Semantic search

Jump to navigation Jump to search
WylieDefinitions
'bras bcas shes paphalavajjñānam — ji srid chos sogs spyod yul can/ /de yang 'bras bcas shes pa yin/ /shing la sogs pas thams cad ni/ /shes kyang cung zad dgos pa med// etacca phalavajjñānaṃ yāvaddharmādigocaram na tu vṛkṣādibhirjñātaiḥ sarvaiḥ kiñcit prayojanam ta.sa.116kha/1010.
'bras bu snang ba'i shes pakāryāvabhāsī pratyayaḥ — 'bras bu snang ba'i shes pa ni/ /tshad ma'i ngo bo nges byas pa/ /rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// jñānapramāṇabhāve ca tasmin kāryāvabhāsini pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943; kāryāvabhāsivijñānam — 'bras bu snang ba'i shes pa ni/ /skyes par gyur na de yod min// kāryāvabhāsivijñāne jāte tvetanna vidyate ta.sa.108ka/944.
'bras bu'i shes paphalajñānam — ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957.
'brel ba mi shes pavi. ajñātasambandhaḥ — 'brel pa mi shes pa'i sgra ni rjod par byed pa 'ga' yang 'dod pa ma yin te na hi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati ta.pa.150kha/753.
'brel ba shes pa= 'brel shes/
'brel ba shes pa canvi. jñāpitapratibandhaḥ, o dhā — gang yang bdag la gnod pa'i 'brel pa shes pa can gyi rjes su dpag pa de yang bdag med pa'i gnas skabs su bsgrubs zin to// yā cātmano bādhikā'numā, sā'pi jñāpitapratibandhā nairātmyādhikāre ta.pa.175ka/808.
'brel mi shes= 'brel ba mi shes pa/
'brel shes
'chal ba'i shes rab
  • vi. dauṣprajñāḥ ma.vyu.7070;
  • saṃ. dauṣprajñyam, duṣprajñatvam — eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramam sū.a.197kha/99; dauṣprajñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā su.pa.42kha/20.
'chi 'pho ba dang skye ba mngon par shes pa= 'chi 'pho dang skye ba mngon par shes pa/
'chi 'pho dang skye ba mngon par shes papā. cyutopapādābhijñā, abhijñābhedaḥ — pareṣāmupapattau jñānaṃ cyutopapādābhijñā sū.a.147ka/27; abhi.bhā.61kha/1111.
'chi 'pho dang skye ba shes papā. cyutyupapādajñānam — kathaṃ tarhi (cyutyupapādajñānenaiva amī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ ityevamādi abhi.bhā.62ka/1111; dra. 'chi 'pho dang skye ba mkhyen pa/
'das pa'i dus la ma chags ma thogs pa'i ye shes gzigs pa 'jugpā. atīte'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate, āveṇikabuddhadharmaviśeṣaḥ ma.vyu.151.
'di dang gzhan du bde bar 'gyur ba'i shes rabpā. ihāmutrasukhā prajñā, prajñāprabhedaḥ — byang chub sems dpa'i 'di dang gzhan du bde bar 'gyur ba'i shes rab gang zhe na/ de ni rnam pa dgur rig par bya ste katamā bodhisattvasya ihāmutrasukhā prajñā? sā navavidhā draṣṭavyā bo.bhū.114kha/147.
'dri shespratyabhijñānam—zhes pa dge slong tshig thos nas/ /rdo ba yis ni bsnun pa bzhin/ /'dri shes bdag (dag ) gis 'jigs pa des/ /rigs pa de de rab bsams pa// iti bhikṣorvacaḥ śrutvā śilayeva sa tāḍitaḥ pratyabhijñānacakitastāṃ tāṃ yuktimacintayat a.ka.235ka/89.173.
'du shes

saṃ. saṃjñā, cetanā — de yis bsil ba'i chus bran te/ /dal gyis 'du shes thob pa des// tayā śītāmbunā siktaḥ śanaiḥ saṃjñāmavāpya saḥ a.ka.234ka/89.157;

  • pā. saṃjñā
  1. saṃjñāskandhaḥ — 'du shes kyi phung po saṃjñāskandhaḥ abhi.bhā.29ka/25; gzugs phung rdo rje ma yin te/…/'du shes chu yi rnal 'byor ma// rūpaskandhe bhavedvajrā…saṃjñāyāṃ vajrayoginī he.ta.11ka/32
  2. caitasikaviśeṣaḥ — tshor dang sems pa 'du shes dang/ /'dun dang reg dang blo gros dran/ /yid la byed dang mos pa dang/ /ting nge 'dzin sems thams cad la// vedanā cetanā saṃjñā cchandaḥ sparśo mati smṛtiḥ manaskāro'dhimokṣaśca samādhiḥ sarvacetasi abhi.ko.4kha/186; 'du shes ni yul la mtshan mar 'dzin pa'o// saṃjñā viṣayanimittodgrahaṇam tri.bhā.151kha/41.
'du shes 'gog pasaṃjñānirodhaḥ — bsam gtan rnams dang…/'du shes 'gog pa ma lus par/ /sems tsam la ni yod pa min// dhyānāni…saṃjñānirodho nikhilaṃ cittamātre na vidyate la.a.81ka/28.
'du shes 'jug par byed pavi. saṃjñāpravartinī — gzugs 'jug par byed pa drug dang'du shes 'jug par byed pa drug dangye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams ṣaḍ rūpapravartinyaḥ… ṣaḍ saṃjñāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57.
'du shes bcu gcig bstan pa'i mdonā. saṃjñānaikādaśanirdeśasūtram, granthaḥ — 'phags pa 'du shes bcu gcig bstan pa'i mdo āryasaṃjñānaikādaśanirdeśasūtram ka.ta.311.
'du shes bdag gi yinpā. ātmīyā saṃjñā, satkāyadṛṣṭiprabhedaḥ ma.vyu.4695.
'du shes bsgyur bavinidhāyasaṃjñā ma.vyu.9237.
'du shes cansaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ… saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā…saṃjñino vāsaṃjñino vā bo.bhū. 122kha/157.
'du shes can yang ma yin 'du shes can ma yin pa yang ma yin panaivasaṃjñīnāsaṃjñī, vineyasattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro//…rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ…daśavidhaḥ nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200.
'du shes dang bral= 'du shes dang bral ba/
'du shes dang bral bavi. saṃjñāpagataḥ — des rnam pa thams cad du sems dang yid dang rnam par shes pa'i rnam par rtog pa dang/ 'du shes dang bral zhing sa sarvaśaścittamanovijñānavikalpasaṃjñāpagataḥ *bo.bhū.239kha/42.
'du shes dang ldanvi. saṃjñāvān — bdag 'du shes dang ldan saṃjñāvān ātmā ma.vyu.4694.
'du shes dang tshor ba 'gog papā. saṃjñāveditanirodhaḥ, aṣṭamo vimokṣaḥ — rnam par thar pa brgyad pa 'du shes dang tshor ba 'gog pa ni 'gog pa'i snyoms par 'jug pa yin te saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ abhi.bhā.79kha/1177.
'du shes gzhan sgyur bavi. anyasaṃjñoditam — rdzun tshig 'du shes gzhan sgyur ba'i/ /tshig don mngon par go ba 'o// anyasaṃjñoditaṃ vākyamarthābhijñe mṛṣāvacaḥ abhi.ko.13kha/688.
'du shes kyi bgegs thams cad las phyir log pavi. sarvasaṃjñāgrahavyāvṛttaḥ — byang chub sems dpa'i gnas zab mo'du shes kyi bgegs thams cad las phyir log pashin tu thob pa yin gambhīraṃ bodhisattvavihāramanuprāpto bhavati…sarvasaṃjñāgrahavyāvṛttam da.bhū.239kha/42.
'du shes kyi phung popā. saṃjñāskandhaḥ, skandhabhedaḥ — gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so// rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti — ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; śrā.bhū.76ka/196.
'du shes kyi rigs cansaṃjñākulī — phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o// de dag la mngon du phyogs pa 'du shes kyi rigs can ni thabs te u yig las skyes pa'o// vārāhī, kaumārī vedanākulinī tasyāḥ sammukhaḥ saṃjñākulī upāya ukārajanmā vi.pra.54ka/4.83; dra. 'du shes kyi rigs can ma/
'du shes kyi rigs can masaṃjñākulinī — drag mo dang dpal chen mo ni 'du shes kyi rigs can ma'o// raudrī, mahālakṣmīḥ saṃjñākulinī vi.pra.54ka/4.83; dra. 'du shes kyi rigs can/
'du shes kyi rigs las skyes= 'du shes kyi rigs las skyes pa/
'du shes kyi rigs las skyes pavi. saṃjñākulajaḥ, o jā — 'du shes kyi rigs las skyes padkar po rnams kyi g.yas kyi phyag dang po na tho ba dang saṃjñākulajānāṃ śvetānāṃ savye prathamahaste mudgaraḥ vi.pra.39kha/4.23.
'du shes kyi rnam pasaṃjñāgataḥ ma.vyu.6705.
'du shes kyi tshogssaṃjñākāyaḥ — de yang dbye na 'du shes kyi tshogs drug ste/ tshor ba bzhin no// sa punarbhidyamānaḥ ṣaṭ saṃjñākāyāḥ, vedanāvat abhi.bhā.33kha/48.
'du shes la bdag gnaspā. saṃjñāyāmātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4696.
'du shes lnga

pañca saṃjñā —

  1. snying du sdug pa'i 'du shes suhṛtsaṃjñā,
  2. chos tsam gyi rjes su 'brang ba'i 'du shes dharmamātrānusāriṇīsaṃjñā,
  3. mi rtag pa'i 'du shes anityasaṃjñā,
  4. sdug bsngal ba'i 'du shes duḥkhasaṃjñā,
  5. yongs su bzung ba'i 'du shes parigrahasaṃjñā
'du shes ma yin= 'du shes ma yin pa/
'du shes ma yin paasaṃjñatā — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa 'du shes ma yin 'du shes ma yin pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā su.pa.44ka/21.
'du shes med= 'du shes med pa/
'du shes med 'du shes med min gyi skye mchedpā. naivasaṃjñānāsaṃjñāyatanam, ārūpyadhātuviśeṣaḥ — gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/ 'di lta ste/ nam mkha' mtha' yas skye mched dang'du shes med 'du shes med min gyi skye mched do// upapattibhedena caturvidha ārūpyadhātuḥ yaduta ākāśānantyāyatanam… naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; abhi.bhā.66kha/1130.
'du shes med 'du shes med min skye mched= 'du shes med 'du shes med min gyi skye mched/
'du shes med 'du shes med min skye mched du nye bar 'gro banaivasaṃjñānāsaṃjñāyatanopagaḥ — 'di lta ste 'du shes med 'du shes med min skye mched du nye bar 'gro ba'i lha rnams lta bu'o// tadyathā—devā ākāśānantyāyatanopagāḥ abhi.sphu.306kha/1175.
'du shes med 'du shes med min skye mched panaivasaṃjñānāsaṃjñāyatanikaḥ — mthar phyin pa'i phra ba'i dmigs pa ni 'di lta ste/ 'du shes med 'du shes med min skye mched pa rnams kyi dmigs pa'o// paryantikaṃ sūkṣmālambanaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām abhi.sa.bhā.30ka/41.
'du shes med pa

vi. asaṃjñakaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o// …zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138;

  • saṃ.
  1. = 'du shes med pa nyid asaṃjñatā — de yi mtshan mar mi brten pas/ /mos min 'du shes med pa yin// tannimittānadhiṣṭhānānadhimuktirasaṃjñatā abhi.a.1.33
  2. asaṃjñī, sattvabhedaḥ — 'dul ba ni gcig tu 'gyur ro// rnam pa bcu ni/ sems can dmyal ba dang'du shes can dang 'du shes med pa dang 'du shes can yang ma yin 'du shes can ma yin pa yang ma yin pa ste syādekavidho vineyaḥ… daśavidhaḥ nārakaḥ…saṃjñī asaṃjñī naivasaṃjñīnāsaṃjñī ca bo.bhū.155ka/200; sems canrkang med dam'du shes can nam 'du shes med pa'am sattvā apadā vā… saṃjñino vāsaṃjñino vā bo.bhū.122kha/157; asaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50; asaṃjñisattvaḥ — gzugs kyi khams na 'du shes med pa zhes bya ba'i lha dag yod de santi rūpadhātāvasaṃjñisattvā nāma devāḥ abhi. sphu.94kha/771;
'du shes med pa canasaṃjñā — 'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234;
'du shes med pa papā. āsaṃjñikam — 'du shes med pa'i lha rnams kyi nang du skye ba dag gi sems dang sems las byung ba rnams 'gog pa gang yin pa de ni 'du shes med pa pa zhes bya ba'i rdzas yin te asaṃjñisattveṣu deveṣūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃ nāma dravyam abhi.ko.74kha/233; tri.bhā.163kha/77.
'du shes med pa'i snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes med pa'i snyoms par 'jug papā. asaṃjñisamāpattiḥ, samāpattibhedaḥ — snyoms par 'jug pa de dag gang yin zhe na/ 'du shes med pa'i snyoms par 'jug pa dang 'gog pa'i snyoms par 'jug pa'o//…'du shes med pa rnams kyi snyoms par 'jug pa'am 'du shes med pa can yin pas 'du shes med pa'i snyoms par 'jug pa ste katame te samāpattī? asaṃjñisamāpattiḥ, nirodhasamāpattiśca…asaṃjñināṃ sattvānāṃ samāpattiḥ, asaṃjñā vā samāpattiriti asaṃjñisamāpattiḥ abhi.bhā.75ka/234; tri.bhā.163kha/77.
'du shes med sems can= 'du shes med pa'i sems can/
'du shes med snyoms 'jug= 'du shes med pa'i snyoms par 'jug pa/
'du shes ni 'brassaṃjñāgaṇḍaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni nadsaṃjñārogaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//…zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes ni zug rdusaṃjñāśalyaḥ — gal te de la yang 'di ltar 'du shes ni nad do// 'du shes ni 'bras so// 'du shes ni zug rngu'o// 'du shes med pa ni kun tu rmongs pa'o//… zhes bya bar sbyor ba yod mod kyi yadyapi tatrāpyevaṃ prayujyante—saṃjñārogaḥ saṃjñāgaṇḍaḥ saṃjñāśalyaḥ asaṃjñakaḥ sammoham abhi.bhā.68kha/1138.
'du shes pa

kri. saṃjānati — nga'i chos la chos su 'du shes pa mama dharmaṃ dharmataḥ saṃjānanti lo.ko.1248;

