Semantic search

Jump to navigation Jump to search
WylieDefinitions
'brel ba med pa'i rang bzhin
  1. apratibaddhasvabhāvaḥ — du ba la sogs pa 'di yang don gzhan du me la sogs pa dang 'brel ba med pa'i rang bzhin yin pa'i phyir ro// arthāntarabhūtaścāyaṃ dhūmādirapratibaddhasvabhāvastasminnagnyādāviti vā.ṭī.64kha/19
  2. apratibaddhasvabhāvatvam — de'i rang bzhin ma yin pa dang de las byung ba ma yin pa ni de dang 'brel ba med pa'i rang bzhin yin pa'i phyir ro// atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt nyā.bi.232ka/114.
'brel ba'i rang bzhinpratibaddhasvabhāvaḥ — ci ste de'i rang bzhin ma yin pa dang skyed par byed pa ma yin pa dang yang 'brel ba'i rang bzhin 'ga' zhig yod na ni yadyatatsvabhāve'nutpādake ca kaścit pratibaddhasvabhāvo bhaved nyā.ṭī.52kha/114.
'brel ba'i rang bzhin nyidpratibaddhasvabhāvatvam — 'brel ba'i rang bzhin nyid ni rang bzhin 'brel ba yin gyi pratibaddhasvabhāvatvaṃ hi svabhāvapratibandhaḥ nyā.ṭī. 51kha/110.
'brel byar mi 'dod pa'i rigs pasambandhākaraṇanyāyaḥ — 'brel pa la yang rtag pa nyid/ /sngar ni bkag pa byas pa yin/ /des ni 'brel byar mi 'dod pa'i/ /rigs pas ngag rtag rigs ma yin// sambandhasya ca nityatvaṃ pratiṣiddhaṃ purā tataḥ sambandhākaraṇanyāyānna yuktā vākyanityatā ta.sa.100kha/888.
'byung ba chen po'i rang bzhinmahābhūtasvabhāvaḥ lo.ko.1728; dra. 'byung ba chen po'i rang bzhin gyi dngos po/
'byung ba chen po'i rang bzhin gyi dngos popā. mahābhūtasvabhāvaḥ, bhāvasvabhāvabhedaḥ — dngos po'i rang bzhin bdun yod de/ 'di ltar/ 'du ba dngos po'i rang bzhin dang'byung ba chen po'i rang bzhin gyi dngos po dang saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvaḥ …mahābhūtasvabhāvaḥ la.a.70ka/18.
'chi bar sems pa'i chos can gyi rigs canvi. cetanādharmagotrakaḥ — kaścit prathamata eva cetanādharmagotrako bhavati kaścit punaḥ parihāṇadharmā bhūtvendriyāṇāmuttāpanayā cetanādharmatāṃ gataḥ abhi.bhā. 31kha/990.
'di lta bu'i rang bzhinvi. evaṃrūpam, o pā — 'di lta bu'i rang bzhin gyi mdzad pa 'di ni'jug go/ iyamevaṃrūpā kriyā pravartate ra.vyā.75ka/3.
'di lta bu'i rigsvi. evaṃjātīyakaḥ — 'di la 'di lta bu'i rigs gzhan yang 'byung bar 'gyur bas ngang tshul gang yin pa de 'di la yang rig par bya'o// evaṃjātīyakamatrānyadapyāyāsyatīti yastasya nayaḥ so'syāpi veditavyaḥ abhi.bhā.65kha/190.
'dres pa'i rigsmiśrajātiḥ — de ltar pho nya ma rnams dag pa'i rigs ni 'ga' zhig dag tu 'dir 'gyur dus kun du ni 'dres pa'i rigs so// evaṃ dūtīnāṃ śuddhajātiḥ kvacidiha hi bhavet sarvadā miśrajātiḥ vi.pra.165kha/3.142.
'du ba dngos po'i rang bzhinpā. samudayabhāvasvabhāvaḥ, bhāvasvabhāvabhedaḥ — dngos po'i rang bzhin bdun yod de/ 'di ltar 'du ba dngos po'i rang bzhin dang'grub pa'i dngos po ('i rang bzhin )ste bdun no// saptavidho bhāvasvabhāvo bhavati yaduta samudaya(bhāva)svabhāvaḥ…niṣpatti(bhāva)svabhāvaśca saptamaḥ la.a.70ka/18.
