'jig rten mgon po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
 
# = [[spyan ras gzigs]] avalokiteśvaraḥ — [['jig rten mgon po]]…[[myal ba'i sems can ma lus 'don par dgongs pa lhur mdzad pa]] lokanāthaḥ…aśeṣanārakasattvoddharaṇacintātatparaḥ ba.vi.171kha  
 
# = [[spyan ras gzigs]] avalokiteśvaraḥ — [['jig rten mgon po]]…[[myal ba'i sems can ma lus 'don par dgongs pa lhur mdzad pa]] lokanāthaḥ…aśeṣanārakasattvoddharaṇacintātatparaḥ ba.vi.171kha  
 
# = [[rgyal po]] nṛpaḥ — āyāto'haṃ hiraṇyārthī…nṛpatiṃ draṣṭum…lokanāthaḥ sa me…saṃkalpaṃ pūrayiṣyati a.ka.52.40.
 
# = [[rgyal po]] nṛpaḥ — āyāto'haṃ hiraṇyārthī…nṛpatiṃ draṣṭum…lokanāthaḥ sa me…saṃkalpaṃ pūrayiṣyati a.ka.52.40.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 02:02, 28 July 2021

'jig rten mgon po
lokanāthaḥ
  1. = sangs rgyas buddhaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…lokanātha ityucyate la.vi.204ka/307; dhātuṃ pūjayitvā tu lokanāthasya ma.mū.301ka/468
  2. = spyan ras gzigs avalokiteśvaraḥ — 'jig rten mgon pomyal ba'i sems can ma lus 'don par dgongs pa lhur mdzad pa lokanāthaḥ…aśeṣanārakasattvoddharaṇacintātatparaḥ ba.vi.171kha
  3. = rgyal po nṛpaḥ — āyāto'haṃ hiraṇyārthī…nṛpatiṃ draṣṭum…lokanāthaḥ sa me…saṃkalpaṃ pūrayiṣyati a.ka.52.40.

{{#arraymap:'jig rten mgon po

|; |@@@ | | }}