'gro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 01:53, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
'gro ba
= 'gro
  • kri.
  1. (varta.) gacchati — gacchantyaneneti mārgaḥ abhi.sphu.233ka/1021; ma ning 'di 'gro bud med bzhin strīva gacchati ṣaṇḍo'yam kā.ā.2.52; abhigacchati — na sa…ākāśamabhigacchati ta.pa.143ka/737; nigacchati — uccārabhastrāṃ yo gṛhya bālo vāsaṃ nigacchati śi.sa.51ka/49; eti — de yi rjes 'gro tamanveti kā.ā.2.64; upaiti — abhūtavādī narakānupaiti vi.va.281ka/1.97; vrajati — kalpamātrāṃ vrajati guṇārṇavapāram sū.a.146kha/26; rkang pas 'gro padbhayāṃ vrajāmi a.ka.37.42; yāti — kiṃ na yāti tapovanam a.ka.24.72; prayāti — yojanānāṃ śataṃ tūrṇaṃ ekenāhnā prayāti yaḥ a.ka.3.81; kramati — caturdiśaṃ ca kramati su.pra.50ka/100; ākramati — kṣetraśataṃ cākramati da.bhū.185ka/14; avakramati ma.vyu.6915; upakramati — tattvaṃ paśyāmi mā paśyanti… upakramāmi māmu(mā u)pasaṃkrāmanti vi.sū.18ka/20; pratikrāmati — so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā pratikrāmati vā a.sā.287kha/162; anucaṅkramati — yena yena jalavāhano'nucaṅkramati tena tena daśamatsyasahasrāṇyanudhāvanti su.pra.50ka/100; calati — gauḥ śuklaścalati ta.pa.14kha/476; visarpati — kasmāt sarve na visarpanti ta.pa.209ka/888; pradhāvati — vicāro'yaṃ kopenaiva pradhāvati ta.sa.23kha/252; gamyate — gang nas 'gro ba de lam yin no yena gamyate sa mārgaḥ abhi.sphu.228ka/1013; avagamyate — pādābhyāmavagamyate yadi a.ka.52. 61; yāyate — thar par 'dis 'gro ba'i phyir (theg pa) mokṣo yāyate'neneti (yānam) vi.pra.89kha/3.2
  2. (bhavi.) yāsyate — āsādya bhūmiṃ muditāṃ yāsyate asau sukhāvatīm la.a.165kha/118; gang du 'gro ka yāsyasi vi.va.199kha/1.73
  3. (vidhyādau) gacchatu — yadyata āgataṃ tattatra gacchatu ta.pa.146ka/743; saret — 'gro 'am yang na 'ong sared apasaredvāpi bo.a.5.38; gamayatu, gamayatāt — sūryamasya cakṣurgamayatāt ta.pa.146ka/743; gaccheyam — yannvahamarakṣitena pathā gaccheyam vi.va.215ka/1.90
  • saṃ.
  1. gamanam — 'gro ba dang 'ong ba gamanāgamanam vi.sū.93kha/112; skyabs su 'gro ba śaraṇagamanam ka.ta.3953; gamaḥ — akārayat puradvāraguptiṃ ruddhagamāgamām a.ka.24.122; śaraṇagamanavyavasāyasya sū.a.134ka/9; nirgamaḥ — naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate a.sā.21ka/12; abhigamaḥ — tapāṃsi tīrthābhigamaśramāṃśca jā.mā.387/227; adhigamanam — tasyottarottaraviśeṣādhigamanāt sū.a.141ka/18; prakramaṇam — āgārikaśayanāsanamutsṛjyānavalokya gṛhiṇe prakramaṇe vi.sū.53kha/68; upasaṃkramaṇam — khyim du 'gror rung ngo yuktam…gṛhopasaṃkramaṇam vi.sū.46ka/58; ākramaṇam ma.vyu.8503; abhikramaḥ — 'gro ba dang ldog pa abhikramapratikramaḥ abhi.sa.bhā.7ka/8; atikramaḥ — yayā saṃviditā kāyavākcittacaryā atikramaprakramādiṣu vartate tri.bhā.161kha/71; krāntiḥ vi.pra.192kha/; saṃkrāntiḥ — saṃkrāntāvapi naiteṣāṃ tṛṇādau vṛttisaṃbhavaḥ ta.sa.100kha/888; jñā.si.
