye shes kyi mtshan nyidpā. pratyātmāryajñānagatilakṣaṇam, āryajñānalakṣaṇabhedaḥ — 'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na/ …'phags pa so so rang gi ye shes kyi mtshan nyid de/ āryajñānalakṣaṇatrayaṃ mahāmate katamat…pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22.
'phags pa so so rang gis rig pa'i ye shespā. svapratyātmāryajñānam — 'phags pa so so rang gis rig pa'i ye shes/ rtog ge'i lta ba mu stegs can dang nyan thos dang rang sangs rgyas dang 'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1.
'phags pa so so rang gis rig pa'i ye shes kyi spyod yulvi. āryajñānapratyātmagatigocaraḥ — gzhan yang blo gros chen po mya ngan las 'das pa ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaram la.a.94kha/41; pratyātmāryajñānagatigocaraḥ — blo gros chen po dngos po thams cad kyi rang bzhin gyi mtshan nyid skye ba ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ la.a.79kha/27.
'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya bakṛ. āryajñānapratyātmagatigamyaḥ — blo gros chen po don dam pa ni 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba yin te/ tshig gi rnam par rtog pa'i blo'i spyod yul ma yin no// paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ la.a.90ka/37.
'phags pa'i rigs kyis chog shes paāryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha
'phags pa'i shes rabāryaprajñā — dge slong dag 'phags pa'i shes rab kyis spangs pa gang yin pa de ni spangs pa yin no// taddhi bhikṣavaḥ prahīṇaṃ yadāryaprajñayā prahīṇam abhi.bhā.33ka/996.
'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi bavi. āryapratyātmajñānagatigamyam — bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa/ rnam par phye ba'i mtshan nyid mchis pa dang'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi babdag la bshad du gsol deśayatu me bhagavān …āryapratyātmajñānagatigamyaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37.
'phags pa'i ye shesāryajñānam — byis pa rnams kyi so so'i rnam par rtog pa nye bar bzung na chos dang chos med pa tha dad pa'i bye brag kyang yod do/ /'phags pa'i ye shes khong du chud par bya ba'i phyir mthong bas ni ma yin no// asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena la.a.62ka/7.
'phags pa'i ye shes kyi dngos po rab tu 'byed papā. āryajñānavastupravicayaḥ, dharmaparyāyabhedaḥ — 'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes bya ba'i chos kyi rnam grangs bcom ldan 'das la zhus so// āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ…bhagavantaṃ paripṛcchati la.a.74kha/23.
'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bapā. āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭiḥ — [[blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste]] uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67.
'phags pa'i ye shes kyi mtshan nyidāryajñānalakṣaṇam— de bas na blo gros chen po 'phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o// tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22.
'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan paāryajñānasvabhāvavastudeśanā — ci'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pas rab tu dben pa'i chos bstan pa ma mchis par bgyi'am kim…viviktadharmopadeśābhāvaśca kriyate, āryajñānasvabhāvavastudeśanayā la.a.121ka/67.
'thab dka' ba'i brtson 'grus kyi ye shes kyi phyag rgyapā. duryodhanavīryajñānamudrā ma.vyu.4311.
bcad shespā. chedajñā mi.ko.96ka
bcom ldan shes rab mabhagavatī prajñā — saiva bhagavatī prajñā utpannakramayogataḥ he.ta.21ka/66.
bdag 'du shes dang ldanpā. saṃjñāvān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4694.
bdag 'du shes pa yinpā. saṃjñātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4693.
bdag dang pha rol gyi 'du shes dang bral bavi. ātmaparasaṃjñāpagataḥ — bdag dang pha rol gyi 'du shes dang bral ba dang byed pa po dang tshor ba po'i 'du shes dang bral ba dang ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagataḥ da. bhū.223kha/34.
bdag gi 'du shesātmasaṃjñā — bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med ātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9.
bdag gi chung mas chog shesvi. svadārasantuṣṭaḥ — bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g.yem pa dang bral ba yin te kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15.
bdag gi longs spyod kyis chog shesvi. svabhogasantuṣṭaḥ — bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15.
bdag med pa'i ye shespā. nairātmyajñānam — gang gi phyir bdag med pa'i ye shes kyis bsngags par zhes bya ba (bsngags par shes bya )la sogs pa'i sgrib pa spangs par gshegs pas na bde bar gshegs pa zhes bya'o// yato nairātmyajñānāt praśastaṃ samastajñeyādyāvaraṇagraha(prahā)ṇaṃ gata iti sugata ucyate ta.pa.294kha/1052.