'du shes pa nyidsaṃjñatā — cig shos la ni lon par 'du shes pa nyid na'o// itarasya paripūrṇasaṃjñatāyām vi.sū.45kha/57.
'du shes pa phyin ci log= 'du shes phyin ci log pa/
'du shes par byed par 'gyurkri. sañjānīran — gzugs shig yod na ni rang gi gzugs gdon mi za bar 'du shes par byed par 'gyur ro// sati hi rūpe rūpamavaśyaṃ sañjānīranniti abhi.bhā.67kha/1136.
'du shes phyin ci log= 'du shes phyin ci log pa/
'du shes phyin ci log las byung bavi. saṃjñāviparyāsaprādurbhūtaḥ — chos thams cad la stong par blta ste/…'du shes phyin ci log las byung bar sarvadharmān śūnyān vyavalokayati… saṃjñāviparyāsaprādurbhūtān sa.pu.104kha/167.
'du shes phyin ci log pa

pā. saṃjñāviparyāsaḥ, viparyāsabhedaḥ — sdug bsngal la bde ba'o snyam du 'du shes phyin ci log go/ duḥkhe sukhamiti saṃjñāviparyāsaḥ abhi.bhā.4ka/880; mi rtag pa la rtag go snyam du 'du shes phyin ci log pa anitye nityamiti saṃjñāviparyāsaḥ abhi.bhā.231kha/779;

'du shes sna tshogsnānātvasaṃjñā — 'du shes sna tshogs yid la mi byed pas mtha' yas nam mkha' zhes te/ nam mkha' mtha' yas pa'i skye mched la nye bar bsgrubs te gnas so// nānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasampadya viharati da.bhū.198kha/20.
'du shes su byed= 'du shes su byed pa/
'du shes su byed pa

kri. saṃjānīte — tshor bar byed pa ji lta ba de bzhin du 'du shes su byed do// yathā vedayate tathā saṃjānīte abhi.sa.bhā.14kha/18; saṃjānate — la lar'du shes su byed eke saṃjānate ma.vyu.1539;