  2. 8; apakrāntiḥ — vinārthena yuktenārthenāpakrāntau vi.sū.46kha/59; prakrāntiḥ — varṣakamananuparindya(?) prakrāntau vi.sū.54ka/70; caraṇam — janapadacaryācaraṇe vi.sū.54kha/70; pracaraṇam — 'gro ba dang mi 'gro ba las gyur pa'i ltung byed pracaraṇāpracaraṇagataṃ prāyaścittikam vi.sū.54kha/70; pracāraḥ — jihmaṃ śubhaṃ vā vṛṣabhapracāram jā.mā.156/90; sañcāraḥ — santānāntarasañcāre bhavedevānavasthitiḥ pra.a. 162ka/176; saṃsṛtiḥ — saṃsāro'navarāgrajātimaraṇastatsaṃsṛtau pañcadhā ra.vi.4.50; yānam — vahneranumitāt sūrye yānāt tacchaktiyogitā ta.sa.58ka/558; paryaṭanam — atipānamatibhojanam atiparyaṭanam…ca varjayet ma.mū.222kha/242; parisarpaṇam — tatsthāne trikaraṇīyaparisarpaṇātinā vi.sū.23ka/28; viharaṇam — vacanādānaviharaṇotsargānandeṣvādhipatyāt abhi.bhā./142; ūḍhiḥ — rig pa'i skyes pa med pa'i bud med dang lhan cig lam du 'gro ba la'o adhvanyavijñapuruṣayā sārddhamūḍhau vi.sū.19kha/22; praveśaḥ — grong du 'gro ba grāmapraveśaḥ vi.sū.65kha/82; avatāraḥ — der 'gror gzhug par bya tatrāvatāre niyuñjīta vi.sū.59ka/75; sravaṇam — gong du 'gro ba'i chos ūrdhvaṃ sravaṇadharmā ( ūrdhvasrotāḥ) abhi.bhā.24ka/956; praskandaḥ ma.vyu.6815; liṅgam — liṅgaṃ ca vyaktam, layaṃ gacchatīti kṛtvā ta.pa.148kha/23
  3. gatiḥ i. = yul gzhan du 'pho ba deśāntarasaṃkrāntiḥ — na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatirnāma kācit kriyā yujyate sū.a.234kha/146; bgrod pa'i 'gro ba ayanagatiḥ vi.pra.254ka/2.66 ii. daśā — vittabhraṃśe'sti me vṛttirvṛttabhraṃśe tu kā gatiḥ a.ka.50.46 iii. narakādipañcagatayaḥ — narakādisvanāmoktā gatayaḥ pañca teṣu abhi.ko.
  4. 4; narakāḥ tiryañcaḥ pretāḥ devāḥ manuṣyāḥ iti svaireva nāmabhisteṣu pañca gatayaḥ proktāḥ abhi.bhā.3.4; dra. 'gro ba lnga/devādiṣaḍgatayaḥ — 'gro ba drug gi 'khor ba 'dir iha ṣaḍgatisaṃsāre vi.pra.271kha/2.95; dud 'gro'i 'gro ba tiryaggatiḥ su.pra.12ka/25; mi'i 'gro ba manuṣyagatiḥ su.pra.12ka/25; śarīravāhinyāditrividhagatayaḥ — gatistridhā śāsturmanojavā anyeṣāṃ vāhinyapyādhimokṣikī abhi.ko.7.48; śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ abhi.bhā.7.48; dra. 'gro ba rnam pa gsum iv. = skye ba upapattiḥ — srid pa bar ma'i rgyun gyis yang 'jig rten 'di nas 'jig rten pha rol du skye ba ni 'gro ba antarābhavasantatyā punarasmāllokāt paraloka upapattiḥ gatiḥ abhi.sphu.289ka/1134
  5. jagat i. carācarajagat — īśvaro jagato hetuḥ bo.a.9. 119; lokaḥ — sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam bo.a.9.127; viśvam — 'gro ba'i tog viśvaketuḥ a.ko.1.1.27; jagatī — 'gro ba 'dzin jagatīṃdharaḥ ma.vyu.728 ii. = sems can carajagat — 'gro ba'i don slad jagaddhitārtham śa.bu.114; jagadatrāṇamanukampamānaḥ abhi.bhā.127.3/8; adyaiva śaraṇaṃ yāmi jagannāthān bo.a.2.48; bhūtam — 'gro mgon bhūtanāthaḥ gu.si.2.42; gu.si.