bdag med ye shespā. nairātmyajñānam — bstod ris la sogs rnams la ni/ /bdag med ye shes de 'dra ba/ /yod min idaṃ ca vardhamānādernairātmyajñānamīdṛśam na samasti ta.sa.121ka/1049.
bdag nyid shes paātmasaṃvittiḥ — bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73ka/682; dra. bdag nyid rig pa/
bdag rnam par shes pa dang ldanpā. vijñānavān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4702.
bdag rnam par shes pa yinpā. vijñānamātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4701.
bdag shes= bdag shes pa/
bdag shes pa
  • vi. ātmajñaḥ ma.vyu.2389;
  • saṃ.
  1. ātmajñatā — bdag shes pa ni chos snang ba'i sgo ste/ bdag la stod pa med par 'gyur ro// ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate la.vi.20kha/23
  2. svavedanam — de phyir 'di ni shes pa yi/ /rang bzhin yin pas bdag shes rung// tadasya bodharūpatvād yuktaṃ tāvat svavedanam ta.sa.73ka/682.
bde ba chen po'i ye shespā. mahāsukhajñānam — bde ba chen po'i ye shes gang yin pa de ni lo bcu drug gi mtshams su 'gyur te sa bon 'pho ba'i chos las so// yanmahāsukhajñānaṃ tat ṣoḍaśavarṣāvadherbhavati śukracyavanadharmataḥ vi. pra.232kha/2.30.
bde ba'i ye shessukhajñānam — 'khyud dang 'o byed la sogs pa/ /sna tshogs rnam pa sna tshogs bshad/ /rnam par smin pa de las bzlog /bde ba'i ye shes za ba nyid// vicitraṃ vividhaṃ khyātamāliṅgacumbanādikam vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam he.ta.17ka/54.
bde bar 'du shessukhasaṃjñā — 'jig rten ni tshor ba dang 'dod pa'i yon tan rnams dang skye ba la bde bar 'du shes so// lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca abhi.bhā.5kha/882.
bde blag tu shes par 'gyurkri. sujñātaṃ bhavati — spang bar bya ba shes pa de dang bral ba'i blang bar bya ba bde blag tu shes par 'gyur ba heyajñāne hi tadviviktamupādeyaṃ sujñātaṃ bhavati nyā.ṭī.72kha/189.
bde mchog shes par byed pa zhes bya banā. saṃbarakalitanāma, granthaḥ ka.ta.1463.
bden pa dang ldan pa'i lhag pa'i shes rab la gnas papā. satyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — de la byang chub sems dpa'i bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
bden pa shes pasatyajñānam — bden pa shes pa la 'jug pa ma tshang ba med pa na satyajñānāvatāravikalā śi.sa.150kha/145.
bden pa shes pa la 'jug pa ma tshang ba med papā. na satyajñānāvatāravikalā, sarvākāravaropetaśūnyatābhedaḥ — rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/ sbyin pa ma tshang ba med pa nas thabs ma tshang ba med pa'i bar dangbden pa shes pa la 'jug pa ma tshang ba med pa dang katamā sarvākāravaropetā śūnyatā? yā na dānavikalā yāvannopāyavikalā… na satyajñānāvatāravikalā śi.sa.150kha/145.
bdud kyi dkyil 'khor thams cad rnam par 'joms pa'i ye shes kyi phyag rgyapā. sarvamāramaṇḍalavidhvaṃsanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4312.
bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshannā. sarvamāramaṇḍalavikiraṇajñānadhvajaḥ, bodhisattvaḥ — 'jig rten gyi khams rin po che (nor bu )nyi ma rab tu snang ba'i snying po zhes bya ba de bzhin gshegs pa chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba maṇisūryapratibhāsagarbhāyā lokadhātordharmacandra(cakra)samantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9.
bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pavi. sarvamārapathāvartanavivartanajñānānugataḥ — de de lta bu'i (ye shes kyi )sa dang ldan zhingbdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa sa evaṃ jñānabhūmyanugataḥ…sarvamārapathāvartanavivartanajñānānugataḥ da.bhū.247ka/47.