'du shes yod pasaṃjñā — 'du shes yod pa dang 'du shes med par skye ba dang saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes yod pa dang 'du shes med par skye bapā. saṃjñāsaṃjñopapattitā — de de lta bu'i shes par bya ba khong du chud pa'i blos sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te'du shes yod pa dang 'du shes med par skye ba dang sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…saṃjñāsaṃjñopapattitāṃ ca da.bhū.253ka/50.
'du shes zlogsaṃjñāvivartaḥ — 'du shes zlog la mkhas pa rnams// saṃjñāvivartakuśalāḥ la.a.178ka/141.
'du shes zlog la mkhas pavi. saṃjñāvivartakuśalaḥ — 'phags pa'i mthong ba phun sum tshogs/…/'du shes zlog la mkhas pa rnams// āryadarśanasampannāḥ…saṃjñāvivartakuśalāḥ la.a.178ka/141.
'dul ba shes= 'dul ba shes pa/
'dul ba shes pavinayavit — kha che yin la bye brag tu smra ba ma yin pa yang yod de/ 'dul ba shes pa la sogs pa dang/ mdo sde pa btsun pa la sogs pa gang dag yin pa'o// santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186.
'dus te shes par byed pasaṃjñānanā, saṃskāraskandhasya lakṣaṇam — 'dus te shes par byed pa'i mtshan nyid saṃjñānanālakṣaṇam ma.vyu.7566; mi.ko.13ka
'gog pa la chos shes papā. nirodhe dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1226; abhi.bhā.17ka/924.
'gog pa la chos shes pa'i bzod papā. nirodhe dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1225; abhi.bhā.17ka/924.
'gog pa la rjes su rtogs pa'i shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228.
'gog pa la rjes su rtogs par shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227.
'gog pa la rjes su shes papā. nirodhe'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1228; abhi.bhā.17ka/924.
'gog pa la rjes su shes pa'i bzod papā. nirodhe'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1227; abhi.bhā.17ka/924.
'gog pa shes papā. nirodhajñānam, daśajñāneṣu ekam — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānañca abhi.bhā.44kha/1040; bo.bhū.114ka/147.
'gro ba thams cad du khyad par chen po dang ldan pa'i ye shes mngon par shes papā. sarvajagadbhūriviśeṣajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena…sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā ga.vyū.307kha/30.
'gro ba thams cad du ye shes rnam par phye bapā. sarvajagajjñānasuvibhaktam, prajñāpāramitāmukhaviśeṣaḥ — imāni prajñāpāramitāmukhāni saṃgāyatām, yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham....sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham ga.vyū.17ka/114.
'gro ba thams cad yongs su bskyab pa'i ye shes kyi sprinpā. sarvajagatparitrāṇajñānamegham, samādhimukhaviśeṣaḥ — samantanetradvārapradīpaṃ nāma sūtrāntaṃ…śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata yaduta sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukham ga.vyū.244ka/327.
'gro ba'i gzhi tha dad pa thams cad khong du chud pas mngon par shes papā. sarvajagattalabhedajñānābhijñaḥ, bodhisattvasamādhiviśeṣaḥ — sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā.......bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.307kha/30.
'gro ba'i mi shes gcod pa povi. jagadajñānavicchedī — jagadajñānavicchediśuddhatattvārthadeśaka…vajrasattva namo'stu te pra.vi.3.13/10.
'gro shespattiḥ, senāviśeṣaḥ; glang po gcig shing rta gcig rta gsum rkang thang lnga bcas kyi ming mi.ko.48kha; dra. 'gro shes pa/
'gro shes pajaṅgamam — skyed mos tshal chen po me tog dang 'bras bu phun sum tshogs pa dang ldan pa 'gro shes pa puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca a.śa.285ka/262; dra. 'gro shes/
'jam dpal ye shes sems dpa'nā. jñānasattvamañjuśrīḥ — 'jam dpal ye shes sems dpa'i snying po grub pa zhes bya ba jñānasattvamañjuśrīsārasiddhināma ka.ta.2105; mañjuśrījñānasattvaḥ— 'jam dpal ye shes sems dpa'i don dam pa'i mtshan yang dag par brjod pa mañjuśrījñānasattvasya paramārthā nāmasaṅgītiḥ ka.ta.360.
'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug papā. lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā, niṣṭhāpadabhedaḥ — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca da.bhū. 179kha/11.
'jig rten las 'das pa'i shes rabpā. lokottaraprajñā — lokottaraprajñotpādanayogyatā karma sū.a.149kha/32; lokottarā prajñā — loka eva nopalabhyate, kutaḥ punarlokottarā prajñā su.pa.24ka/4.
'jig rten pa'i shes papā. laukikaṃ jñānam, jñānabhedaḥ — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; laukikajñānam — sa ca…deśito laukikajñānāpekṣayā pra.pa.98-36-5/95.
'jig rten pa'i shes rabpā. laukikī prajñā — laukikī prajñā sarvaiva jñānam abhi.bhā.43ka/1034.
'jig rten shes= 'jig rten shes pa/
'jig rten shes pa
  • vi. lokajñaḥ — evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati bo.bhū.134kha/173;
  • saṃ. = 'jig rten shes pa nyid lokajñatā — ato'sya lokajñatā saṃbhavati lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyā ātmārthaparārtheṣu prayujyate da.bhū.182ka/12.
'jig rten shes pa nyidpā. lokajñatā — kāyena vacasā caiva satyajñānena cāsamā lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate sū.a.223kha/132; tatra katamā bodhisattvasya lokajñatā bo.bhū.134ka/172.
'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs papā. sarvalokasamudayajñānāvabhāsapratipannam, samādhimukhaviśeṣaḥ — sa taṃ śrutvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata yaduta…sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata ga.vyū.244ka/327.
'jig rten thams cad la mngon par mi dga' ba'i 'du shessarvaloke'nabhiratisaṃjñā ma.vyu.7007.
'jug pa'i rnam par shes papā. pravṛttivijñānam, cakṣurādiṣaḍvijñānasamūhaḥ — tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niḥṣyandavāsanāṃ cādhatte tri.bhā.149ka/35.
'khor ba dang mi mthun pa'i 'khor lo'i ye shes kyi dkyil 'khorsaṃsārapraticakrajñānamaṇḍalam, prajñāpāramitāmukhaviśeṣaḥ — thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam ga.vyū.274kha/353.
'khor ba mi mthun shes bcasvi. saṃsārānucitajñānaḥ, saṃsārānanukūlajñānavān ta.sa.129ka/1104.
'khor ba mi mthun shes pa canvi. saṃsāryanucitajñānā ta.sa.133ka/1129; saṃsāryanucitajñāneti saṃsāriṇāmanucitam asahajaṃ saṃsāryanucitaṃ tat tādṛśaṃ jñānaṃ yasyāṃ deśanāyāṃ sā tathoktā ta.pa.1129.
'khor lo chen po 'jug pa'i ye shes kyi phyag rgyamahācakrapraveśajñānamudrā ma.vyu.4309.
'khrul ba'i shes pabhrāntajñānam, mithyājñānam ta.pa.236ka/944.
'od chen po'i dkyil 'khor bkod pa'i ye shes kyi phyag rgyamahāprabhāmaṇḍalavyūhajñānamudrā ma.vyu.4300 (67kha).
'od zer yon tan gyi cod pan ye shes dang shes rab kyi 'odnā. raśmiguṇamakuṭajñānaprajñāprabhaḥ — de'i 'og tu de bzhin gshegs pa 'od gzer yon tan gyi cod pan ye shes dang shes rab kyi 'od ces bya ba bsnyen bskur to// tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
'phags pa so so rang gi ye shes khong du chud par mos papā. svapratyātmāryajñānādhigamādhimokṣaṇatā — blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ro//…'phags pa so so rang gi ye shes khong du chud par mos pa caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…svapratyātmāryajñānādhigamābhila (?dhimo)kṣaṇatayā ca la.a.87ka/34.
'phags pa so so rang gi ye shes kyi mtshan nyidpā. pratyātmāryajñānagatilakṣaṇam, āryajñānalakṣaṇabhedaḥ — 'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na/ …'phags pa so so rang gi ye shes kyi mtshan nyid de/ āryajñānalakṣaṇatrayaṃ mahāmate katamat…pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22.
'phags pa so so rang gis rig pa'i ye shespā. svapratyātmāryajñānam — 'phags pa so so rang gis rig pa'i ye shes/ rtog ge'i lta ba mu stegs can dang nyan thos dang rang sangs rgyas dang 'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1.
'phags pa so so rang gis rig pa'i ye shes kyi spyod yulvi. āryajñānapratyātmagatigocaraḥ — gzhan yang blo gros chen po mya ngan las 'das pa ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaram la.a.94kha/41; pratyātmāryajñānagatigocaraḥ — blo gros chen po dngos po thams cad kyi rang bzhin gyi mtshan nyid skye ba ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ la.a.79kha/27.
'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya bakṛ. āryajñānapratyātmagatigamyaḥ — blo gros chen po don dam pa ni 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba yin te/ tshig gi rnam par rtog pa'i blo'i spyod yul ma yin no// paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ la.a.90ka/37.
'phags pa'i rigs kyis chog shes paāryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha
'phags pa'i shes rabāryaprajñā — dge slong dag 'phags pa'i shes rab kyis spangs pa gang yin pa de ni spangs pa yin no// taddhi bhikṣavaḥ prahīṇaṃ yadāryaprajñayā prahīṇam abhi.bhā.33ka/996.
'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi bavi. āryapratyātmajñānagatigamyam — bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa/ rnam par phye ba'i mtshan nyid mchis pa dang'phags pa'i so so rang gi ye shes kyis mkhyen par bgyi babdag la bshad du gsol deśayatu me bhagavān …āryapratyātmajñānagatigamyaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37.
'phags pa'i ye shesāryajñānam — byis pa rnams kyi so so'i rnam par rtog pa nye bar bzung na chos dang chos med pa tha dad pa'i bye brag kyang yod do/ /'phags pa'i ye shes khong du chud par bya ba'i phyir mthong bas ni ma yin no// asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena la.a.62ka/7.
'phags pa'i ye shes kyi dngos po rab tu 'byed papā. āryajñānavastupravicayaḥ, dharmaparyāyabhedaḥ — 'phags pa'i ye shes kyi dngos po rab tu 'byed pa zhes bya ba'i chos kyi rnam grangs bcom ldan 'das la zhus so// āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ…bhagavantaṃ paripṛcchati la.a.74kha/23.
'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bapā. āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭiḥ — [[blo gros chen po ngas thog ma med pa'i dus nas dngos po'i rang bzhin gyi mtshan nyid la mngon par chags pa'i sems can rnams kyi skrag pa'i gnas yongs su spang ba'i phyir 'phags pa'i ye shes kyi dngos po'i rang bzhin la mngon par chags pa'i mtshan nyid du lta bas rab tu dben pa'i chos bstan par bya ste]] uttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate la.a.121ka/67.
'phags pa'i ye shes kyi mtshan nyidāryajñānalakṣaṇam— de bas na blo gros chen po 'phags pa'i ye shes kyi mtshan nyid gsum po la brtson par bya'o// tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ la.a.74ka/22.
'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan paāryajñānasvabhāvavastudeśanā — ci'phags pa'i ye shes kyi ngo bo nyid kyi dngos po bstan pas rab tu dben pa'i chos bstan pa ma mchis par bgyi'am kim…viviktadharmopadeśābhāvaśca kriyate, āryajñānasvabhāvavastudeśanayā la.a.121ka/67.
'thab dka' ba'i brtson 'grus kyi ye shes kyi phyag rgyapā. duryodhanavīryajñānamudrā ma.vyu.4311.
bcad shespā. chedajñā mi.ko.96ka
bcom ldan shes rab mabhagavatī prajñā — saiva bhagavatī prajñā utpannakramayogataḥ he.ta.21ka/66.
bdag 'du shes dang ldanpā. saṃjñāvān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4694.
bdag 'du shes pa yinpā. saṃjñātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4693.
bdag dang pha rol gyi 'du shes dang bral bavi. ātmaparasaṃjñāpagataḥ — bdag dang pha rol gyi 'du shes dang bral ba dang byed pa po dang tshor ba po'i 'du shes dang bral ba dang ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagataḥ da. bhū.223kha/34.
bdag gi 'du shesātmasaṃjñā — bdag gi 'du shes dang bral bas de la bdag 'phangs par sems pa'ang med ātmasaṃjñāpagamādātmasneho'sya na bhavati da.bhū.176ka/9.
bdag gi chung mas chog shesvi. svadārasantuṣṭaḥ — bdag gi chung mas chog shes shing gzhan gyi chung ma la re ba med pas 'dod pas log par g.yem pa dang bral ba yin te kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārānabhilāṣī da.bhū.188ka/15.
bdag gi longs spyod kyis chog shesvi. svabhogasantuṣṭaḥ — bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15.
bdag med pa'i ye shespā. nairātmyajñānam — gang gi phyir bdag med pa'i ye shes kyis bsngags par zhes bya ba (bsngags par shes bya )la sogs pa'i sgrib pa spangs par gshegs pas na bde bar gshegs pa zhes bya'o// yato nairātmyajñānāt praśastaṃ samastajñeyādyāvaraṇagraha(prahā)ṇaṃ gata iti sugata ucyate ta.pa.294kha/1052.
bdag med ye shespā. nairātmyajñānam — bstod ris la sogs rnams la ni/ /bdag med ye shes de 'dra ba/ /yod min idaṃ ca vardhamānādernairātmyajñānamīdṛśam na samasti ta.sa.121ka/1049.
bdag nyid shes paātmasaṃvittiḥ — bems min rang bzhin gang yin pa/ /de 'di'i bdag nyid shes pa yin// iyamevātmasaṃvittirasya yā'jaḍarūpatā ta.sa.73ka/682; dra. bdag nyid rig pa/
bdag rnam par shes pa dang ldanpā. vijñānavān ātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4702.
bdag rnam par shes pa yinpā. vijñānamātmā, satkāyadṛṣṭibhedaḥ ma.vyu.4701.
bdag shes= bdag shes pa/
bdag shes pa
  • vi. ātmajñaḥ ma.vyu.2389;
  • saṃ.
  1. ātmajñatā — bdag shes pa ni chos snang ba'i sgo ste/ bdag la stod pa med par 'gyur ro// ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṃvartate la.vi.20kha/23
  2. svavedanam — de phyir 'di ni shes pa yi/ /rang bzhin yin pas bdag shes rung// tadasya bodharūpatvād yuktaṃ tāvat svavedanam ta.sa.73ka/682.
bde ba chen po'i ye shespā. mahāsukhajñānam — bde ba chen po'i ye shes gang yin pa de ni lo bcu drug gi mtshams su 'gyur te sa bon 'pho ba'i chos las so// yanmahāsukhajñānaṃ tat ṣoḍaśavarṣāvadherbhavati śukracyavanadharmataḥ vi. pra.232kha/2.30.
bde ba'i ye shessukhajñānam — 'khyud dang 'o byed la sogs pa/ /sna tshogs rnam pa sna tshogs bshad/ /rnam par smin pa de las bzlog /bde ba'i ye shes za ba nyid// vicitraṃ vividhaṃ khyātamāliṅgacumbanādikam vipāke tadviparyāsaṃ sukhajñānasya bhuñjanam he.ta.17ka/54.
bde bar 'du shessukhasaṃjñā — 'jig rten ni tshor ba dang 'dod pa'i yon tan rnams dang skye ba la bde bar 'du shes so// lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca abhi.bhā.5kha/882.
bde blag tu shes par 'gyurkri. sujñātaṃ bhavati — spang bar bya ba shes pa de dang bral ba'i blang bar bya ba bde blag tu shes par 'gyur ba heyajñāne hi tadviviktamupādeyaṃ sujñātaṃ bhavati nyā.ṭī.72kha/189.
bde mchog shes par byed pa zhes bya banā. saṃbarakalitanāma, granthaḥ ka.ta.1463.