'du byed kyi rigspā. saṃskārakulam — 'du byed kyi rigs can saṃskārakulī vi.pra.54ka/4.83; 'du byed kyi rigs can ma saṃskārakulinī vi.pra.54ka/4.83.
'du byed kyi rigs cansaṃskārakulī — dbang mo dang tshangs ma ni gzugs kyi rigs can ma'o// de dag la mngon du phyogs pa 'du byed kyi rigs can ni thabs te i yig las skyes pa'o// aindrī, brahmāṇī rūpakulinī tasyāḥ sammukhaḥ saṃskārakulī upāya ikārajanmā vi.pra.54ka/4.83; dra. 'du byed kyi rigs can ma/
'du byed kyi rigs can masaṃskārakulinī — 'dir tsA muN+DA dang khyab 'jug ma ni 'du byed kyi rigs can ma'o// atra cāmuṇḍā, vaiṣṇavī saṃskārakulinī vi.pra.54ka/4.83; dra. 'du byed kyi rigs can/
'du byed kyi rigs las skyes pavi. saṃskārakulajaḥ, o jā — 'du byed kyi rigs las skyes panag po rnams kyi g.yas kyi phyag dang po na ral gri dang kṛṣṇānāṃ saṃskārakulajānāṃ prathame dakṣiṇakare khaḍgaḥ vi.pra.39kha/4.22.
'du shes kyi rigs cansaṃjñākulī — phag mo dang gzhon nu ma ni tshor ba'i rigs can ma'o// de dag la mngon du phyogs pa 'du shes kyi rigs can ni thabs te u yig las skyes pa'o// vārāhī, kaumārī vedanākulinī tasyāḥ sammukhaḥ saṃjñākulī upāya ukārajanmā vi.pra.54ka/4.83; dra. 'du shes kyi rigs can ma/
'du shes kyi rigs can masaṃjñākulinī — drag mo dang dpal chen mo ni 'du shes kyi rigs can ma'o// raudrī, mahālakṣmīḥ saṃjñākulinī vi.pra.54ka/4.83; dra. 'du shes kyi rigs can/
'du shes kyi rigs las skyes= 'du shes kyi rigs las skyes pa/
'du shes kyi rigs las skyes pavi. saṃjñākulajaḥ, o jā — 'du shes kyi rigs las skyes padkar po rnams kyi g.yas kyi phyag dang po na tho ba dang saṃjñākulajānāṃ śvetānāṃ savye prathamahaste mudgaraḥ vi.pra.39kha/4.23.
'dul ba rang gi rnam bshad= 'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya ba/
'dul ba'i mdo'i 'grel pa mngon par brjod pa rang gi rnam par bshad pa zhes bya banā. vinayasūtravṛttyabhidhānasvavyākhyānanāma, granthaḥ ka.ta.4119.
'dun pa'i rigs canvi. chandajātīyaḥ — 'dun pa'i rigs can zhes bya ba ni 'dun pa'i rkyen can zhes bya ba'i tha tshig go/ chandajātīyā iti chandapratyayā ityarthaḥ abhi.sphu.253ka/1059; = 'dun pa dang 'dra pa/
'gro ba rigs drugdra. — 'gro ba/
'grub pa'i dngos po'i rang bzhinpā. niṣpattisvabhāvaḥ, saptavidhabhāvasvabhāveṣu ekaḥ — saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca la.a.70ka/18.
'jig rten 'jig rten 'das pa'i rigspā. lokalokottarakulam, padmakulam — lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa., kā.24.
'jig rten snang byed rigspā. lokālokulam, cakrakulam — lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat nā.sa., kā.24.
'jim pa'i rang bzhinvi. mṛnmayaḥ, o yī — yadā mṛnmayī bhavati tadā madhyaśūkasyauṣṭhārdhamucchrayam vi.pra. 136ka/3.72; dra. 'jim pa'i bdag nyid/
'khor ba'i theg pa'i rigs 'thob par byed pavi. saṃsārayānagotrāvahā — vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṃsārayānagotrāvahā bhavati la.a.98kha/45.