bla med ye shes= bla na med pa'i ye shes/
bla na med pa'i ye shespā. anuttarajñānam — bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba dangbla na med pa'i ye shes tshol ba ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti…anuttarajñānaṃ prārthayante su.pa.22ka/2; bde gshegs nyid ni 'khrungs pa na/ /me tog 'di dag 'byung 'gyur te/ /bla med ye shes brnyes pa na/ /kun nas rab tu rnam par rgyas// puṣpāṇyetāni jāyante sugatasyaiva janmani anuttarajñānalābhe vikasanti samantataḥ a.ka.183kha/80.33.
blta ba'i shes papā. ālocanājñānam, cākṣuṣajñānam — 'on te blta ba'i shes pa'i stobs las skyes pa'i phyir rnam par rtog pa 'di tshad ma ma yin la athālocanājñānasāmarthyādasau vikalpa utpadyamāno na pramāṇam pra.a.18kha/21; dra. lta ba'i shes pa/
blta bas chog mi shes paasecanakaḥ — sku byad blta bas chog mi shes pa asecanako rūpeṇa ma.vyu.392; dra. blta bas mi ngoms pa/
bral mi shes paamuktajñānam — de bzhin gshegs pa'i snying po nibral mi shes pa/'dus ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā…amuktajñānānāmasaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73.
bral shes pamuktajñānam — de bzhin gshegs pa'i snying po nibral shes pa/'dus byas kyi chos rnams kyi yang gnas dang gzhi dang rten lags so// muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbhaḥ ra.vyā.112ka/73.
brda brtag pa shes pa=* vi. aśvahṛdayajñaḥ — rkang gis ni brda (rta )brtag pa shes kyi cho lo'i don ni mi shes so// nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; aśvahṛdayavedī — dus 'dab kyis ni cho lo'i don shes kyi brda (rta )brtag pa ni mi shes so// ṛtuuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001.
brda mi shes pavi. asamayajñaḥ — rig byed ni dbang po (dang por )thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no// na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791.
brda shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — bye ba phrag brgya na ther 'bum zhes bya'o//… rnam par brda shes ldan phrag brgya na brda shes kun zhes bya'o// śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ visaṃjñāga(va)tīnāṃ sarvasaṃjñā nāmocyate la.vi.76kha/103.
brda sprod shes pavaiyākaraṇaḥ, vyākaraṇavettā mi.ko.62kha
brda' shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda' shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda' shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — rnam par brda' shes ldan phrag brgya na brda' shes kun zhes bya'o// śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate ma.vyu.7975; dra. brda shes kun/
brda'i tshe na skyes pa'i shes pasaṅketakālotpannajñānam — brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no// saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69.
brdar shes pa ma yin pavi. ajñātasamayaḥ — brdar shes pa nyid ma yin yang/ /de las don rtogs 'gyur ba yin// ajñātasamayasyāpi bhavedarthagatistataḥ ta.sa.55kha/535.
brtan pa dam pa'i ye shesnā. sattvottarajñānī, bodhisattvaḥ — byang chub sems dpa' kun tu bzang po dang 'jam dpal la stsogs pa 'di lta ste/ byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang brtan pa dam pa'i ye shes dang samantabhadramañjuśrībodhisattvapūrvaṅgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena sattvottarajñāninā ca ga.vyū.275ka/1.
bsam gtan dang mngon par shes pa brnyes pavi. dhyānābhijñāprāptaḥ, buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…bsam gtan dang mngon par shes pa brnyes pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dhyānābhijña(ā)prāpta ityucyate la.vi.204kha/308.
bsam gyis mi khyab pa'i ye shesacintyajñānam—sangs rgyas kyi ye shes dang rang byung gi ye shes dang bsam gyis mi khyab pa'i ye shes kyang 'jig rten du rab tu 'byed do// buddhajñānaṃ svayambhūjñānamacintyajñānaṃ loke prabhāvyante a.sā.67kha/37.
bsam gyis mi khyab pa'i ye shes dang ldan pavi. acintyajñānī — de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin/ tshad med pa'i ye shes dang ldan pa yin sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati… aprameyajñānī ca da.bhū.245kha/46.
bsam pa shes= bsam pa shes pa/
bsam pa shes pavi. āśayajñaḥ — skyes bu des gzhon nu de dag gi bsam pa shes pas sa ca puruṣasteṣāṃ kumārakāṇāmāśayajñaḥ sa.pu.30ka/52; brgya byin bsam pa shes pa yis// śakreṇa…āśayajñena a.ka.27ka/53.2.
