'dus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:46, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'dus pa
kri. ('du ba ityasyāḥ bhūta.) (?) antarbhāvyate — gang du bye brag 'dus pa der ni bye brag gi tshig sbyar bar mi bya ba yin la yatra ca viśeṣaṇamantarbhāvyate tatra viśeṣaṇapadaṃ na prayujyate nyā.ṭī.63kha/159; unnamate — ji ltar sprin chen po 'dus pa yathā mahāmeghaḥ unnamate sa.pu.47ka/84;
  • saṃ.
  1. samavāyaḥ — sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa'i khams 'dus pa las nang gi rten cing 'brel bar 'byung ba rkyen dang 'brel bar blta'o// pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ śi.sa.124ka/120; samavadhānam — rgyu dang 'bras bu'i rkyen rnams 'dus pa hetuphalapratyayānāṃ samavadhānam abhi.sa.bhā.9kha/11; samāyogaḥ — sgra de'ang pi wang gi khog pa las ma byung'on kyang de dag thams cad 'dus pa las kyang sgrar gdags so// sa ca śabdo na droṇyā niścarati… api tu khalu punaḥ sarveṣāṃ samāyogācchabdaḥ prajñapyate a.sā.450kha/254; saṅgatiḥ — gsum 'dus pa'i rkyen dang bya ba sbyor ba la mngon par chags pa'i phyir trisaṅgatipratyayakriyāyogābhiniveśāya la.a.120ka/66; samāhāraḥ — gsang ba'i pad+ma'i lte bar de rnams 'dus pa'o// guhyakamalakarṇikāyāṃ samāhārasteṣām vi.pra.33kha/4.8
  2. = tshogs pa saṅghātaḥ — gal telus kyang rdul phra rab 'dus pa tsam yin na yadi… śarīrañca paramāṇusaṅghātamātram pra.a.83kha/91; snang ba'i tshogs ni snang ba 'dus pa'o// ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; 'dus pa yin pa'i phyir mig la sogs pa ni gzhan gyi don byed de parārthāścakṣurādayaḥ saṅghātatvāt nyā.ṭī.79kha/212; 'dus pa yin pa'i phyir/ bsags pa yin pa'i phyir saṅghātatvāt sañcitarūpatvāt nyā. ṭī.70ka/180; saṃhatiḥ — dper na bu ga dang bcas pa'i snod steng bkag na chu mi 'dzag pa bzhin du rdul phra rab 'dus pa yang yin no// yathā cā(sa)cchidracaṣake na jalacyutirupari pidhāne tathā paramāṇusaṃhatāvapi pra. a.86kha/94; der ni mang po nyid kyis ni/ /bstan pa'i 'dus pa gsal bar yod// saṃhateḥ khyātiratrāsti bahutvena parisphuṭā pra.a.91ka/99; kāyaḥ — rnam par shes pa 'dus pa brgyad rnams la aṣṭānāṃ vijñānakāyānām la.a.110kha/57; kalāpaḥ — rang gi sems snang ba'i yul la mngon par chags passems 'dus pa 'byung ste svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate la.a.106ka/52; kadambakam — log pa la bden par chags pas ni phung po lnga 'dus pa dangskye'o// mithyāsatyābhiniveśātpañcaskandhakadambakaṃ…pravartate la.a.104kha/51; samudāyaḥ — 'byung ba gcig las gyur pa'i 'dus pa yang yod de/ 'di lta ste sa rdog skam po lta bu'o// asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ abhi.sa.bhā.38ka/53; 'di ni ba lang yin te lkog shal la sogs pa 'dus pa'i bdag nyid yin pa'i phyir ro// gaurayaṃ sāsnādisamudāyātmakatvāt pra.vṛ.263ka/3; samūhaḥ — de ltar rdzas mang po 'dus pa yin no// evaṃ bahudravyasamūhaḥ śi.sa.128ka/124; blo gros chen po 'du ba zhes bya ba ni skye ba'i phung po ste/ 'dus pa 'ong ba las 'byung ngo// āyo nāma mahāmate utpādarāśiḥ, samūhāgamādutpadyate la.a.125ka/71; samayaḥ — ka phreng ldan pa'i a 'dus zhes pa ka'i phreng ba ni ka phreng ste/ ka yig la sogs pa gsal byed kyi phreng ba'o//…de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do// kaliyugasamaya iti ko'liḥ kaliḥ, kakārādivyañjanapaṃktiriti…tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; sandohaḥ — 'dus pa ni tshogs pa'o// sandohaḥ samūhaḥ ta.pa.73kha/599; nivahaḥ — samūhanivahavyūhasaṃdohavisaravrajāḥ…kadambakam a.ko.2.5.39; nitarāṃ vahati prāpayati svasambandhināmekatvamiti nivahaḥ vaha prāpaṇe a.vi.2.5.39; vṛndaḥ ma.vyu.5081
