'cha' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'cha' ba
* kri.
  1. (varta., bhavi.; saka.; 'chos pa bhūta., 'cho vidhau) grasyate — ābhirbālā grasyante mahāmakareṇeva potaḥ la.vi.103kha/150; dra. 'cha' bar byed pa
  2. (varta.; saka.; bca' ba bhavi., bcas pa bhūta., chos vidhau) i. prajñapyate — pudgalato yamāgamya śikṣā prajñapyate sū.a.165ka/56 ii. kalpayati — gnas 'cha' ba vāsaṃ kalpayati ma.vyu.6873;
  • saṃ.
  1. khāditam — ālokite vilokite…khādite nidrāklamaprativinodane…pratisaṃlayane saṃprajānacārī bhavati bo.pa.56
  2. adhivāsaḥ — pad ma dag la gnas 'cha' ba amburuhamadhyakṛtādhivāsaḥ vi.va.215ka/1.91; grahaṇam — gnas 'cha' ba niḥśrayagrahaṇam vi.sū.71kha/88;

{{#arraymap:'cha' ba

|; |@@@ | | }}