bsam pa'i tshul legs par shes pavi. āśayasuvidhijñaḥ — sems can thams cad kyi bsam pa'i tshul legs par shes pa sarvasattvāśayasuvidhijñaḥ ra.vi.75kha/4.
bsams pa las byung ba'i shes rabpā. cintāmayī prajñā — thos pa dang bsams pa dang bsgoms pa las byung ba'i shes rab gang zag pa dang bcas pa yā'pi ca śrutacintābhāvanāmayī sāsravā prajñā abhi.bhā.27ka/12.
bsgom pa la sbyor ba dang mtshan ma'i 'du shespā. bhāvanatāprayoganimittasaṃjñā — laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam rā.pa.236kha/132.
bsgom pa las byung ba'i shes rabpā. bhāvanāmayī prajñā ma.vyu.1553; tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate, cintāmayīṃ niśritya bhāvanāmayī jāyate abhi.bhā.8ka/891.
bsgoms pa las byung ba'i shes rabpā. bhāvanāmayī prajñā — yāpi ca śrutacintābhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā abhi.bhā.127-4/12; bhāvanāprayogajā bhāvanāmayī abhi.sphu./12.
bsgribs pa med pa'i ye shespā. anāvaraṇajñānam — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag papā. anāvaraṇajñānaviśuddhiḥ — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po=(nā.) anāvaraṇajñānaviśuddhiśrīgarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena… anāvaraṇajñānaviśuddhi(śrī)garbheṇa ca da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par thar papā. anāvaraṇajñānavimokṣaḥ— bsgribs pa med pa'i ye shes rnam par thar pa'i gnas anāvaraṇajñānavimokṣasthānam da.bhū.196kha/19.
bsgribs pa med pa'i ye shes rnam par thar pa'i gnaspā. anāvaraṇajñānavimokṣasthānam — tacca anāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvad avabodhāt da.bhū.196kha/19.
bsgribs pa thams cad rnam par 'thor ba'i ye shes kyis rnam par non pa=(nā.) sarvāvaraṇavikiraṇajñānavikrāmī, bodhisattvaḥ — lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātoḥ asaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ ga.vyū.287ka/10.
bsgrub par bya ba'i shes byedsādhyajñāpakam — tathā hi jñāpako hetuḥ vaco vā tatprakāśakam siddheḥ nimittatāṃ gacchan sādhyajñāpakamucyate ta.sa.6ka/84.
bskal pa la 'jug pa'i ye shespā. kalpapraveśa(samavasaraṇa)jñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…sarvasaṃjñākṛteṣu kalpasamavasaraṇatā evaṃ pramukhānyaprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59.
bskal pa shes pa= rtsis pa/
bskal pa thams cad khong du chud pas tha mi dad pa'i ye shessarvakalpānugamāsaṃbhinnajñānaḥ, bodhisattvasamādhiḥ — sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā…etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraistai bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306kha/29.
bsngags 'os ye shes ldan papraśastajñānayogitvam — teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate praśastajñānayogitvādetāvat tasya lakṣaṇam ta.sa.121kha/1051.
bsod nams dang ye shes kyi stobs kyis mngon par 'phags pavi. puṇyajñānabalābhyudgataḥ — byang chub sems dpa'bsod nams dang ye shes kyi stobs kyis mngon par 'phags pa bodhisattvaḥ… puṇyajñānabalābhyudgataḥ da.bhū.239kha/42.
bsod nams dang ye shes kyi tshogspā. puṇyajñānasambhāraḥ — bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa puṇyajñānasambhārasaṃgṛhīta upastambhaḥ sū.vyā.131kha/4.
bsod nams dang ye shes kyi tshogs chen pomahāpuṇyajñānasambhāraḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094; mahatpuṇyajñānasambhāraḥ — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173kha/171.
bsod nams dang ye shes kyi tshogs chen po mnga' bavi. mahatpuṇyajñānasambhāraḥ, buddhasya — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173ka/171.
bsod nams dang ye shes kyi tshogs chen po yang dag par grub pasamudāgatapuṇyajñānamahāsambhāraḥ lo.ko.2516.