  3. sannipātaḥ — bdag gi khyim na cho nges 'debs pa dang mi mang po 'dus pa mthong nas sākrandaśabdaṃ svabhavanamavetya mahataśca janakāyasya sannipātam jā.mā.106ka/122; sannidhiḥ — dge 'dun 'dus pa la shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa ni nyes pa sbom po'o// saṃjñāya saṅghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ vi.sū.29ka/36; samāvartanam — de bzhin gshegs pa'i 'khor 'dus pa tathāgatapariṣatsamāvartanam ra.vyā.76ka/4; mīlanam — dkyil ni snying po zhes brjod de/… /'dus pa dkyil 'khor nyid du brjod// maṇḍalaṃ sāramityuktaṃ…maṇḍalaṃ mīlanaṃ matam he.ta.17kha/56; mīlanaṃ sarvabuddhasamāyogaḥ yo.ra.144; melā — gnyis 'dus pa las bde chen po// dvayormelā mahatsukham he.ta.9ka/26; samājaḥ — sangs rgyas thams cad ces bya ba/ /tshogs pa 'dus pa yin par bshad// samājaṃ mīlanaṃ proktaṃ sarvabuddhābhidhānakam gu.sa.149kha/122; janasamājaḥ — g.yog 'khor ni slob ma dang nye gnas la sogs pa 'dus pa ste pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ bo.pa.96kha/62; saṅghaḥ — bya yi 'dus pa de dag la// tasmai vihagasaṅghāya a.ka.39kha/4.33; sanniṣādaḥ — de'i mtshams kyi khongs su gtogs pa kha skong bar 'os pa lus sam de la 'dun pas 'dus par rjes su ma zhugs pa nyid dang tatsīmāntargatasyārhasya pūraṇe kāyataḥ chandato vā sanniṣāde'nanupraviṣṭatvam vi.sū.82kha/100
  4. = khongs su 'dus pa antarbhāvaḥ — gnyi ga yang der 'dus pa'i phyir dvayorapi tatrāntarbhāvāt abhi.bhā. 177ka/608
  5. = bsdus pa saṃgrahaḥ — rtsa ba'i rgyud kyi snying po 'dus pa nges par brjod pa'i rgyud bla ma rtsa ba rtsa ba'i 'grel pa mūlatantrahṛdayasaṃgrahābhidhānottaratantramūlamūlavṛttiḥ ka.ta.1414
  6. = 'dus pa nyid saṅghātatvam — 'dus pa yin pa'i phyir mig la sogs pa ni gzhan gyi don byed de parārthāścakṣurādayaḥ saṅghātatvāt nyā.ṭī.70ka/180
  7. sabhā — rgyal po'i pho brang ni gang na rgyal po nyid bzhugs pa'o//…'dus pa ni tshong pa'i 'dus pa la sogs pa'o// rājakulaṃ yatra rājā svayaṃ sannihitaḥ… sabhā vaṇiksabhādi abhi.sa.bhā.112kha/151; pariṣad—dpal ldan dga' bo snyan dngags mkhan po mkhas la 'dus pa 'di dag yon tan 'dzin// śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī nā.nā. 225kha/5; goṣṭhī — samajyā pariṣad goṣṭhī sabhāsamitisaṃsadaḥ āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ a.ko.2.7.15; gāvo nānāvidhā vāco'tra tiṣṭhantīti goṣṭhī ṣṭhā gatinivṛttau a.vi.2.7.15; dra. mdun ma/ 'dun ma/
  8. = 'dus pa'i nad sannipātaḥ, rogaviśeṣaḥ — dgun gyi dus na de bzhin 'dus pa ste/ /bad kan shas che'i nad ni dpyid na ldang// hemantakāle tatha sannipātaṃ kaphādhikārāśca bhavanti grīṣme su.pra.48ka/95; 'dus pa dag ste zhes pa ni 'dus pa rab tu 'khrug pa'o// sannipātāḥ sannipātaprakopā iti vi.pra.245kha/2.59
  9. melāpakaḥ, o kam, melāpakasthānaviśeṣaḥ — lag pa'i tshigs gnyis la 'dus pa'o// rkang pa'i tshigs gnyis la nye ba'i 'dus pa'o// melāpakaṃ karasandhidvaye, upamelāpakaṃ pādasandhidvaye vi.pra.240ka/2.47; dam tshig gi 'khor lo 'dus pa dang dam tshig gi mchod pa'i ngo bo nyid kyis gnas pa dang samayacakramelāpakasamayapūjāsvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; dra. 'du ba'i gnas/ 'dus pa can/
  10. = lus dehaḥ, o ham, śarīram — brgya byin dbang po grong khyer 'jig dang/ lag pa byed pa spyod pa dang/ lus 'dus pa gzugs dang indraḥ śakraḥ puraṃdaraḥ, hastaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram la.a.132ka/78;

{{#arraymap:'dus pa

|; |@@@ | | }}