bden pa dang ldan pa'i lhag pa'i shes rab la gnas papā. satyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraviśeṣaḥ — de la byang chub sems dpa'i bden pa dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya satyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
bden pa shes pasatyajñānam — bden pa shes pa la 'jug pa ma tshang ba med pa na satyajñānāvatāravikalā śi.sa.150kha/145.
bden pa shes pa la 'jug pa ma tshang ba med papā. na satyajñānāvatāravikalā, sarvākāravaropetaśūnyatābhedaḥ — rnam pa thams cad kyi mchog dang ldan pa'i stong pa nyid gang zhe na/ sbyin pa ma tshang ba med pa nas thabs ma tshang ba med pa'i bar dangbden pa shes pa la 'jug pa ma tshang ba med pa dang katamā sarvākāravaropetā śūnyatā? yā na dānavikalā yāvannopāyavikalā… na satyajñānāvatāravikalā śi.sa.150kha/145.
bdud kyi dkyil 'khor thams cad rnam par 'joms pa'i ye shes kyi phyag rgyapā. sarvamāramaṇḍalavidhvaṃsanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4312.
bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshannā. sarvamāramaṇḍalavikiraṇajñānadhvajaḥ, bodhisattvaḥ — 'jig rten gyi khams rin po che (nor bu )nyi ma rab tu snang ba'i snying po zhes bya ba de bzhin gshegs pa chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal po'i sangs rgyas kyi zhing nas byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba maṇisūryapratibhāsagarbhāyā lokadhātordharmacandra(cakra)samantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9.
bdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pavi. sarvamārapathāvartanavivartanajñānānugataḥ — de de lta bu'i (ye shes kyi )sa dang ldan zhingbdud kyi lam thams cad yongs su bzlog pa'i ye shes dang ldan pa sa evaṃ jñānabhūmyanugataḥ…sarvamārapathāvartanavivartanajñānānugataḥ da.bhū.247ka/47.
bla med ye shes= bla na med pa'i ye shes/
bla na med pa'i ye shespā. anuttarajñānam — bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba dangbla na med pa'i ye shes tshol ba ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti…anuttarajñānaṃ prārthayante su.pa.22ka/2; bde gshegs nyid ni 'khrungs pa na/ /me tog 'di dag 'byung 'gyur te/ /bla med ye shes brnyes pa na/ /kun nas rab tu rnam par rgyas// puṣpāṇyetāni jāyante sugatasyaiva janmani anuttarajñānalābhe vikasanti samantataḥ a.ka.183kha/80.33.
blta ba'i shes papā. ālocanājñānam, cākṣuṣajñānam — 'on te blta ba'i shes pa'i stobs las skyes pa'i phyir rnam par rtog pa 'di tshad ma ma yin la athālocanājñānasāmarthyādasau vikalpa utpadyamāno na pramāṇam pra.a.18kha/21; dra. lta ba'i shes pa/
blta bas chog mi shes paasecanakaḥ — sku byad blta bas chog mi shes pa asecanako rūpeṇa ma.vyu.392; dra. blta bas mi ngoms pa/
bral mi shes paamuktajñānam — de bzhin gshegs pa'i snying po nibral mi shes pa/'dus ma byas pa'i chos rnams kyi gnas dang gzhi dang rten lags la tathāgatagarbho niśraya ādhāraḥ pratiṣṭhā…amuktajñānānāmasaṃskṛtānāṃ dharmāṇām ra.vyā.112ka/73.
bral shes pamuktajñānam — de bzhin gshegs pa'i snying po nibral shes pa/'dus byas kyi chos rnams kyi yang gnas dang gzhi dang rten lags so// muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbhaḥ ra.vyā.112ka/73.
brda brtag pa shes pa=* vi. aśvahṛdayajñaḥ — rkang gis ni brda (rta )brtag pa shes kyi cho lo'i don ni mi shes so// nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; aśvahṛdayavedī — dus 'dab kyis ni cho lo'i don shes kyi brda (rta )brtag pa ni mi shes so// ṛtuuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001.
brda mi shes pavi. asamayajñaḥ — rig byed ni dbang po (dang por )thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no// na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791.
brda shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — bye ba phrag brgya na ther 'bum zhes bya'o//… rnam par brda shes ldan phrag brgya na brda shes kun zhes bya'o// śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ visaṃjñāga(va)tīnāṃ sarvasaṃjñā nāmocyate la.vi.76kha/103.
brda sprod shes pavaiyākaraṇaḥ, vyākaraṇavettā mi.ko.62kha
brda' shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda' shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda' shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — rnam par brda' shes ldan phrag brgya na brda' shes kun zhes bya'o// śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate ma.vyu.7975; dra. brda shes kun/
brda'i tshe na skyes pa'i shes pasaṅketakālotpannajñānam — brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no// saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69.
brdar shes pa ma yin pavi. ajñātasamayaḥ — brdar shes pa nyid ma yin yang/ /de las don rtogs 'gyur ba yin// ajñātasamayasyāpi bhavedarthagatistataḥ ta.sa.55kha/535.
brtan pa dam pa'i ye shesnā. sattvottarajñānī, bodhisattvaḥ — byang chub sems dpa' kun tu bzang po dang 'jam dpal la stsogs pa 'di lta ste/ byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang brtan pa dam pa'i ye shes dang samantabhadramañjuśrībodhisattvapūrvaṅgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena sattvottarajñāninā ca ga.vyū.275ka/1.
bsam gtan dang mngon par shes pa brnyes pavi. dhyānābhijñāprāptaḥ, buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…bsam gtan dang mngon par shes pa brnyes pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dhyānābhijña(ā)prāpta ityucyate la.vi.204kha/308.
bsam gyis mi khyab pa'i ye shesacintyajñānam—sangs rgyas kyi ye shes dang rang byung gi ye shes dang bsam gyis mi khyab pa'i ye shes kyang 'jig rten du rab tu 'byed do// buddhajñānaṃ svayambhūjñānamacintyajñānaṃ loke prabhāvyante a.sā.67kha/37.
bsam gyis mi khyab pa'i ye shes dang ldan pavi. acintyajñānī — de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin/ tshad med pa'i ye shes dang ldan pa yin sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati… aprameyajñānī ca da.bhū.245kha/46.
bsam pa shes= bsam pa shes pa/
bsam pa shes pavi. āśayajñaḥ — skyes bu des gzhon nu de dag gi bsam pa shes pas sa ca puruṣasteṣāṃ kumārakāṇāmāśayajñaḥ sa.pu.30ka/52; brgya byin bsam pa shes pa yis// śakreṇa…āśayajñena a.ka.27ka/53.2.
bsam pa'i tshul legs par shes pavi. āśayasuvidhijñaḥ — sems can thams cad kyi bsam pa'i tshul legs par shes pa sarvasattvāśayasuvidhijñaḥ ra.vi.75kha/4.
bsams pa las byung ba'i shes rabpā. cintāmayī prajñā — thos pa dang bsams pa dang bsgoms pa las byung ba'i shes rab gang zag pa dang bcas pa yā'pi ca śrutacintābhāvanāmayī sāsravā prajñā abhi.bhā.27ka/12.
bsgom pa la sbyor ba dang mtshan ma'i 'du shespā. bhāvanatāprayoganimittasaṃjñā — laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam rā.pa.236kha/132.
bsgom pa las byung ba'i shes rabpā. bhāvanāmayī prajñā ma.vyu.1553; tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate, cintāmayīṃ niśritya bhāvanāmayī jāyate abhi.bhā.8ka/891.
bsgoms pa las byung ba'i shes rabpā. bhāvanāmayī prajñā — yāpi ca śrutacintābhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā abhi.bhā.127-4/12; bhāvanāprayogajā bhāvanāmayī abhi.sphu./12.
bsgribs pa med pa'i ye shespā. anāvaraṇajñānam — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag papā. anāvaraṇajñānaviśuddhiḥ — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po=(nā.) anāvaraṇajñānaviśuddhiśrīgarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena… anāvaraṇajñānaviśuddhi(śrī)garbheṇa ca da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par thar papā. anāvaraṇajñānavimokṣaḥ— bsgribs pa med pa'i ye shes rnam par thar pa'i gnas anāvaraṇajñānavimokṣasthānam da.bhū.196kha/19.
bsgribs pa med pa'i ye shes rnam par thar pa'i gnaspā. anāvaraṇajñānavimokṣasthānam — tacca anāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvad avabodhāt da.bhū.196kha/19.
bsgribs pa thams cad rnam par 'thor ba'i ye shes kyis rnam par non pa=(nā.) sarvāvaraṇavikiraṇajñānavikrāmī, bodhisattvaḥ — lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātoḥ asaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ ga.vyū.287ka/10.
bsgrub par bya ba'i shes byedsādhyajñāpakam — tathā hi jñāpako hetuḥ vaco vā tatprakāśakam siddheḥ nimittatāṃ gacchan sādhyajñāpakamucyate ta.sa.6ka/84.
bskal pa la 'jug pa'i ye shespā. kalpapraveśa(samavasaraṇa)jñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…sarvasaṃjñākṛteṣu kalpasamavasaraṇatā evaṃ pramukhānyaprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59.
bskal pa shes pa= rtsis pa/
bskal pa thams cad khong du chud pas tha mi dad pa'i ye shessarvakalpānugamāsaṃbhinnajñānaḥ, bodhisattvasamādhiḥ — sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā…etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraistai bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306kha/29.
bsngags 'os ye shes ldan papraśastajñānayogitvam — teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate praśastajñānayogitvādetāvat tasya lakṣaṇam ta.sa.121kha/1051.
bsod nams dang ye shes kyi stobs kyis mngon par 'phags pavi. puṇyajñānabalābhyudgataḥ — byang chub sems dpa'bsod nams dang ye shes kyi stobs kyis mngon par 'phags pa bodhisattvaḥ… puṇyajñānabalābhyudgataḥ da.bhū.239kha/42.
bsod nams dang ye shes kyi tshogspā. puṇyajñānasambhāraḥ — bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa puṇyajñānasambhārasaṃgṛhīta upastambhaḥ sū.vyā.131kha/4.
bsod nams dang ye shes kyi tshogs chen pomahāpuṇyajñānasambhāraḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094; mahatpuṇyajñānasambhāraḥ — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173kha/171.
bsod nams dang ye shes kyi tshogs chen po mnga' bavi. mahatpuṇyajñānasambhāraḥ, buddhasya — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173ka/171.
bsod nams dang ye shes kyi tshogs chen po yang dag par grub pasamudāgatapuṇyajñānamahāsambhāraḥ lo.ko.2516.
bsod nams dang ye shes kyi tshogs chen po yongs su zin pavi. suparigṛhītamahāpuṇyajñānasambhāraḥ — byang chub sems dpa'bsod nams dang ye shes kyi tshogs (chen po )yongs su zin pa bodhisattvaḥ…suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55.
bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pamahāpuṇyajñānasambhārasamudāgamaḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094.
bsod nams dang ye shes kyi tshogs dang ldan pavi. puṇyajñānasambhārasahagataḥ — bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18.
bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya bapuṇyajñānasambhāropacayaḥ — bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya ba ji lta bur bstsags pas yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena da.bhū.213kha/28.
bsod nams dang ye shes kyi tshogs thams cad la goms papā. sarvapuṇyajñānasambhārābhyāsaḥ, hetusampadbhedaḥ — rgyu phun sum tshogs pa ni rnam pa bzhi ste/ bsod nams dang ye shes kyi tshogs thams cad la goms pa danggus par byas te goms pa'o// caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ…satkṛtyābhyāsaśca abhi.bhā.58ka/1096.
bsod nams dang ye shes kyi tshogs yang dag par ma grubasamudāgatapuṇyajñānasambhāraḥ lo.ko.2516.
bsod nams ye shes kyis sprulvi. puṇyajñānavinirmitaḥ — bsod nams ye shes kyis sprul bcom ldan 'das ni 'dul dka'i sems can rnams kyis rtag tu ni/ /'jigs byed 'jigs su rung ba'i gzugs dang skye bo mkhas pa rnams kyis dregs dang bral bar mthong// puṇyajñānavinirmitaṃ bhagavato durdāntasattvāḥ sadā rūpaṃ bhairavabhīṣaṇaṃ gatamadaṃ paśyanti santo janāḥ vi.pra.29ka/4.1.
bsod snyoms kyis chog shes pavi. piṇḍapātasantuṣṭaḥ ma.vyu.2374 (45kha).
bsre ba shes papratyavamarśaḥ — so so'i bsre ba shes pa yis/ /ba lang ba lang min pa'ang 'grub// gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ ta.sa.39kha/407; dra. bsre ba'i shes pa/
bsre ba'i shes paāmarśanacetaḥ — de tsam las ni byung ba yi/ /bsre ba'i shes pas nges par 'gyur// niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942.
bstan bcos mi shes pavi. aśāstrajñaḥ — skye bo bstan bcos mi shes pas/ /yon tan skyon dag ji ltar dbye// guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ kā.ā.1.8.
bstan bcos shes pa
bstan bcos shes pa nyidśāstrajñatā — de la bstan bcos shes pa nyid kyi gzhi ni rig pa'i gnas lnga ste tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu sū.a.223ka/131.
bstan pa gnas pa phra ba la 'jug pa'i ye shespā. śāsanasthitisūkṣmapraveśajñānam, sūkṣmapraveśajñānaviśeṣaḥ — yang dag par rdzogs pa'i sangs rgyas rnams kyi phra ba la 'jug pa'i ye shes 'di lta ste/ spyod pa phra ba la 'jug pa'i ye shes sambstan pa gnas pa phra ba la 'jug pa'i ye shes samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…śāsanādhiṣṭhānasaddharmasthiti(śāsanasthitisūkṣmapraveśa) jñānaṃ vā da.bhū.266ka/58.
bya ba grub pa'i ye shespā. kṛtyānuṣṭhānajñānam, jñānabhedaḥ — sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/ me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so// caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48; de nyid mtshan yang dag par brjod pa'i bya ba grub pa'i ye shes la bstod pa las kyang tshigs su bcad pa gnyis pas yang dag par bsdus te gsungs pa sa eva saṅgīto nāmasaṅgītyāmapi kṛtyānuṣṭhānajñānastave dvitīyaślokenoktaḥ vi.pra.138kha/1, pṛ.37.
bya ba nan tan du grub pa'i ye shespā. kṛtyānuṣṭhānajñānam mi.ko.3kha; dra. bya ba nan tan/
bya ba sgrub pa'i ye shes= bya ba grub pa'i ye shes/
bya ba shes pavi. vidhijñaḥ — thams cad bzo'i gnas dang las kyi gnas kyi bya ba shes pa sarvaśilpasthānakarmasthānavidhijñāḥ rā.pa.246kha/145.
bya mi bya mi shes pavi. ūhāpohavirahitaḥ — drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa mdzod cig kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; a.śa.114ka/104.
byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas papā. bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ, bodhisattvavihāraḥ — de la byang chub sems dpa'i byang chub kyi phyogs dang ldan pa'i lhag pa'i shes rab la gnas pa gang zhe na tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto'dhiprajñavihāraḥ bo.bhū.165kha/219.
byang chub rnam par sangs rgyas pa'i ye shes gzi brjid=(?) nā. vibuddhajñānabodhidhvajatejaḥ, tathāgataḥ — de'i 'og tu de bzhin gshegs pa byang chub rnam par sangs rgyas pa'i ye shes gzi brjid ces bya ba bsnyen bskur to// tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ ga.vyū.155ka/238.
byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs pavi. bodhisattvapuṇyajñānarddhisambhārasuparipūrṇaḥ—byang chub sems dpa'i bsod nams dang ye shes dang rdzu 'phrul gyi tshogs yongs su rdzogs shing 'gro ba thams cad nye bar 'tsho ba mi zad pa la rab tu zhugs pa sarvabodhisattvapuṇyajñānarddhisambhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ da. bhū.166kha/1.
byang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pavi. sarvabodhisattvaprajñopāyaparamapāramitāprāptaḥ — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i shes rab dang thabs thams cad kyi pha rol tu phyin pa dam pa thob pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ da.bhū. 166kha/1.
byang chub sems dpa'i ye shespā. bodhisattvajñānam — byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pa sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pavi. sarvabodhisattvajñānaviṣayagocarapratilabdhavihārī — byang chub sems dpa'i dge 'dun chen pobyang chub sems dpa'i ye shes kyi yul dang spyod yul thams cad rab tu thob pas gnas pathabs gcig tu mahatā bodhisattvagaṇena sārdhaṃ…sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ da.bhū.166ka/1.
byas pa shes pa
byas shes= byas pa shes pa/
bye brag mi shes pavi. aviśeṣajñaḥ — dogs pa mi 'os la yang dogs/ /dogs 'os skyon la 'ang dogs pa med/ /bye brag mi shes g.yo ba yis/ /sa skyong bya rog dogs pa can// aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ aviśeṣajñacapalā bhūpālāḥ kākaśaṅkinaḥ a.ka.176kha/20.9.
bye brag shes pavi. vibhāgajñaḥ — bye brag shes pa sus mthong ba/ /de dag rtog pa'i dbang mi 'gro// ye paśyanti vibhāgajñā na te tarkavaśaṃgatāḥ la.a.176ka/138.
bye brag tu shes pa= bye brag shes pa/
bye brag tu shes par bya ba
bye brag tu shes par byed pavyutpādanam — snyan par smra bas ni chos de la mos par byed de/ de'i don bye brag tu shes par byed pa dang the tshom gcod pa'i phyir ro// priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ sū.vyā.210ka/113.
byed pa po dang tshor ba po'i 'du shes dang bral bavi. kārakavedakasaṃjñāpagataḥ — de rnam par thar pa'i sgo gsum po 'di dag sgom pasbyed pa po dang tshor ba po'i 'du shes dang bral ba dang ya imāni trīṇi vimokṣamukhāni bhāvayan…kārakavedakasaṃjñāpagataḥ da.bhū.223kha/34.
byis pa'i shes pabālavijñānam—byis dang lkugs sogs blo 'dra ba/ /zhes bya ba ni byis pa'i shes pa dang 'dra zhing lkugs pa la sogs pa'i shes pa dang 'dra'o// bālamūkādivijñānasadṛśamiti bālavijñānasadṛśam, mūkādivijñānasadṛśam ta.pa.12kha/470.
bzang ngan shesvi. śubhāśubhajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.5kha/89.
bzo mngon par shes pa
bzo mngon par shes pa dang ldan papā. śilpābhijñāvān, bodhisattvavimokṣaḥ — rigs kyi bu kho bo ni byang chub sems pa'i rnam par thar pa bzo mngon par shes pa dang ldan pa thob pa ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī ga.vyū.273kha/352.
bzod shespā. kṣāntijñānam — sdug bsngal la sogs bden pa la/ /chos shes rjes su shes pa dang/ /bzod shes skad cig bdag nyid 'di/ kun shes tshul la mthong ba'i lam// dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye abhi.a.6kha/3.11.
bzung zin pa 'dzin pa'i shes papā. gṛhītagrāhi jñānam — gang bzung zin pa 'dzin pa'i shes pa de ni tshad ma ma yin te/ dran pa bzhin no// yad gṛhītagrāhi jñānaṃ na tat pramāṇam, yathā—smṛtiḥ ta.pa.14kha/474.
cang shes
  • vi.
  1. ājāneyaḥ, kulīnaḥ — suguptamasya kośabastiguhyamabhūnnimnagaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā ga.vyū. 232kha/310; yānayugyāni…ājāneyāśvagajagoyuktāni ga.vyū.169ka/251; satpuruṣaiḥ…puruṣājāneyaiḥ…puruṣadamyasārathibhiḥ sarvasattvāḥ paramasukhe niyojayitavyāḥ a.sā.294ka/166; ājanyaḥ — namaste puruṣājanya namaste puruṣottama bo.bhū.31ka/34;
  • pā. ājāneyaḥ, śrāvakaguṇaḥ — sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravaiḥ…suvimuktaprajñairājāneyairmahānāgaiḥ sa.pu.1ka/1; ma.vyu.1080;
  • saṃ.
  1. = rta khyad par can ājāneyaḥ, kulīnāśvaḥ — ājāneyāḥ kulīnāḥ syuḥ a.ko.2.8.44
  2. = cang shes nyid ājāneyatā — yā cittasya śāntirupaśāntiḥ…karmaṇyatā ājāneyatā śi.sa.68kha/67.
cang shes 'gros= cang shes kyi 'gros/
cang shes kyi 'grospā. ājāneyagatiḥ — catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ…sugatipratilābhaḥ…guruśuśrūṣaṇā…prāntaśayyāsanābhiratiḥ…pratibhānapratilābhaḥ rā.pa.234ka/128.
cang shes pa= cang shes/
chad pa'i 'du shesparibhavasaṃjñā — shas cher chad pa'i 'du shes skyes mahatī paribhavasaṃjñā utpannā a.śa.278kha/256.
chags med dam pa'i ye shesnā. asaṅgottarajñānī, bodhisattvaḥ — yaduta jñānottarajñāninā ca bodhisattvena…asaṅgottarajñāninā ca ga.vyū.275ka/1.
chags pa ma mchis pa'i ye shespā. asaṅgajñānam — ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante su.pa.22ka/2.
chags pa med pa'i ye shesasaṅgajñānam — chags pa med pa'i ye shes mngon sum asaṅgajñānābhimukhaḥ da.bhū.223kha/34.
chags pa med pa'i ye shes mngon sumpā. asaṅgajñānābhimukhaḥ, prajñāpāramitāvihāraviśeṣaḥ — asaṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavati da.bhū.223kha/34.
chen po'i shes rabvi. mahāprajñaḥ, śrāvakasya ma.vyu.1107.
cho ga shes pavi. vidhijñaḥ — cho ga shes pas de bris nas/ lha yi tshogs ni spyan drangs te likhitavyaṃ vidhijño devagaṇamākarṣayet du.pa.245/244; dra. cho ga mkhyen/ cho ga mkhan/
cho lo'i don shesvi. akṣahṛdayajñaḥ — ṛtuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001; akṣahṛdayābhijñaḥ — nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; dra. cho lo'i dor shes/
cho lo'i dor shesvi. akṣahṛdayajñaḥ — nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ ta.sa.115kha/1001; dra. cho lo'i don shes/
chog mi shes= chog mi shes pa/
chog mi shes pa
  • kri. na tṛptiṃ gacchati — na cāsau puṇyamayaiḥ saṃskāraistṛptiṃ gacchati a.śa.94ka/84;
  • saṃ.
  1. asantoṣaḥ — nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ punarbhave bhavet ko vā sa eva praśamo yadi a.ka.9.76
  2. = chog mi shes pa nyid asaṃtuṣṭitā — abhidhyā… asaṃtuṣṭitāṃ ca mahecchatāṃ ca da.bhū.190kha/17;
  • pā. atuṣṭiḥ — labdhe bhūyaḥspṛhā'tuṣṭiḥ abhi.ko.6.6; tadvyākhyā — labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmatā asantuṣṭiḥ abhi.bhā./892; asantuṣṭiḥ — bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannam adhivāsayati sāpattiko bhavati bo.bhū.86kha/110;
  • vi.
  1. atṛptaḥ — me ltar chog mi shes pa anala ivātṛptaḥ la.a.82ka/29; avitṛptaḥ — yathā śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitakaḥ sū.a.163ka/53
  2. asantuṣṭaḥ — tatra katamā asaṃtuṣṭaprayogatā asaṃtuṣṭo bhavati kuśalakuśalairdharmai śrā.bhū.153kha/394
  3. atṛptijanakaḥ — sa mahātmā… karmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyam avetya jā.mā.61/36.
chog mi shes pa'i brtson 'gruspā. asaṃtuṣṭivīryam, vīryabhedaḥ — asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ sū.a.208kha/112.
chog shes= chog shes pa/
chog shes bdag nyidvi. tuṣṭyātmakaḥ — teṣāṃ tuṣṭyātmakāstrayaḥ abhi.ko.6.7; tadvyākhyā — saṃtuṣṭisvabhāvāḥ cīvarapiṇḍapātaśayanāsanasantuṣṭayaḥ abhi.bhā./893.
chog shes pa
  • saṃ. saṃtoṣaḥ — atha bodhisattvaḥ… sātmībhūtasaṃtoṣaḥ śakramuvāca jā.mā.66/39;
  • pā. tuṣṭiḥ — vanāśā'lpecchatā tuṣṭirdhūtasaṃlekhasevanam abhi.a.1.54; santuṣṭiḥ — sā na santuṣṭisvabhāveti kathaṃ caturtho'pyayamāryavaṃśo bhavatyalobhasvabhāvaḥ abhi.sphu.161kha/893;
  • vi. saṃtuṣṭaḥ — alpamātrasaṃtuṣṭasya sū.a.185kha/81.
chos bdag med par shes pa= chos la bdag med par shes pa/
chos dri ma med pa'i ri bo ye shes kyi rtse mo'i 'odnā. vimaladharmaparvatajñānaśikharābhaḥ, tathāgataḥ — tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ ga.vyū.153ka/236.
chos kyi 'du shesdharmasaṃjñā — sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva jā.mā.411/241.
chos kyi 'khor lo bskor ba phra ba la 'jug pa'i ye shespā. dharmacakrapravartanasūkṣmapraveśajñānam, sūkṣmapraveśajñānabhedaḥ — yānīmāni tathāgatānām…sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā…dharmacakrapravartanasūkṣmapraveśajñānaṃ vā da.bhū.266ka/58.
chos kyi 'khor lo'i ye shes kun tu snang ba'i rgyal ponā. dharmacakrasamantajñānāvabhāsarājaḥ, tathāgataḥ — dakṣiṇapaścimāyāṃ diśi… maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt ga.vyū.285kha/9.
chos kyi dbyings kyi gzhi tha mi dad pa'i ye shes snang bapā. dharmadhātutalāsaṃbhedajñānālokaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti…dharmadhātutalāsaṃbhedajñānālokena bodhisattvasamādhinā ga.vyū.304kha/28.
chos kyi dbyings kyi gzhi thams cad shes pa'i bye bragnā. sarvadharmadhātutalajñānabhedaḥ, sūtrāntaḥ — sarvadharmasamudrābhyudgatavegarājo nāma tathāgataḥ…tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ ga.vyū.130ka/216.
chos kyi dbyings kyi ye shespā. dharmadhātujñānam — chos kyi dbyings kyi ye shes sgron ma dharmadhātujñānapradīpaḥ ga.vyū.282kha/7.
chos kyi dbyings kyi ye shes sgron manā. dharmadhātujñānapradīpaḥ, tathāgataḥ — maṇisumeruvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ ga.vyū.282kha/7.
chos kyi dbyings rab tu phye ba'i ye shespā. dharmadhātuprabhedajñānam — sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate dharmadhātuprabhedajñānaṃ ca da.bhū.274ka/64.
chos kyi de kho na nyid shes papā. dharmatattvajñānam — prathamato dharmatattvajñānāddharmajñānam abhi.bhā.16kha/924.
chos kyi nyi ma'i dkyil 'khor ye shes kyi sgron manā. dharmādityajñānamaṇḍalapradīpaḥ, tathāgataḥ — tasyānantaraṃ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ ga.vyū.153kha/237.
chos kyi sgron ma ye shes kyi rnam par gnon pa(o'i seng ge) nā. dharmapradīpavikramajñānasiṃhaḥ, tathāgataḥ — tasyānantaraṃ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṃho nāma tathāgata ārāgitaḥ ga.vyū.142kha/227.
chos kyi ye shespā. dharmajñānam, tattvabhedaḥ — ṣoḍaśa tattvāni…nirmāṇakāyaḥ…sambhogakāyaḥ…dharmakāyo dharmavāk dharmacittaṃ dharmajñānam…sahajajñānam vi.pra.123ka/1, pṛ.20.
chos kyi ye shes yang dag par 'byung ba kun tu snang ba'i snying ponā. dharmajñānasaṃbhavasamantapratibhāsagarbhaḥ, tathāgataḥ — tasyānantaraṃ dharmajñānasaṃbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ ga.vyū.153kha/237.
chos la bdag med par shes papā. dharmanairātmyajñānam — tatra mahāmate dharmanairātmyajñānaṃ katamat ? yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ la.a.82ka/29.
chos nyid shes= chos nyid shes pa/
chos nyid shes padharmajñatvam — ye'pi vicchinnamūlatvād dharmajñatve hate sati sarvajñān puruṣānāhuḥ ta.sa.114kha/994; = chos nyid mkhyen pa/
chos shes= chos shes pa/
chos shes bzod pa= chos shes pa'i bzod pa/
chos shes nyiddharmajñatvam — dharmajñatvaniṣedhaścet kevalo'tropayujyate sarvamanyad vijānānaḥ puruṣaḥ kena vāryate ta.sa.114ka/988.
chos shes pa
  • pā.
  1. dharmajñānam, jñānabhedaḥ — daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040
  2. dharmajñānam, anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035
  3. dharmajñatā, dharmālokamukhaviśeṣaḥ — dharmajñatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate la.vi. 20kha/23;
  • vi. dharmajñaḥ — arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatām śrutatuṣṭiprahāṇāya dharmajñastena kathyate sū.a.186kha/83.
chos shes pa'i bzod papā. dharmajñānakṣāntiḥ — laukikāgradharmānantaramanāsravadharmajñānakṣāntirutpadyate kasminnālambane? kāmaduḥkhe, kāmāvacaraduḥkhamasyā ālambanam seyaṃ duḥkhe dharmajñānakṣāntirityucyate abhi.bhā.16ka/922; sdug bsngal la chos shes pa'i bzod pa duḥkhe dharmajñānakṣāntiḥ abhi.sa.bhā.56ka/77.
chos shes pa'i phyogs dang mthun pavi. dharmajñānapakṣaḥ — mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam abhi.bhā.234kha/790; dharmajñānapakṣyam — dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti abhi.bhā.44ka/1038.
chos tha dad pa yang dag par shes papā. dharmapratisaṃvit, pratisaṃvidbhedaḥ — catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51.
chos tha dad yang dag shes= chos tha dad pa yang dag par shes pa/
chos thams cad kyi don dam par 'jug pa'i ye shespā. sarvadharmaparamārthāvatārajñānam — iha bodhisattvena prathame'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati bo.bhū.181kha/239.
chos thams cad kyi ngo bo nyid shes pa las nges par 'byung bapā. sarvadharmasvabhāvajñānanirgamaḥ, samādhiviśeṣaḥ — sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ a.sā.429kha/242.
chos thams cad kyi rang bzhin mtshan nyid yongs su shes pas rab tu 'byed papā. sarvadharmasvabhāvalakṣaṇaparijñāprabhedaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmasvabhāvalakṣaṇā(ṇa)parijñāprabhedena bodhisattvasamādhinā ga.vyū.306ka/29.
chos thams cad la sgrib pa med pa'i ye shes canvi. sarvadharmānāvaraṇajñānī mi.ko.106ka
chos thams cad mi shes pa sel bapā. sarvadharmājñānavidhvaṃsanaḥ, samādhiviśeṣaḥ — chos thams cad mi shes pa sel ba zhes bya ba'i ting nge 'dzin sarvadharma(rmā) jñānavidhvaṃsano nāma samādhiḥ a.sā.429kha/242.
chos thams cad mnyam pa nyid kyi ye shes kyi phyag rgyapā. sarvadharmasamatājñānamudrā ma.vyu.4301.
chos thams cad shes par bya ba'i bzo mngon par shes pa dang ldan papā. sarvadharmajñānaśilpābhijñāvān, bodhisattvajñānālokaviśeṣaḥ — ahaṃ kulaputra sarvadharmajñānaśilpābhijñāvantaṃ bodhisattvajñānālokaṃ jānāmi ga.vyū.5ka/104.
cung shes= cung zad shes pa/
cung shes pa= cung zad shes pa/
cung zad shes= cung zad shes pa/
cung zad shes pavi. kiñcijjñaḥ — kiñcijjño'pītyādi na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati ta.pa.270kha/1009; = cung zad shes pa po/
cung zad shes pa povi. kiñcijjñaḥ — kiñcijjño'pi hi śaknoti stokān bhramayituṃ narān ta.sa.116kha/1009; = cung zad shes pa/
cung zad tsam don rnam sheskiñcinmātrārthavijñānam — samastavastuvijñānamasya kāraṇatāṃ gatam kiñcinmātrārthavijñānaṃ nimittaṃ tasya tu sthitam ta.sa.131ka/1116.
da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs papā. pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanam, āveṇiko buddhadharmaḥ — da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs par 'jug go/ pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate ma.vyu.153.
dad dang shes rab brtser ldanvi. śraddhāprajñākṛpānvitaḥ — mi dal kun las thar ba dang/ /dad dang shes rab brtse ldan zhing/ /zas dang spyod pa phun tshogs nas/ /rtag tu tshe rabs dran gyur cig/ sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ ākārācārasampannāḥ santu jātismarāḥ sadā bo.a.38kha/10.27.
dam shes