  6. 29; jaṅgamaḥ ma.vyu.7112; jantuḥ — 'gro ba shin tu phra ba sūkṣmajantavaḥ la.a.153kha/101
  7. = skye bo janaḥ — 'gro ba med pa nirjanam jā.mā.74/44; duḥkhitajane kāruṇyataḥ sū.a.129kha/1; janatā — teneyaṃ janatāmitāyuṣamṛṣiṃ paśyedanantadyutim ra.vi.5.25; prajā — āryāṣṭāṅgāmbuvarṣaṃ…prajāsu ra.vi.4.46
  8. (pā.) caṃkramaḥ, īryāpathabhedaḥ — tribhirīryāpathairviharati sthānena caṃkrameṇa niṣadyayā rā.pa.249ka/149
  9. yātrā — yātrā vrajyā'bhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ a.ko.2.8. 95; rgya mtshor 'gro ba samudrayātrā a.ka.73.6; udyānayātrā sū.a.142ka/19; prasthānam — tadatikramāya vismṛtyāpi prasthānam vi.sū.31ka/39
  10. pā. (vai.da.) gamanam, karmapadārthabhedaḥ — utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi ta.pa.287kha/286
  11. = dpung 'degs pa gamaḥ, jigīṣoḥ prayāṇam mi.ko.50ka; gamanam mi.ko.50ka
  12. abhigamanam, maithunam — gzhan gyi bud med la 'gro ba paradārābhigamanam ma.mū.281ka/439
  13. prayāṇam — ravāḥ ārttabandhumukhodgīrṇāḥ prayāṇapratibandhinaḥ kā.ā.2.144
  • vi.
  1. gantā — gantukāmasya gantuśca yathā bhedaḥ pratīyate bo.a.1.16; gamikaḥ — yatrāgantukā gamikāśca bhikṣavo vāsaṃ kalpayiṣyanti a.śa.46ka/39; gamikā — deśanāgrasattvānām sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva sū.a.182ka/77; gāmikaḥ — tadgāmyeva tadgāmikam abhi.sphu.186kha/943; yātukaḥ — śānta nirodha samādhimukhena yātuka caryamukhā jagatīye śi.sa.176kha/175; yānī, o yī — theg pa med cing 'gro ba'ang med na yānaṃ na ca yāninaḥ la.a.109ka/55; citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ la.a.175kha/137; jaṅgamam — rin po che'i ri bo 'gro ba ltar jaṅgamamiva ratnaparvatam vi.va.125ka/1.14; yātrāgataḥ — dvīpayātrāgatasyāsīdanyasminnapi janmani a.ka.6. 30
  2. (u.pa.) gāmī — yul thag ring por 'gro ba dūrataradeśagāmī ta.pa.309kha/1081; ra.vi.89ka/28; gāminī — lhar 'gro ba'i lam devagāminī pratipat abhi.sphu.268ka/1086; cārī — rkang pas 'gro pādacārin a.ka.4.26; parāyaṇaḥ — rdzogs pa'i byang chub tu 'gro ba sambodhiparāyaṇaḥ abhi.sphu.133kha/841; yātaḥ — śabararmṛgayāyātairdṛṣṭāṃ kaṣṭadaśāṃ śritā a.ka.3.127 va.kā.kṛ. gacchat — song ba dang 'gro ba dang 'gro bar 'gyur ba gatagacchad agamiṣyat abhi.bhā.128.3/26.

{{#arraymap:'gro ba

|; |@@@ | | }}