'khor lo'i rigspā. cakrakulam, ṣaṭkuleṣu ekam — lte bar sa'i 'khor lo la 'khor lo'i rigs nābhau pṛthivīcakre cakrakulam vi.pra.231ka/2.28.
'khor los sgyur ba'i rigscakravartivaṃśyaḥ abhi.sū.20.
'od rang la yod pavi. svayamprabhaḥ — sems can de dag thams cad kyang brdzus te skye ba'od rang la yod pa sarve ca te sattvā aupapādukāḥ… svayamprabhāḥ sa.pu.76kha/129.
'od zer lnga'i rang bzhinvi. pañcaraśmimayaḥ — 'od zer lnga yi rang bzhin srog/ /dkyil 'khor lnga ni 'bab byed pa// pañcaraśmimayaḥ prāṇaḥ pañcamaṇḍalavāhakaḥ vi.pra.62kha/4.110.
'phags pa bdag gi so so rang gis rig papā. pratyātmāryasvagatiḥ — 'phags pa bdag gi so so rang gis rig pa dang/ mu stegs can gyi tshul dang yul shin tu mthong ba'i blo gzung ba dang 'dzin pa'i rnam par rtog pa spangs nas pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ la.a.106ka/52.
'phags pa so so rang gi chos rtogs par khong du chud pavi. pratyātmāryadharmagatiṃgataḥ — sangs rgyas kyi sa snang ba med pa/ mi skye ba dran pa'i phyir 'phags pa so so rang gi chos rtogs pa khong du chud pas bdag gi sems la dbang sgyur zhing nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavartī la.a.71kha/20.
'phags pa so so rang gi dngos po khong du chud par bya baāryapratyātmavastvadhigamaḥ — de bas na blo gros chen po khyod kyis'phags pa so so rang gi dngos po khong du chud par bya ba'i rnam par rtog pa dang bral bar bya'o// tasmāttarhi mahāmate… āryapratyātmavastvadhigamavikalparahitena bhavitavyam la.a.93ka/39.
'phags pa so so rang gi rig pa'i chos kyi mtshan nyidpā. pratyātmāryagatidharmalakṣaṇam — de bzhin du blo gros chen po 'phags pa so so rang gi rig pa'i chos kyi mtshan nyid kyang yod pa dang med pa'i lta ba ngan pa rnam par zlog pas cig car rnam par mdzes so// evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate la.a.77ka/25.
'phags pa so so rang gi ye shes khong du chud par mos papā. svapratyātmāryajñānādhigamādhimokṣaṇatā — blo gros chen po chos bzhi dang ldan pa'i byang chub sems dpa' sems dpa' chen po rnams rnal 'byor chen po'i rnal 'byor can du 'gyur ro//…'phags pa so so rang gi ye shes khong du chud par mos pa caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā (mahāsattvāḥ) mahāyogayogino bhavanti…svapratyātmāryajñānādhigamābhila (?dhimo)kṣaṇatayā ca la.a.87ka/34.
'phags pa so so rang gi ye shes kyi mtshan nyidpā. pratyātmāryajñānagatilakṣaṇam, āryajñānalakṣaṇabhedaḥ — 'phags pa'i ye shes kyi mtshan nyid gsum po gang zhe na/ …'phags pa so so rang gi ye shes kyi mtshan nyid de/ āryajñānalakṣaṇatrayaṃ mahāmate katamat…pratyātmāryajñānagatilakṣaṇaṃ ca la.a.74ka/22.
'phags pa so so rang gis rig pa'i gnas kyi bde bapā. pratyātmāryādhigamavihārasukham — blo gros chon po nyan thos rnams kyi 'phags pa so so rang gis rig pa'i gnas kyi bde ba khong du chud nas byang chub sems dpa' mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena la.a.78ka/26.
'phags pa so so rang gis rig pa'i khyad par gyi mtshan nyidpā. pratyātmāryādhigamaviśeṣalakṣaṇam, śrāvakayānanayaprabhedalakṣaṇabhedaḥ — nyan thos kyi theg pa'i tshul rab tu dbye ba'i mtshan nyid ni rnam pa gnyis so//…'phags pa so so rang gis rig pa'i khyad par gyi mtshan nyid dang dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ…pratyātmāryādhigamaviśeṣalakṣaṇam la.a.77kha/25.