= dam tshig shes pa vi. samayajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.

dam tshig shes= dam shes/
dang po'i shes papā. prathamaṃ jñānam, mūlajñānam — rtsa ba ni dang po'i shes pa'o// mūlaṃ prathamaṃ jñānam ta.pa.224kha/917; prathamaḥ pratyayaḥ — rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943.
dbang po gcig gi shes pa'i gzung bar bya bavi. ekendriyajñānagrāhyam — dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o// ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101.
dbang po las 'das pa shes pa
dbang po las 'das pa shes pa nyidatīndriyajñatvam— gang phyir skyes bu las kyang ni/ /rig byed tshad ma nyid du gnas/ /de ni dbang 'das shes nyid na/ /de las de ni tshad nyid gyur// vedasyāpi pramāṇatvaṃ yasmāt puruṣataḥ sthitam tasya cātīndriyajñatve tatastasmin pramāṇatā ta.sa.113kha/988.
dbang po las 'das pa'i dngos don shes pavi. atīndriyapadārthajñaḥ — dbang 'das dngos don shes pa ni/ /'ga' zhig khyod la yod pa min// atīndriyapadārthajño na hi kaścit samasti vaḥ ta.sa.130kha/1113.
dbang po las 'das pa'i don shes paatīndriyārthavijñānam — dbang 'das don shes dang ldan pas/ /skyes bu rnams la shes rab sogs/ /yon tan ldan nyid dmigs 'gyur te/ /rig la sogs pa'i nus yod phyir/ atīndriyārthavijñānayogenāpyupalabhyate prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ ta.sa.123kha/1075.
dbang po las 'das pa'i shes papā. atyakṣavijñānam— gang dag tshad ma'i spyod yul la'ang/ /tshad ma'i gnod dkrugs tshig brjod na/ /de dag dbang po las 'das pa'i/ /shes pa'i nus ldan ring bar 'gyur/ pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ ta.sa.122ka/1062.
dbang po las 'das pa'i shes pa canvi. atīndriyajñānaḥ — gsal bar dbang 'das shes pa can/ /gzhan gyis de yang khas blang dgos// vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi ta.sa.114ka/988.
dbang po'i rnam par shes papā. indriyavijñānam — dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52.
dbang po'i shes paindriyajñānam — sbyor bar byed pa ni dran pa nyid kyis byed kyi/ dbang po'i shes pas ni ma yin te ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena ta.pa.7kha/461; rang gi snang ba'i dbang shes la/ /rgyu yin dbang pos bzung bar 'dod// svanirbhāsīndriyajñānaheturaindriyako bhavet ta.sa.100ka/885; akṣajñānam — dbang po'i shes pa'i gzung bar bya bar 'gyur bas de yang rtags ma yin no// akṣajñānagrāhyaṃ bhavatīti na tasyāpi liṅgatvam vā.ṭī.54ka/6.
dbang shes= dbang po'i shes pa/
dben par 'du shes parahaḥsaṃjñā — rang bzhin nyams par byas pa nyid ni phul ba nyid ma yin no/…/dben par ma yin no/ /dben par 'du shes pas ma yin no// na naṣṭaprakṛtikṛtatāṃ pratyākhyātatvam…na rahasi na rahaḥsaṃjñayā vi.sū.12kha/13.
dbye mi shesvi. avibhāgajñaḥ — mthong dang rnam rtog dbye mi shes/ /'jig rten phyi'o snyam du sems// dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate ta.sa.40ka/411.
dbye shesvi. pravibhāgajñaḥ — des na dbang 'das don mthong ba/ /nang gi mun pa'i tshogs 'joms pa/ /rig byed don gyi dbye shes dang/ /byed pa po yang khas blang gyis// atīndriyārthadṛk tasmād vidhūtāntastamaścayaḥ vedārthapravibhāgajñaḥ kartā cābhyupagamyatām ta.sa.113kha/981.
de bzhin gshegs pa ma 'dres pa'i rnam par thar par mdzad pa'i ye shes kyi mthar phyin pavi. asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ ma.vyu.368.
de bzhin gshegs pa thams cad 'dus pa'i byin gyis rlabs kyi ye shes kyi phyag rgyapā. sarvatathāgatasamājādhiṣṭhānajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4305.
de bzhin gshegs pa thams cad bsdams pa'i ye shes kyi phyag rgyapā. sarvatathāgatabandhanajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4313.
de bzhin gshegs pa thams cad kyi chos kyi tshig spros pa med pa'i ye shes kyi phyag rgyapā. sarvatathāgatadharmavāgniṣprapañcajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4308.
de bzhin gshegs pa thams cad kyi dgongs pa yongs su rdzogs par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatāśāparipūraṇajñānamudrā, jñānamudrāviśeṣaḥ ma. vyu.4304.
de bzhin gshegs pa thams cad kyi las sna tshogs kyi ye shes kyi phyag rgyapā. sarvatathāgataviśvakarmajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4310.
de bzhin gshegs pa thams cad kyi rdo rje'i dbang bskur ba'i ye shes kyi phyag rgyapā. sarvatathāgatavajrābhiṣekajñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4306.
de bzhin gshegs pa thams cad kyi shes rab dang ye shes kyi phyag rgyapā. sarvatathāgataprajñājñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4307.
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po khro bo rdo rje'i rigs kun 'dus rig pa'i mdo rnal 'byor grub pa'i rgyud ces bya ba theg pa chen po'i mdonā. sarvatathāgatacittaguhyajñānārthagarbhakrodhavajrakulatantrapiṇḍārthavidyāyogasiddhanāmamahāyānasūtram, granthaḥ ka.ta.831.
de bzhin gshegs pa thams cad kyi thugs gsang ba'i ye shes don gyi snying po rdo rje bkod pa'i rgyud rnal 'byor grub pa'i lung kun 'dus rig pa'i mdo theg pa chen po mngon par rtogs pa chos kyi rnam grangs rnam par bkod pa zhes bya ba'i mdonā. sarvatathāgatacittajñānaguhyārthagarbhavyūhavajratantrasiddhiyogāgamasamājasarvavidyāsūtramahāyānābhisamayadharmaparyāyavyūhanāmasūtram, granthaḥ ka.ta.829.
de bzhin gshegs pa thams cad kyi ye shes kyi yulsarvatathāgatajñānaviṣayaḥ — de bzhin gshegs pa thams cad kyi ye shes kyi yul la 'jug cing gzhol ba'i spyod yul ma btang ba sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ da.bhū.166ka/1.
de bzhin gshegs pa thams cad kyi yum shes rab kyi pha rol tu phyin ma yi ge gcig ma zhes bya banā. ekākṣarīmātānāmasarvatathāgataprajñāpāramitā, granthaḥ ka.ta.23.
de bzhin gshegs pa thams cad mnyes par byed pa'i ye shes kyi phyag rgyapā. sarvatathāgatānurāgaṇājñānamudrā, jñānamudrāviśeṣaḥ ma.vyu.4302.
de bzhin gshegs pa thams cad yang dag par 'byung ba'i ye shes kyi 'byung gnas kyi snying ponā. sarvatathāgatasaṃbhavajñānākaragarbhaḥ, sūtrāntaḥ — des kho mo la mdo sde de bzhin gshegs pa thams cad yang dag par 'byung ba'i (ye shes kyi 'byung )gnas kyi snying po zhes bya babstan te tena ca me sarvatathāgatasaṃbhavajñānākaragarbho nāma sūtrāntaḥ saṃprakāśitaḥ ga.vyū.130kha/216.
de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa canvi. tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ — byang chub sems dpa'de bzhin gshegs pa'i spyod yul la 'jug pa dang ldan pa'i 'du shes dang yid la byed pa can bodhisattvaḥ…tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ da.bhū.261kha/55.
de bzhin gshegs pa'i ye shestathāgatajñānam — yi ge drug pa'i rig sngags chen mo 'di la la zhig gi lus la 'chang nade bzhin gshegs pa'i ye shes bye bar rig par bya'o// yaḥ kaścidimāṃ dhārayet ṣaḍakṣarīṃ mahāvidyāṃ kāyagatāṃ…tathāgatajñānakoṭiriti veditavyaḥ kā.vyū.230ka/293.
de bzhin gshegs pa'i ye shes 'dzud pa la mkhas pavi. tathāgatajñānāvatāraṇakuśalaḥ — byang chub sems dpa' brgyad khri thams cad kyangde bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa aśītyā ca bodhisattvasahasraiḥ…tathāgatajñānāvatāraṇakuśalaiḥ sa.pu.2kha/1.
de bzhin gshegs pa'i ye shes kyi khams kyi mthar thug papā. tathāgatajñānadhātuniṣṭhā, niṣṭhāpadaviśeṣaḥ — smon lam de dag kyang mthar thug pa'i gnas bcus mngon par bsgrub stede bzhin gshegs pa'i ye shes kyi khams kyi mthar thug pa dang tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati…tathāgatajñānadhātuniṣṭhayā ca da.bhū.179kha/11.
de bzhin gshegs pa'i ye shes kyi sa gnon pa la mkhas pavi. tathāgatajñānabhūmyākramaṇakuśalaḥ — byang chub sems dpa'i sa thams cad yongs su sbyang bas de bzhin gshegs pa'i (ye shes kyi )sa gnon pa la mkhas par gyur pa sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam da.bhū.184ka/13.
de bzhin gshegs pa'i ye shes la rab tu rten pavi. tathāgatajñānapratiśaraṇaḥ — de bzhin gshegs pa'i ye shes la rab tu rten pas sems can thams cad yongs su bskyab par bya ba la brtson pa tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ da.bhū.196kha/19.
de bzhin gshegs pa'i ye shes mthong bapā. tathāgatajñānadarśanam — de ni sems can rnams de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du gzud pa'i rgyu'i phyir de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas 'jig rten du 'byung ngo// yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.16kha/27; de bzhin gshegs pa'i ye shes mthong ba yang dag par bstan pa'i rgyu'i phyir tathāgatajñānadarśanasaṃdarśanahetunimittam sa.pu.17ka/27; de bzhin gshegs pa'i ye shes mthong ba la zhugs pa'i rgyu'i phyir tathāgatajñānadarśanāvatāraṇahetunimittam sa.pu.17ka/27; de bzhin gshegs pa'i ye shes mthong ba khong du chud par bya ba'i rgyu'i phyir tathāgatajñāna(darśana)pratibodhanahetunimittam sa.pu.17ka/27; de bzhin gshegs pa'i ye shes mthong ba'i lam du gzud pa'i rgyu'i phyir tathāgatajñānadarśanamārgāvatāraṇahetunimittam sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba khong du chud par byed pavi. tathāgatajñānadarśanapratibodhakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba khong du chud par byed pa'o// tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba la 'jug par byed pavi. tathāgatajñānadarśanāvatārakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba la 'jug par byed pa'o// tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pavi. tathāgatajñānadarśanasamādāpakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par 'dzin du 'jug pa'o// tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pavi. tathāgatajñānadarśanasaṃdarśakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba yang dag par ston pa'o// tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud patathāgatajñānadarśanamārgāvatārakaḥ — shA ri'i bu nga ni de bzhin gshegs pa'i ye shes mthong ba'i lam la 'dzud pa'o// tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra sa.pu.17ka/27.
de bzhin gshegs pa'i ye shes rnam par dag pa'i tshigpā. tathāgatajñānaviśuddhipadam — yi ge drug pa'i rig sngags chen mo'i rgyal mo ni dkon pa'i tshig ste/ 'di ni rdo rje'i tshig go/…de bzhin gshegs pa'i ye shes rnam par dag pa'i tshig go/ (?) durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam… tathāgatajñānaviśuddhipadam kā.vyū.237ka/299.
de kho na nyid kyi ye shestattvajñānam — de kho na nyid kyi ye shes kyi rlung gi shugs kyis ma rig pa'i sgrib pa'i ljon shing drungs phyung ba rnams kyis ni ma yin te na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām pra.pa. 75kha/95.
de kho na nyid mi shes pavi. atattvavit — de yang de kho na nyid mi shes pa de dag rang dbang du 'jug pa na gang zhig nges par 'gyur sā ca teṣāmatattvavidāṃ svātantryeṇa pravarttamānā kena niyamyeta ta.pa.198kha/863.
de kho na nyid ye shes grub panā. tattvajñānasiddhiḥ, granthaḥ — dpal de kho na nyid ye shes grub pa śrītattvajñānasiddhiḥ ka.ta.1551.
de kho na nyid ye shes yang dag par grub pa