bsod nams dang ye shes kyi tshogs chen po yongs su zin pavi. suparigṛhītamahāpuṇyajñānasambhāraḥ — byang chub sems dpa'bsod nams dang ye shes kyi tshogs (chen po )yongs su zin pa bodhisattvaḥ…suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55.
bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pamahāpuṇyajñānasambhārasamudāgamaḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094.
bsod nams dang ye shes kyi tshogs dang ldan pavi. puṇyajñānasambhārasahagataḥ — bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18.
bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya bapuṇyajñānasambhāropacayaḥ — bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya ba ji lta bur bstsags pas yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena da.bhū.213kha/28.
bsod nams dang ye shes kyi tshogs thams cad la goms papā. sarvapuṇyajñānasambhārābhyāsaḥ, hetusampadbhedaḥ — rgyu phun sum tshogs pa ni rnam pa bzhi ste/ bsod nams dang ye shes kyi tshogs thams cad la goms pa danggus par byas te goms pa'o// caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ…satkṛtyābhyāsaśca abhi.bhā.58ka/1096.
bsod nams dang ye shes kyi tshogs yang dag par ma grubasamudāgatapuṇyajñānasambhāraḥ lo.ko.2516.
bsod nams ye shes kyis sprulvi. puṇyajñānavinirmitaḥ — bsod nams ye shes kyis sprul bcom ldan 'das ni 'dul dka'i sems can rnams kyis rtag tu ni/ /'jigs byed 'jigs su rung ba'i gzugs dang skye bo mkhas pa rnams kyis dregs dang bral bar mthong// puṇyajñānavinirmitaṃ bhagavato durdāntasattvāḥ sadā rūpaṃ bhairavabhīṣaṇaṃ gatamadaṃ paśyanti santo janāḥ vi.pra.29ka/4.1.
bsod snyoms kyis chog shes pavi. piṇḍapātasantuṣṭaḥ ma.vyu.2374 (45kha).
bsre ba shes papratyavamarśaḥ — so so'i bsre ba shes pa yis/ /ba lang ba lang min pa'ang 'grub// gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ ta.sa.39kha/407; dra. bsre ba'i shes pa/
bsre ba'i shes paāmarśanacetaḥ — de tsam las ni byung ba yi/ /bsre ba'i shes pas nges par 'gyur// niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942.
bstan bcos mi shes pavi. aśāstrajñaḥ — skye bo bstan bcos mi shes pas/ /yon tan skyon dag ji ltar dbye// guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ kā.ā.1.8.
bstan bcos shes pa
bstan bcos shes pa nyidśāstrajñatā — de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.a.223ka/131.
bstan pa gnas pa phra ba la 'jug pa'i ye shespā. śāsanasthitisūkṣmapraveśajñānam, sūkṣmapraveśajñānaviśeṣaḥ — yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/ spyod pa phra ba la 'jug pa'i ye shes sambstan pa gnas pa phra ba la 'jug pa'i ye shes samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…śāsanādhiṣṭhānasaddharmasthiti(śāsanasthitisūkṣmapraveśa) jñānaṃ vā da.bhū.266ka/58.
bya ba grub pa'i ye shespā. kṛtyānuṣṭhānajñānam, jñānabhedaḥ — sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/ me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so// caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; de nyid mtshan yang dag par brjod pa'i bya ba grub pa'i ye shes la bstod pa las kyang tshigs su bcad pa gnyis pas yang dag par bsdus te gsungs pa sa eva saṅgīto nāmasaṅgītyāmapi kṛtyānuṣṭhānajñānastave dvitīyaślokenoktaḥ vi.pra.138kha/1, pṛ.37.
bya ba nan tan du grub pa'i ye shespā. kṛtyānuṣṭhānajñānam mi.ko.3kha; dra. bya ba nan tan/
bya ba sgrub pa'i ye shes= bya ba grub pa'i ye shes/
bya ba shes pavi. vidhijñaḥ — thams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145.
bya mi bya mi shes pavi. ūhāpohavirahitaḥ — drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa mdzod cig kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; a.śa.114ka/104.
byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas papā. bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraḥ — de la byang chub sems dpa'i byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
byang chub rnam par sangs rgyas pa'i ye shes gzi brjid=(?) nā. vibuddhajñānabodhidhvajatejaḥ, tathāgataḥ — de'i 'og tu de bzhin gshegs pa byang chub rnam par sangs rgyas pa'i ye shes gzi brjid ces bya ba bsnyen bskur to// tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs pavi. bodhisattvapuṇyajñānarddhisambhārasuparipūrṇaḥ—byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs shing 'gro ba thams cad nye bar 'tsho ba mi zad pa la rab tu zhugs pa sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ da. bhū.166kha/1.