'phags pa so so rang gis rig pa'i mtshan nyidpā. pratyātmāryagatilakṣaṇam — blo gros chen po 'di ni nyan thos rnams kyi 'phags pa so so rang gis rig pa'i mtshan nyid do// etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam la.a.78ka/26.
'phags pa so so rang gis rig pa'i mtshan nyid kyi bde ba la gnas papā. pratyātmāryagatilakṣaṇasukhavihāraḥ — nyan thos rnams'phags pa so so rang gis rig pa'i bde ba la gnas pa lhag par rtogs par 'gyur ro// pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ la.a.78ka/26.
'phags pa so so rang gis rig pa'i ye shespā. svapratyātmāryajñānam — 'phags pa so so rang gis rig pa'i ye shes/ rtog ge'i lta ba mu stegs can dang nyan thos dang rang sangs rgyas dang 'phags pa'i yul ma yin pa de dag gis bsgoms pa'i chos bstan te (?) svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ la.a.56ka/1.
'phags pa so so rang gis rig pa'i ye shes kyi spyod yulvi. āryajñānapratyātmagatigocaraḥ — gzhan yang blo gros chen po mya ngan las 'das pa ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaram la.a.94kha/41; pratyātmāryajñānagatigocaraḥ — blo gros chen po dngos po thams cad kyi rang bzhin gyi mtshan nyid skye ba ni 'phags pa so so rang gis rig pa'i ye shes kyi spyod yul te pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ la.a.79kha/27.
'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya bakṛ. āryajñānapratyātmagatigamyaḥ — blo gros chen po don dam pa ni 'phags pa so so rang gis rig pa'i ye shes kyis rtogs par bya ba yin te/ tshig gi rnam par rtog pa'i blo'i spyod yul ma yin no// paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ la.a.90ka/37.
'phags pa'i rigs
  • saṃ.
  1. āryagotram — 'phags pa'i rigs sam byis pa so so'i skye bo'i rigsblo gros chen po 'phags pa'i rigs kyang 'di lta ste/ nyan thos dang rang sangs rgyas dang sangs rgyas su dbye bas rnam pa gsum du dbye bar 'gyur ro// āryagotrasya vā bālapṛthagjanagotrasya vā āryagotraṃ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ la.a.98ka/44
  2. āryaḥ, kulīnaḥ — rigs chen rigs bzang 'phags rigs dang/ /mchog dang skyes bu dam pa legs// mahākulakulīnāryasabhyasajjanasādhavaḥ a.ko.180kha/2.
  3. 3; niṣiddhakarmakartṛbhya ārād dūrāt yātīti āryaḥ a.vi.2.7.3;
'phags pa'i rigs bzhi dang mthun par byed papā. caturṇāmāryavaṃśānāmanuvartanatā, bodhisattvānāmananutāpakaraṇadharmabhedaḥ — yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi gdung ba med par byed pa'i chos te'phags pa'i rigs bzhi dang mthun par byed pa catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ…caturṇāmāryavaṃśānāmanuvartanatā rā.pa.233kha/127.
'phags pa'i rigs bzhi la dga'vi. caturāryavaṃśanirataḥ — 'phags rigs bzhi la dga' zhing g.yo med tshul 'chos med/ /bag yod de dag bsam pa thag pas rab tu sbyor// caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so'pramattaḥ rā.pa.233kha/127.
'phags pa'i rigs kyi lampā. āryagotramārgaḥ — 'phags pa so so rang gis rig pas shes par bya ba nyan thos dang rang sangs rgyas dang mu stegs byed thams cad dang thun mong ma yin pa'i rnal 'byor gyi lam gyis 'phags pa'i rigs kyi lam bcurab tu thob par 'gyur ro// pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṃ pratilabhate la.a.143ka/90.
'phags pa'i rigs kyis chog shes paāryavaṃśasantuṣṭaḥ ma.vyu.2371 (45kha); mi.ko.123kha