nā. tattvajñānasaṃsiddhiḥ, granthaḥ — de kho na nyid ye shes yang dag par grub pa'i rgya cher 'grel pa de kho na nyid bshad pa zhes bya ba marmakārikānāmatattvajñānasaṃsiddhipañjikā ka.ta.

de kho na shes papā. tattvajñānam — de kho na shes pas 'dod chags la sogs pa spangs nas sems dri ma med pa nyid rnam par grol ba yin no zhes zer ro// tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirityapare abhi.bhā.41kha/1029.
de nyid bcu yongs su shes pa
de nyid shes= de nyid shes pa/
de nyid shes pa
de shes patajjñaḥ, otvam — ji snyed dngos po gang dag gis/ /thams cad nyid du nges bzung yin/ /de shes pas kyang kun mkhyen na/ /de gzhung shes kun kun mkhyen 'gyur// padārthā yaiśca yāvantaḥ sarvatvenāvadhāritāḥ tajjñatvenāpi sarvajñā sarve tadgranthavedinaḥ ta.sa.114ka/990.
dga' ba'i shugs chen po 'byung ba'i ye shes kyi phyag rgyapā. mahāprītivegasaṃbhavajñānamudrā ma.vyu.4303.
dgyes pa chen po'i ye shes kyi phyag rgyapā. mahātuṣṭijñānamudrā ma.vyu.4299.
dka' ba'i shes rabpā. duṣkaraprajñā, prajñāpāramitābhedaḥ bo.bhū.113kha/146.
dmigs pa thams cad chos kyi dbyings su shes pa'i mig gi dkyil 'khorpā. sarvārambaṇadharmadhātugaticakṣurmaṇḍalaḥ, bodhisattvasamādhiviśeṣaḥ — byang chub sems dpa'i ting nge 'dzin dmigs pa thams cad chos kyi dbyings su shes pa'i mig gi dkyil 'khor sarvārambaṇadharmadhātuma (?ga)ticakṣurmaṇḍalena bodhisattvasamādhinā ga.vyū.306ka/29.
dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pasamasamālambyālambanajñānam — dmigs par bya ba dang dmigs par byed pa mnyam pas mnyam par shes pa'ang de bzhin te zhes bya ba ni des gzung ba dang 'dzin pa med pa'i de bzhin nyid rtogs pa'i phyir ro// samasamālambyālambanajñānamapi taditi tena grāhyagrāhakābhāvatathatāprativedhāt abhi.sa.bhā. 55ka/76.
dngos po ma lus rnam shessamastavastuvijñānam — evaṃ sarvajñavākyaṃ syāddhetubhedāt tu bhidyate samastavastuvijñānamasya kāraṇatāṃ gatam ta.sa.131ka/1116; dra. dngos po thams cad yongs su shes pa/
dngos po so sor rnam par rtog pa'i rnam par shes papā. vastuprativikalpavijñānam, vijñānabhedaḥ — dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca la.a.69kha/18.
dngos po thams cad yongs su shes pasakalavastuparijñānam — sarvapadārthajñānāt sarvajña iṣyate, tacca sakalavastuparijñānaṃ kadācidindriyajñānena vā bhavet, manojñānena vā ta.pa.264ka/997; sarvapadārthajñānam — sarvapadārthajñānāt sarvajña iṣyate ta.pa.264ka/997; dra. dngos po ma lus rnam shes/
dngos po'i khyad par gzhan shes papā. padārthāntaraviśeṣajñānam, abhāvabhedaḥ — kumārilena trividho'bhāvo varṇitaḥ ātmano'pariṇāma ekaḥ, padārthāntaraviśeṣajñānaṃ dvitīyaḥ… pramāṇanivṛttimātrātmakastṛtīyaḥ ta.pa.62kha/577.
don bya ba la mi slu ba'i shes papā. arthakriyāsaṃvādi- jñānam, samyagjñānam — yang ci ste don bya ba la mi slu ba'i shes pa rang las tshad mar 'dod de athāpi syāt—arthakriyāsaṃvādijñānasya svata eva prāmāṇyamiṣṭam ta.pa.224kha/918.
don byed pa la mi slu ba'i shes papā. arthakriyāsaṃvādajñānam, samyagjñānam — de ltar gzhan las tshad ma nyid ni res 'ga' don byed pa la mi slu ba'i shes pa las sam rgyu'i yon tan yongs su shes pa las yin tathāhi, parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet, kāraṇaguṇaparijñānādvā ta.pa.224kha/918; arthakriyāsaṃvādijñānam — gal te don byed pa la mi slu ba'i shes pa dang rgyu dag pa'i shes pa 'di gnyis yadyarthakriyāsaṃvādijñānaṃ kāraṇaviśuddhijñānaṃ ca dvayamapyetat ta.pa.248ka/969.
don byed pa'i shes paarthakriyājñānam — de dag gis cung zad rang las tshad ma nyid du 'dod de/ dper na rang rig pa'i mngon sum dang rnal 'byor pa'i shes pa dang don byed pa'i shes pa danggoms pa dang ldan pa'i mngon sum lta bu ste taiḥ kiñcit svataḥpramāṇamiṣṭam, yathā—svasaṃvedanapratyakṣam, yogijñānam, arthakriyājñānam… abhyāsavacca pratyakṣam ta.pa.233kha/938; des na nges par bya nyid phyir/ /don byed shes pa'am gzhan ltos min// (?) tasmādarthakriyājñānamanyad vā samapekṣyate niścayāyaiva ta.sa.103kha/910; dra. don byed par shes pa/
don byed par shes paarthakriyājñānam — gzhan dag don byed pa'i shes pa las tshad ma nyid du nges pa ma nges nyid du bstan pa'i phyir paro'rthakriyājñānāt prāmāṇyaniścayasyānaikāntikatāṃ darśayan ta.pa.239ka/948; dra. don byed pa'i shes pa/
don byed par snang ba'i shes papā. arthakriyānirbhāsijñānam — de la don byed par snang ba'i shes pa rigs (rig )pa nyid mi slu ba yin te tatra cārthakriyānirbhāsijñānasaṃvedanamevāvisaṃvādaḥ ta.pa.239ka/949.
don byed shes= don byed pa'i shes pa/ don byed par shes pa/
don byed shes pa= don byed pa'i shes pa/ don byed par shes pa/
don byed snang ba'i shes paarthakriyābhāsaṃ jñānam — des na don byed snang ba yi/ /shes pa ji srid mi skye bar/ /de srid 'khrul pa'i rgyu yis ni/ /dang po tshad min dogs pa skye// tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate tāvadādyo'pramāśaṅkā jāyate bhrāntihetutaḥ ta.sa.108ka/943; arthakriyābhāsi jñānam — don byed snang ba'i shes pa ni/ /rmi lam na yang yod min nam// nanu cārthakriyābhāsi jñānaṃ svapne'pi vidyate ta.sa.108kha/948.
don byed thob pa'i shes paarthakriyāprāptipratyayaḥ — phyis kyi don byed thob pa yi/ /shes pa la ni ltos pa min// nottarārthakriyāprāptipratyayaḥ samapekṣyate ta.sa.108ka/942.
don dam pa 'phags pa'i ye shes stong pa chen po nyidpā. paramārthāryajñānamahāśūnyatā, śūnyatābhedaḥ — mdor na stong pa nyid rnam pa bdun te/ 'di ltar mtshan nyid stong pa nyid dangdon dam pa 'phags pa'i ye shes stong pa chen po nyid dang gcig gis gcig stong pa nyid dang bdun no// saṃkṣepeṇa saptavidhā śūnyatā yaduta lakṣaṇaśūnyatā…paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī la.a.84kha/31.
don dam pa mi shes paaparamārthajñānam — don dam pa mi shes pa'i phyir ro// aparamārthajñānatvād abhi.bhā. 44kha/1042.
don dam pa'i ye shespā. pāramārthikajñānam, viparyāsapratipakṣajñānam — phyin ci log smad pa byas nas de'i gnyen po don dam pa'i ye shes la 'jug par tshigs su bcad pa bzhi ste viparyāsaparibhāṣāṃ kṛtvā tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ sū.bhā.146ka/25.
don gyi shes paarthajñānam — dang po zhes bya ba ni don gyi shes pa ste ādyasyeti arthajñānasya ta.pa.241ka/953.
don gyis dbye shesvi. arthapravibhāgajñaḥ — rig byed don gyis dbye shes dang/ /byed pa po yang khas blang gyis// vedārthapravibhāgajñaḥ karttā cābhyupagamyatām ta.sa.113kha/981.
don kun shes pavi. sarvārthajñaḥ— de yi tshe khyed 'bad med par/ /don kun shes par grub pa yin// bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ ta.sa.119kha/1032.
don la blta ba'i shes paarthālocanajñānam ma.vyu.4587.
don la mi slu ba'i shes papā. arthasaṃvādajñānam, yathārthajñānam — ji bzhin don shes te don la mi slu ba'i shes pa dang rgyu las byung ba'i yon tan gyi shes pa ste/ rgyus kun nas bslang ba'i yon tan gyi shes pa zhes gcig tu bsdus pa'i zlas dbye ba'o// yathārthajñānaṃ ca arthasaṃvādajñānam, hetūtthaguṇajñānaṃ ca kāraṇasamutthaguṇajñānamiti samāhāradvandvaḥ ta.pa.242ka/954.
don rnam par nges pa'i ye shesarthaviniścitajñānam lo.ko.1156.
don shes= don shes pa/
don shes pa
don shes par byed paarthajñāpanam — de bskor ba ni gzhan gyi rgyud la go bar byed pa ste/ don shes par byed pa'i phyir ro// tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.31ka/986.
don shes zinvi. jñātārthaḥ lo.ko.1160.
don tha dad pa yang dag par shes papā. arthapratisaṃvit, pratisaṃvidbhedaḥ — de la byang chub sems dpa'i tha dad pa yang dag par shes pa bzhiyang dag par 'byung ngo//…'di lta ste/ chos tha dad pa yang dag par shes pa dang/ don tha dad pa yang dag par shes pa dang/ nges pa'i tshig tha dad pa yang dag par shes pa dang/ spobs pa tha dad pa yang dag par shes pa'o// tasya…catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51; dra. don so so yang dag par rig pa/
dpyod pa'i shes papā. parāmarśacetaḥ — de'i tshe rjes la thob pa'i dpyod pa'i shes pas dngos po rnams mtha' dang ldan pa nyid du 'gyur la tadā tatpṛṣṭhalabdhena parāmarśacetasā anantatvaṃ(?antavattvaṃ) bhāvānāṃ paricchidyeta ta.pa.329ka/1126; dra. dpyod pa'i sems/
dran pa ye shesnā. smṛtijñānaḥ, ācāryaḥ mi.ko. 113ka
dran pa'i shes pasmārttajñānam — dran pa'i shes pa bzhin du bzung zin pa'i don 'dzin pa'i phyir smārttajñānavadadhigatārthādhigantṛtvāt ta.pa.14kha/474; dra. dran pa'i blo/
dri med dam pa'i ye shesnā. vimalottarajñānī, bodhisattvaḥ — byab chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dangdri med dam pa'i ye shes dang jñānottarajñāninā ca bodhisattvena mahāsattvena… vimalottarajñāninā ca ga.vyū.275ka/1.
dri med rnam shesamalavijñānam — rang gi gsum dang gzugs gtogs gcig /dri med rnam shes spyod yul lo// svakatrayaikarūpāptāmalavijñānagocarāḥ abhi.ko.17ka/820.
drod kyi ye shespā. ūṣmagatajñānam ba.a.902.
drod shes pavi. = drod rig pa mātrajñaḥ mi.ko.124ka
dug gi de nyid shes= dug gi de nyid shes pa/
dug gi de nyid shes pavi. viṣatattvajñaḥ — dug gi de nyid shes pa des/ /dug gis dug ni 'bigs par byed// tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam he.ta.16ka/50.
dus dang dus ma yin pa shes pavi. kālākālajñaḥ — dbang po la mkhas pa dang dus dang dus ma yin pa shes pa dang sarvendriyakuśalaḥ kālākālajñaḥ la.vi.82kha/111.
dus gsum gyi dbyings ye shes kyis snang ba'i dkyil 'khorpā. tryadhvatalajñānāvabhāsamaṇḍalaḥ, samādhiviśeṣaḥ — ting nge 'dzin dus gsum gyi dbyings ye shes kyis snang ba'i dkyil 'khor ces bya ba yang thob par gyur to// tryadhvatalajñānāvabhāsamaṇḍalaśca nāma samādhiḥ pratilabdhaḥ ga.vyū.89ka/179.
dus gsum gyi dmigs pa thams cad la shes pa rab tu zhugs pa'i dran pa nyams pa med pas brgyan pa'i snying popā. sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbhaḥ, bodhisattvavimokṣaviśeṣaḥ — rigs kyi bu rnam par thar pa 'di ni dus gsum gyi dmigs pa thams cad la shes pa rab tu zhugs pa'i dran pa nyams pa med pas brgyan pa'i snying po zhes bya ba ste sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ ga.vyū.339kha/416.
dus gsum gyi ye shespā. tryadhvajñānam — kye rgyal ba'i sras byang chub sems dpa'i ye shes de lta bu dang ldan pa la ni sangs rgyas bcom ldan 'das rnams kyis dus gsum gyi ye shes yang dag par ston to// sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate da.bhū.274ka/64.
dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pavi. tryadhvāsaṅgāpratihatajñānadarśanasamanvāgataḥ, buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…dus gsum la ma chags ma thogs pa'i ye shes mthong ba dang ldan pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate la.vi.211kha/313.
dus gsum shes= dus gsum shes pa/
dus gsum shes patraikālyajñānam — khams gsum po dus gcig tu ni dgug par bya zhes pa cig car dus gsum shes pa ste traidhātukamekadākarṣaṇīyamiti yaugapadyena traikālyajñānam vi.pra.63kha/4.111.
dus la bab par shesvi. kālajñaḥ — bcom ldan 'das kyis bka' stsal pa/ kye ngas 'dir dus la bab par shes kyis khyed snying ma chung shig bhagavānāha—alpotsukā bhavantu bhavantaḥ vayamatra kālajñā bhaviṣyāma iti a.śa.159ka/148; dra. dus shes pa/
dus min shes pavi. asamayajñaḥ ma.vyu.2392.
dus shes= dus shes pa/
dus shes pa
  1. = dus shes pa nyid kālajñatā, dharmālokamukhaviśeṣaḥ — dus shes pa ni chos snang ba'i sgo ste/ mthong ba don yod par 'gyur ro// kālajñatā dharmālokamukhamamoghadarśanatāyai saṃvartate la.vi.20kha/23
  2. = rtsis pa jñānī, jyautiṣikaḥ — sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi syurmauhūrtikamauhūrtajñānikārtāntikā api a.ko.2.8.14; mauhūrttikaḥ mi.ko.31ka
dus shes pa nyidpā. kālajñatā — rgyu mtshan rnam pa gsum ste/ kun shes par 'dod pa nyid dang dus shes pa nyid dang nga rgyal med pa nyid do// trividhaṃ nimittam ājñātukāmatā, kālajñatā, nirmānatā ca sū.bhā.212kha/117.
gang zag la bdag med par shes papā. pudgalanairātmyajñānam, anyataraṃ nairātmyajñānam — yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam la.a.82ka/29.
gcig rtogs don shesekapratyavamarśārthajñānam — ekapratyavamarśārthajñānādyekārthasādhane bhede'pi niyatāḥ kecit svabhāvenendriyādivat pra.vṛ.174-5/26.
gcig rtogs shes pa= gcig tu rtogs pa'i shes pa/
gcig tu rtogs pa'i don shes pa= gcig rtogs don shes/
gcig tu rtogs pa'i shes papā. ekapratyavamarśaḥ, jñānabhedaḥ — tenaivāsau svabhāvena samāna iti gamyate ekapratyavamarśasya hetutvena ta.sa.64ka/605; ekapratyavamarśapratyayaḥ — tenaiva svabhāvena samāna ityucyate, ekapratyavamarśapratyayakāraṇatvāt ta.pa.76kha/605.
glang po che cang sheshastyājāneyaḥ ma.vyu.4771.
gnad shes

vi. marmajñaḥ — 'di ni gnas (gnad ) shes mchog gi blo// marmajño'sau vidagdhadhīḥ a.ka.85ka/8.

gnod can shes= gnod can shes pa/
gnod can shes pabādhakapratyayaḥ — des na gnod can shes pa la/ /ltos med tshad ma nyid mi 'grub// anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ na siddham ta.sa.109kha/955.
gnod pa med pa'i shes pa=(?) avyapadeśyapratyayaḥ — 'di ni log pa yin no zhes bya ba'i phyin ci log kyang ma yin te/ dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no// na ca viparītamithyaitaditi kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa.134kha/719.
gnod pa'i shes pabādhakapratyayaḥ — re zhig gnod pa'i shes pa ni/ /don gzhan nyid du nges gzung yin// bādhakapratyayastāvad arthānyatvāvadhāraṇam ta.sa.104kha/920; bādhapratyayaḥ — dung la ser por snang shes pa/ /gnod pa'i shes pa dang bral zhing/ /ji srid 'tsho yi bar du skyes/ /gang phyir tshad mar skye mi 'gyur// ājīvitāt samutpannaṃ bādhapratyayavarjitam śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ na hi jāyate ta.sa.110ka/957.
gnod pa'i shes pa dang bralvi. bādhapratyayavarjitam — /dung la ser por snang shes pa/ /gnod pa'i shes pa dang bral zhing/ /ji srid 'tsho yi bar du skyes/ /gang phyir tshad mar skye mi 'gyur// ājīvitāt samutpannaṃ bādhapratyayavarjitam śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ na hi jāyate ta.sa.110ka/957.
gnod par byed pa'i shes pabādhakapratyayaḥ — de yang zhes bya ba ni gnod par byed pa'i shes pa med pa'o// so'pīti bādhakapratyayābhāvaḥ ta.pa.246ka/965.
gnod shes= gnod pa'i shes pa/
gnyis med ye shespā. advayajñānam — gnyis med ye shes sems kyis ni/ mi bza' cung zad yod ma yin nābhaktaṃ vidyate kiṃcidadvayajñānacetasā he.ta.18kha/58; advayaṃ jñānam — shrI ni gnyis med ye shes te/ he ni rgyu sogs stong pa nyid śrīkāramadvayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā he.ta.8kha/24.
gos kyi rnyed pas chog shes pavi. cīvarasantuṣṭaḥ ma.vyu.2373; = gos kyis chog par 'dzin pa/
grub pa'i mtha' shes pajñātasiddhāntaḥ, jñātaśaivādisiddhāntaḥ — tāntriko jñātasiddhāntaḥ a.ko.2.8.15.
gsang ba ye shes

nā.