byang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pavi. sarvabodhisattvaprajñopāyaparamapāramitāprāptaḥ — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ da.bhū. 166kha/1.
byang chub sems dpa'i ye shespā. bodhisattvajñānam — byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pavi. sarvabodhisattvajñānaviṣayagocarapratilabdhavihārī — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byas pa shes pa
byas shes= byas pa shes pa/
bye brag mi shes pavi. aviśeṣajñaḥ — dogs pa mi 'os la yang dogs/ /dogs 'os skyon la 'ang dogs pa med/ /bye brag mi shes g.yo ba yis/ /sa skyong bya rog dogs pa can// aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ a.ka.176kha/20.9.
bye brag shes pavi. vibhāgajñaḥ — bye brag shes pa sus mthong ba/ /de dag rtog pa'i dbang mi 'gro// ye paśyanti vibhāgajñā na te tarkavaśaṃgatāḥ la.a.176ka/138.
bye brag tu shes pa= bye brag shes pa/
bye brag tu shes par bya ba
bye brag tu shes par byed pavyutpādanam — snyan par smra bas ni chos de la mos par byed de/ de'i don bye brag tu shes par byed pa dang the tshom gcod pa'i phyir ro// priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ sū.vyā.210ka/113.
byed pa po dang tshor ba po'i 'du shes dang bral bavi. kārakavedakasaṃjñāpagataḥ — de rnam par thar pa'i sgo gsum po 'di dag sgom pasbyed pa po dang tshor ba po'i 'du shes dang bral ba dang ya imāni trīṇi vimokṣamukhāni bhāvayan…kārakavedakasaṃjñāpagataḥ da.bhū.223kha/34.
byis pa'i shes pabālavijñānam—byis dang lkugs sogs blo 'dra ba/ /zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o// bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470.
bzang ngan shesvi. śubhāśubhajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.5kha/89.
bzo mngon par shes pa
bzo mngon par shes pa dang ldan papā. śilpābhijñāvān, bodhisattvavimokṣaḥ — rigs kyi bu kho bo ni byang chub sems pa'i rnam par thar pa bzo mngon par shes pa dang ldan pa thob pa ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī ga.vyū.273kha/352.
bzod shespā. kṣāntijñānam — sdug bsngal la sogs bden pa la/ /chos shes rjes su shes pa dang/ /bzod shes skad cig bdag nyid 'di/ kun shes tshul la mthong ba'i lam// dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye abhi.a.6kha/3.11.
bzung zin pa 'dzin pa'i shes papā. gṛhītagrāhi jñānam — gang bzung zin pa 'dzin pa'i shes pa de ni tshad ma ma yin te/ dran pa bzhin no// yad gṛhītagrāhi jñānaṃ na tat pramāṇam, yathā—smṛtiḥ ta.pa.14kha/474.
cang shes
  • vi.
  1. ājāneyaḥ, kulīnaḥ — suguptamasya kośabastiguhyamabhūnnimnagaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā ga.vyū. 232kha/310; yānayugyāni…ājāneyāśvagajagoyuktāni ga.vyū.169ka/251; satpuruṣaiḥ…puruṣājāneyaiḥ…puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; ājanyaḥ — namaste puruṣājanya namaste puruṣottama bo.bhū.31ka/34;
  • pā. ājāneyaḥ, śrāvakaguṇaḥ — sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiḥ…suvimuktaprajñairājāneyairmahānāgaiḥ sa.pu.1ka/1; ma.vyu.1080;
  • saṃ.