  1. guhyajñānaḥ lo.ko.2481
  2. guhyajñānā, ḍākinī lo.ko.2482.
gsang ba ye shes he ru kanā. guhyajñānaherukaḥ, maṇḍalanāyako devaḥ mi.ko.6kha
gser mdog can gyi shes rab kyi pha rol tu phyin manā. kanakavarṇaprajñāpāramitā, bhagavatī — gser mdog can gyi shes rab kyi pha rol tu phyin ma'i sgrub thabs kanakavarṇaprajñāpāramitāsādhanam ka.ta.3394.
gso ba'i shes pacikitsājñānam — zhi ba'i blo grossman pa'i rgyal po 'tsho byed kyi 'jig rten gyi nad gso ba'i shes pa la ltos paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānam śi.sa.89kha/89.
gsog pa shes pavi. sañcayajñaḥ — khyim bdag gser ni yongs bsags pa/ /khyod kyi dbyangs ni bdag gis shes/ /gsog pa shes pa khyod la ni/ /gser gyi gter chen yangs pa yod// jānāmyahaṃ gṛhapate hiraṇyopacitasvaram vipulaḥ sañcayajñasya suvarṇanidhirasti te a.ka.275ka/35.6.
gter blta shes pa= gter lta shes pa/
gter lta shes pakhanyavādī ma.vyu.3753.
gtsug lag rab tu shes paśāstrajñatā — yongs su skyo ba med pas gtsug lag thams cad la 'jigs pa med pa yin/ de'i phyir de gtsug lag thams cad la rab tu shes pa yin te aparikhinnaśca sarvaśāstraviśārado bhavati ato'sya (sarva bho.pā.)śāstrajñatā sambhavati da.bhū. 182ka/12.
gyi nar 'du shes pavi. yatkiṃcitsaṃjñī — āryā asyāṃ bhrāntau yatkiṃcitsaṃjñino bhavanti nāryajñānavastusaṃjñinaḥ la.a.98ka/44.
gza' shesgrahaṇanirṇayaḥ — byA ka ra Na'i sgra shes pas/ /legs sbyar ma sbyar sgra dag la/ /blo ni phul du byung gyur kyang/ /rgyu skar tshes grangs gza' shes min// jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ prakṛṣyate na nakṣatratithigrahaṇanirṇaye ta.sa.115kha/999.
gzhan gyi dring mi 'jog par shes papā. aparapratyayajñānam — gang chos de dang de dag la gzhan gyi dring mi 'jog par shes shing so sor rang gis shes pa 'di ni shes rab kyi dbang po zhes bya'o// yadeteṣu dharmeṣu pratyātmajñānamaparapratyayajñānam, idamucyate prajñendriyam śi.sa.171ka/168.
gzhan gyi sems shes pa
gzhan gyi sems yongs su shes paparacittaparijñānam — lta ba can sogs zhes bya ba'i/ /rig pa yod pa legs bsgoms gang/ /tshe 'di nyid la gzhan gyi sems/ /yongs su shes par byed pa dang// asti hīkṣaṇikādyākhyā vidyā yā suvibhāvitā paracittaparijñānaṃ karotīhaiva janmani ta.sa.124ka/1075; dra.— gzhan gyi sems shes pa/
gzhan la rag ma las pa'i shes paaparādhīnajñānatā — bcom ldan 'das byang chub sems dpa' sems dpa' chen po chos du dang ldan na chos thams cad kyi yon tan gyi khyad par thob par 'gyur/ gzhan la rag ma las pa'i shes pa 'thob katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvadharmaguṇaviśeṣatāmanuprāpnoti, aparādhīnajñānatāṃ ca pratilabhate rā.pa.231ka/124.
gzhan pa'i shes paitarapratyayaḥ — rtogs pa tsam dang 'brel pa ni/ /rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so// bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4.
gzhan slu ba shes pavi. kuhakajñānī — dbang po las 'das pa'i don cung zad yongs su shes pa tsam gyis de chos dang chos ma yin pa la sogs pa yongs su shes par 'grub pa ma yin te/ gzhan slu ba shes pa la sogs pa dang sgyu ma dang mig 'phrul la sogs pa la mkhas pa rnams kyis ma nges pa yin te na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati; kuhakajñānibhirmāyendrajālādikuśalaiścānekāntāt ta.pa.270kha/1009.
gzhan yid shes papā. anyamanojñānam, paracittajñānam — gzhan yid shes pa bsam gtan bzhi/ /de ni 'dod dang gzugs rten can// dhyāneṣvanyamanojñānaṃ kāmarūpāśrayaṃ ca tat abhi.ko.22ka/7.15.
gzhi shesvastujñānam — gzhi shes sbyor ba vastujñānaprayogaḥ lo.ko.2044.
gzhung shesvi. granthavedī — de shes pas kyang kun mkhyen na/ /de gzhung shes kun kun mkhyen 'gyur// tajjñatvenāpi sarvajñā sarve tadgranthavedinaḥ ta.sa.114ka/990; dra.— dge slong dag de ltar rgyal po zas gtsang masrmi lam gyi gzhung shes pa dag las de skad kyi tshig thos nas iti hi bhikṣavo rājā śuddhodanaḥ…svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45.
gzugs kyi 'du shes= gzugs su 'du shes pa/
gzugs kyi rnam par shes pa= gzugs kyi rnam shes/
gzugs kyi rnam shesrūpavijñānam — gzugs kyi rnam shes phyir ldog nas/ /gal te las ni 'jig 'gyur na// vyāvṛtte rūpavijñāne yadi karma vinaśyati la.a.178ka/141.
gzugs med par 'du shes pavi. arūpasaṃjñī — nang gzugs med par 'du shes pas phyi rol gyi gzugs rnams la lta ba adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati abhi.bhā.79ka/1175.
gzugs shes parūpajñānam — mig byed pa dang ldan pa de'i tshe gzugs shes pa gang yin pa de thams cad mig la brten pa kho na yin te vyāpāravati tu cakṣuṣi yadrūpajñānaṃ tatsarvaṃ cakṣurāśritameva nyā.ṭī.43ka/62.
gzugs su 'du shes pa
ji bzhin don shesyathārthajñānam, arthasaṃvādajñānam — yathārthajñānaṃ ca arthasaṃvādajñānam ta.pa.242ka/954.
ji ltar don shesyathārthajñānam — ji ltar don shes rgyu las byung yathārthajñānahetūttham ta.sa.109kha/954.
ji ltar shes pavi. yathājñātam — phyag rgya chen por dbang bskur bar/ ji ltar shes pa'i bde chen po mahāmudrābhiṣekeṣu yathājñātaṃ mahatsukham he.ta.15kha/48.
khwa skad shes pavāyasavidyā ma.vyu.5057; mi.ko.29kha.
khwa skad shes pa'i yi gevāyasarutalipiḥ, lipiviśeṣaḥ — brāhmīkharoṣṭīpuṣkarasārimaṅgalipiṃ baṅgalipim… vāyasarutalipim la.vi.66kha/88.
khyad par mi shes pavi. aviśeṣajñaḥ — saṃsāranirvāṇayoraviśeṣajñāḥ la.a.79ka/27.
kun 'byung ba shes pa= kun 'byung shes pa/
kun 'byung chos shes= kun 'byung la chos shes pa/
kun 'byung la chos shes papā. samudaye dharmajñānam, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1222; abhi.bhā.16kha/924.
kun 'byung la chos shes pa'i bzod papā. samudaye dharmajñānakṣāntiḥ, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1221; abhi.bhā.16kha/924.
kun 'byung la rjes su rtogs pa'i shes papā. samudaye'nvayajñānam, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1224; abhi.bhā.16kha/924.
kun 'byung la rjes su rtogs pa'i shes pa'i bzod papā. samudaye'nvayajñānakṣāntiḥ, ṣoḍaśasu cittakṣaṇeṣvekaḥ ma.vyu.1223; abhi.bhā.16kha/924.
kun 'byung la rjes su shes pa= kun 'byung la rjes su rtogs pa'i shes pa/
kun 'byung la rjes su shes pa'i bzod pa= kun 'byung la rjes su rtogs pa'i shes pa'i bzod pa/
kun 'byung rjes shes= kun 'byung la rjes su rtogs pa'i shes pa/
kun 'byung shes papā. samudayajñānam, daśasu jñāneṣvekam — ityetāni daśa jñānāni bhavantti yaduta dharmajñānam anvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānam anutpādajñānaṃ ca abhi.bhā.44kha/1040; ma.vyu.1239.
kun gyis mngon par shes pavi. abhijñātaḥ — abhijñātāyāṃ striyāṃ kukṣau caramabhaviko bodhisatvo'vakrāmati la.vi.16ka/17.
kun gyis shes pa= kun shes/
kun gzhi rnam par shes papā. (yo.vi.) = kun gzhi rnam shes ālayavijñānam la.a.71ka/19; tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam tri.2; ālayavijñānasaṃjñakaṃ yadvijñānaṃ sa vipākapariṇāmaḥ …sarvadharmabījāśrayatvāt sarvabījakam tri.bhā.149kha/36.
kun gzhi rnam par shes pa'i rgyu las byung bavi. ālayavijñānahetukaḥ — kun gzhi rnam par shes pa'i rgyu las 'byung bar mi 'gyur anālayavijñānahetukaḥ lo.ko.39.
kun gzhi rnam par shes pa'i rigs kyi mtshan nyidālayavijñānajātilakṣaṇam lo.ko.39.
kun gzhi rnam shes= kun gzhi rnam par shes pa/
kun gzhi'i rnam shes= kun gzhi rnam par shes pa/
kun mi shesvi. anājñā (anajñā iti pāṭhaḥ) — naiṣā ajñā nāpyanajñā, nāpyajñānajñā, tatastenocyate prajñeti su.pa.23kha/3.
kun mkhyen ye shespā. sarvajñajñānam, buddhajñānam — kun mkhyen ye shes rab 'jug la/ /las rnams gcig tu bsngags pa yin// sarvajñajñānapravṛttaṃ tu karmamekaṃ praśasyate ma.mū.189kha/123.
kun rdzob shes pa

pā. saṃvṛtijñānam

  1. daśavidheṣu jñāneṣvekam abhi.bhā.44kha/1040
  2. saptavidhāsu sarvākāraprajñāsvekā — (sarvākārā prajñā) saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam bo.bhū.114ka/147.
kun rdzob shes pa mngon par rtogs pa'i mtha' las byung baābhisamayāntikaṃ saṃvṛtijñānam abhi.sū.2.
kun rdzob shes pa'i bdag nyidvi. saṃvṛtijñānātmikā — saṃvṛtijñānātmikā mahākaruṇā abhi.bhā.57ka/1094.
kun shes
  • kri.
  1. ājñāyate su.pa.48ka/25; sampratīyate — a khya ta yang gzhan las ni/ /log par kun tu shes pa med// ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate ta.sa.36kha/382
  2. saṃjñāyate sma — sarvatra ca śrāvaka iti saṃjñāyate sma sa.pu.76ka/128;
  • saṃ.
  1. = grags pa samajñā, kīrtiḥ — atraiṣā saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti a.sā.14kha/9; samājñā mi.ko.125kha
  2. parijñā — tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānam sū.a.239ka/152; ājñā (‘ajñā’ iti pāṭhaḥ) — gang chos thams cad kun tu shes pa yā ca ajñā sarvadharmāṇām su.pa.23kha/3
  3. sarvajñānam, sarvapadārthajñānam — kun shes ngo bo rig byed las// sarvajñānamayād vedāt ta.sa.117ka/1012;
kun shes byed= kun shes par byed pa/
kun shes byed pa'i dbang po= kun shes par byed pa'i dbang po/
kun shes kauN Di n+ya= kun shes kauN+Di n+ya/
kun shes kauN+Di n+ya

nā. ājñātakauṇḍinyaḥ, mahāśrāvakaḥ sa.pu.2ka/1; a.śa.255ka/234; bhikṣuḥ a.ka.93.57; kauṇḍinyaḥ — tshe dang ldan pa kun shes kauN+Di n+ya āyuṣmān kauṇḍinyaḥ abhi.sphu.210kha/984; 'khor lnga sde bzang po'i nang tshan gcig bo.ko.

kun shes ldan dbang po= kun shes pa dang ldan pa'i dbang po/
kun shes ngo bo
kun shes nyidsarvajñatvam — byed pa po nyid bkag pa'i phyir/ /kun shes nyid kyang bsal bar ni/ /rtogs bya kartṛtvapratiṣedhācca sarvajñatvaṃ nirākṛtam boddhavyam ta. sa.5ka/72; sarvajñatā abhi.a.3.7.
kun shes pa= kun shes/
kun shes pa dang ldan pa'i dbang popā. ājñātāvīndriyam, dvāviṃśatyindriyāntargatendriyaviśeṣaḥ abhi.bhā.139-2/132; abhi.ko.2.4.
kun shes pa'i dbang popā. ājñendriyam, dvāviṃśatyindriyāntargatendriyaviśeṣaḥ abhi.bhā.139-2/132.
kun shes pa'i semsājñācittam — nājñācittamupasthāpayanti abhi.sphu.270kha/1092.
kun shes par 'dod pa nyidājñātukāmatā — (kalyāṇamitrasevāyāḥ) trividhaṃ nimittam ājñātukāmatā kālajñatā nirmānatā ca sū.a.212kha/117.
kun shes par bya baājñeyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati… ājñeyā saṃpannaśrutamayajñānāśrayatvāt sū.a.183ka/78.
kun shes par bya ba'i sems dang ldan pavi. ājñācittaḥ — ājñācitta ekāgracittaḥ avahitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṃ śṛṇoti bo.bhū.62kha/74.
kun shes par byed papā. ājñāpanīyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati… ājñāpanīyā acintyadharmasamyagdarśikatvāt sū.a.183ka/78; ma.vyu.471; ājñāpanī la.vi.141ka/208.
kun shes par byed pa'i dbang po= kun shes byed pa'i dbang po pā. ājñāsyāmīndriyam, indriyabhedaḥ abhi.ko.2.19; zag med kyi dbang po gsum gyi ya gyal bo.ko.26.
kun shes par byos shigsaṃjñapaya lo.ko.42.
kun shes par gyis shigkri. ājñāpayet ma.vyu.7464.
kun shes par gyurājñātavān — ājñātavān āyuṣmānarhan babhūva suvimuktaḥ a.śa.113kha/103.
kun shes shing gshegs pasaṃjñāgatiḥ lo.ko.42.
kun shes thob par byedājñāmārāgayati mi.ko.97ka; ma.vyu.7602.
kun tu rnam par gzigs pa'i ye shesnā. samantavilokitajñānaḥ, tathāgataḥ ga.vyū.249kha/331.
kun tu shes pa= kun shes/
kun tu shes par bya bapā. ājñeyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati… ājñeyā saṃpannaśrutamayajñānāśrayatvāt sū.a.183ka/78; ma.vyu.466.
kun tu shes par byed papā. ājñāpanīyā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati… ājñāpanīyā acintyadharmasamyagdarśikatvāt sū.a.183ka/78; ma.vyu.471.
lam dang lam ma yin pa shes pas bsam pa rnam par dag pa mnyam pa nyidpā. mārgāmārgajñānaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go// … lam dang lam ma yin pa shes pas bsam pa rnam par dag pa mnyam pa nyid dang sa daśabhiścittāśayavi– śuddhisamatābhiravatarati… mārgāmārgajñānaviśuddhyāśayasamatayā ca da.bhū.212ka/27.
lam gyi ye shes la 'jug pamārgajñānāvatāraḥ — lam gyi ye shes la 'jug pa'i bden pa la mkhas pa mārgajñānāvatārasatyakuśalaḥ da.bhū.212kha/27.
lam gyi ye shes la 'jug pa'i bden pamārgajñānāva– tārasatyam — lam gyi ye shes la 'jug pa'i bden pa la mkhas pa yin mārgajñānāvatārasatyakuśalaśca bhavati da.bhū.212kha/27.
lam gyi ye shes la 'jug pa'i bden pa la mkhas pavi. mārgajñānāvatārasatyakuśalaḥ — de kun rdzob kyi bden pa la mkhas pa yinlam gyi ye shes la 'jug pa'i bden pa la mkhas pa yin sa saṃvṛtisatyakuśalaśca bhavati …mārgajñānāvatārasatyakuśalaśca bhavati da.bhū.212kha/27.
lam la chos shes papā. mārge dharmajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ — 'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o// kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam abhi.bhā.17ka/924; ma.vyu.1230 (27ka).
lam la chos shes pa'i bzod papā. mārge dharmajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ — 'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o// kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam abhi.bhā.17ka/924; ma.vyu.1229 (27ka).
lam la rjes su rtogs pa'i shes papā. mārge'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1232 (27ka); dra. lam la rjes su shes pa/
lam la rjes su rtogs par shes pa'i bzod papā. mārge'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ ma.vyu.1231 (27ka); dra. lam la rjes su shes pa'i bzod pa/
lam la rjes su shes papā. mārge'nvayajñānam, ṣoḍaśacittakṣaṇeṣu ekaḥ — 'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o// lam lhag ma rnams la rjes su shes pa'i bzod pa dang lam la rjes su shes pa skye ste kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam, śeṣe mārge'nvayajñānakṣāntirmārge'nvayajñānam abhi.bhā.17ka/924.
lam la rjes su shes pa'i bzod papā. mārge'nvayajñānakṣāntiḥ, ṣoḍaśacittakṣaṇeṣu ekaḥ — 'dod pa na spyod pa'i sdug bsngal gyi gnyen po lam la chos shes pa'i bzod pa dang lam la chos shes pa skye'o// lam lhag ma rnams la rjes su shes pa'i bzod pa dang lam la rjes su shes pa skye ste kāmāvacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānam, śeṣe mārge'nvayajñānakṣāntirmārge'nvayajñānam abhi.bhā.17ka/924.
lam shes= lam shes pa/
lam shes nyidmārgajñatā — shes rab pha rol phyin pa ni/ /dngos po brgyad kyis yang dag bshad/ /rnam kun mkhyen nyid lam shes nyid// prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā sarvākārajñatā mārgajñatā abhi.a.2ka/1.4.