  1. = rta khyad par can ājāneyaḥ, kulīnāśvaḥ — ājāneyāḥ kulīnāḥ syuḥ a.ko.2.8.44
  2. = cang shes nyid ājāneyatā — yā cittasya śāntirupaśāntiḥ…karmaṇyatā ājāneyatā śi.sa.68kha/67.
cang shes 'gros= cang shes kyi 'gros/
cang shes kyi 'grospā. ājāneyagatiḥ — catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ…pratibhānapratilābhaḥ rā.pa.234ka/128.
cang shes pa= cang shes/
chad pa'i 'du shesparibhavasaṃjñā — shas cher chad pa'i 'du shes skyes mahatī paribhavasaṃjñā utpannā a.śa.278kha/256.
chags med dam pa'i ye shesnā. asaṅgottarajñānī, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena…asaṅgottarajñāninā ca ga.vyū.275ka/1.
chags pa ma mchis pa'i ye shespā. asaṅgajñānam — ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante su.pa.22ka/2.
chags pa med pa'i ye shesasaṅgajñānam — chags pa med pa'i ye shes mngon sum asaṅgajñānābhimukhaḥ da.bhū.223kha/34.
chags pa med pa'i ye shes mngon sumpā. asaṅgajñānābhimukhaḥ, prajñāpāramitāvihāraviśeṣaḥ — asaṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavati da.bhū.223kha/34.
chen po'i shes rabvi. mahāprajñaḥ, śrāvakasya ma.vyu.1107.
cho ga shes pavi. vidhijñaḥ — cho ga shes pas de bris nas/ lha yi tshogs ni spyan drangs te likhitavyaṃ vidhijño devagaṇamākarṣayet du.pa.245/244; dra. cho ga mkhyen/ cho ga mkhan/
cho lo'i don shesvi. akṣahṛdayajñaḥ — ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001; akṣahṛdayābhijñaḥ — nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; dra. cho lo'i dor shes/
cho lo'i dor shesvi. akṣahṛdayajñaḥ — nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ ta.sa.115kha/1001; dra. cho lo'i don shes/
chog mi shes= chog mi shes pa/
chog mi shes pa
  • kri. na tṛptiṃ gacchati — na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati a.śa.94ka/84;
  • saṃ.
  1. asantoṣaḥ — nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ punarbhave bhavet ko vā sa eva praśamo yadi a.ka.9.76
  2. = chog mi shes pa nyid asaṃtuṣṭitā — abhidhyā… asaṃtuṣṭitāṃ ca mahecchatāṃ ca da.bhū.190kha/17;
  • pā. atuṣṭiḥ — labdhe bhūyaḥspṛhā'tuṣṭiḥ abhi.ko.6.6; tadvyākhyā — labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmatā asantuṣṭiḥ abhi.bhā./892; asantuṣṭiḥ — bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannam adhivāsayati sāpattiko bhavati bo.bhū.86kha/110;
  • vi.
  1. atṛptaḥ — me ltar chog mi shes pa anala ivātṛptaḥ la.a.82ka/29; avitṛptaḥ — yathā śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitakaḥ sū.a.163ka/53
  2. asantuṣṭaḥ — tatra katamā asaṃtuṣṭaprayogatā asaṃtuṣṭo bhavati kuśalakuśalairdharmai śrā.bhū.153kha/394
  3. atṛptijanakaḥ — sa mahātmā… karmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyam avetya jā.mā.61/36.
chog mi shes pa'i brtson 'gruspā. asaṃtuṣṭivīryam, vīryabhedaḥ — asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ sū.a.208kha/112.
chog shes= chog shes pa/
chog shes bdag nyidvi. tuṣṭyātmakaḥ — teṣāṃ tuṣṭyātmakāstrayaḥ abhi.ko.6.7; tadvyākhyā — saṃtuṣṭisvabhāvāḥ cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā./893.
chog shes pa
  • saṃ. saṃtoṣaḥ — atha bodhisattvaḥ… sātmībhūtasaṃtoṣaḥ śakramuvāca jā.mā.66/39;
  • pā. tuṣṭiḥ — vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam abhi.a.1.54; santuṣṭiḥ — sā na santuṣṭisvabhāveti kathaṃ caturtho'pyayamāryavaṃśo bhavatyalobhasvabhāvaḥ abhi.sphu.161kha/893;
  • vi. saṃtuṣṭaḥ — alpamātrasaṃtuṣṭasya sū.a.185kha/81.
chos bdag med par shes pa= chos la bdag med par shes pa/
chos dri ma med pa'i ri bo ye shes kyi rtse mo'i 'odnā. vimaladharmaparvatajñānaśikharābhaḥ, tathāgataḥ — tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ ga.vyū.153ka/236.
chos kyi 'du shesdharmasaṃjñā — sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva jā.mā.411/241.
chos kyi 'khor lo bskor ba phra ba la 'jug pa'i ye shespā. dharmacakrapravartanasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānām…sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…dharmacakrapravartanasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58.