byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 04:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
byed pa
* kri. (varta.; saka.; bya bhavi., byas bhūta., byos vidhau)
  1. karoti — lha sbyin ci byed kiṃ karoti devadattaḥ pra.a.15kha/18; de'i nyan thos rnams kyis sangs rgyas dang chos dang dge 'dun la bya ba byed do// tasya śrāvakāḥ…buddhadharmasaṅgheṣu kārānkurvanti vi.va.153kha/1.42; kurute — des na re lde byed pa dag ces bya bar 'gyur ro// tataḥ kaṭaṃ kuruta iti bhavati pra.a.14kha/17; kriyate — re ba kun skong khyod kyis ni/ /ci slad re thag chad bar byed// kasmānnirāśaḥ kriyate sarvāśābharaṇa tvayā a.ka.222ka/24.160; vikriyate — rdzu 'phrul dang kun brjod pa dag ni rig sngags kyis kyang byed de ṛddhyādeśane hi vidyayā vikriyete abhi.bhā.62kha/1115; vidhīyate — des na gnod pa med par grub par bya ba'i phyir 'bad pa byed pa yin no// tena bādhakābhāvasiddhaye yatno vidhīyate ta.pa.242kha/957; ādhīyate — yang bzlas pas de'i khyad par gzhan byed pa yang ma yin pa la nanu punaḥ punarāvṛttyā tasya viśeṣāntaramādhīyate ta.pa.205ka/878; praṇīyate — de'i don du lung byed pa po rnams kyis lung byed pa tadarthamāgamapraṇetṛbhirāgamaḥ praṇīyate ta.pa.137ka/7
  2. yajati—rgyal po gtan pa med pa'i mchod sbyin byed kyis rājā nirargalaṃ yajñaṃ yajati vi.va.155kha/1.43;
  1. kṛtiḥ — 'dod pa de las brda de byed pa ste byas pa'o// tataścecchātastasya saṅketasya kṛtiḥ karaṇam ta.pa.298kha/310; kriyā—de ni mnyan pas brjod pa na/ /don gyi cha gang rtogs par 'gyur/ /de ma rtogs na de don can/ /brda byed pa ni don med 'gyur// tasyābhidhāne śrutibhirarthe koṃ'śo'vagamyate tasyāgatau ca saṅketakriyā vyarthā tadarthikā pra.vā.124kha/2.166; vyāpāraḥ — smra ba po yi byed pa'i yul/ /don gang blo la rab gsal ba/ /sgra ni de la tshad ma yin// vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate prāmāṇyaṃ tatra śabdasya pra.a.6ka/7; saṃrambhaḥ — de phyir nye bar 'thob byed pa'i/ /byed pa 'jig phyir blo 'jig can// tenopanetṛsaṃrambhabhaṅgitvādbhaṅginī matiḥ ta.sa.10kha/127; karaṇam — mi slu ba ni don bya ba byed pa'i phyir ro// saṃvādastvarthakriyākaraṇāt pra.a.19ka/22; phyogs dang po la rna ba dang sgra dag gis legs par byed pa mi 'grub par thal bar 'gyur te/ don gzhan byed pa'i phyir ro// prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅgaḥ, arthāntarakaraṇāt ta.pa.188kha/839; praṇayanam — de'i mtshan nyid byed pa don med do// lakṣaṇapraṇayanaṃ cānarthakam ta.pa.234ka/939; ādhānam — de byed na bdag kho na'i byed par 'gyur te/ de lta na mi rtag par thal bar 'gyur ro// tadādhāne satyātmana evādhānaṃ syāt, tataścānityatvaprasaṅgaḥ ta.pa.202ka/119; vidhānam — ston pa la mchod par byed pa ni legs pa thams cad thob pa'i rgyu śāstṛpūjāvidhānaṃ tu bhavati sarvaśreyo'dhigatihetoḥ ta.pa.138ka/9; anuvidhānam — spyi rnams la yang rjes 'gro bar/ /byed pa dag ni yod min te// anvayānuvidhānaṃ ca sāmānyeṣu na vidyate ta.sa.29kha/311; pratipādanam — gzhan la phan pa dang bde ba byed pa 'ba' zhig tu gyur to// parahitasukhapratipādanavyāpāro babhūva jā.mā.86ka/99; kalpanā — tshul 'chos shing spyod lam phun sum tshogs par byed pa dang kuhakasyeryāpathasampattikalpanā bo.bhū.151kha/196
  2. = rtsom pa praṇayanam — bstan bcos byed pa ni gzhan gyi don yin pa'i yang phyir te parārthatvācca śāstrapraṇayanasya he.bi.254kha/72; ta.pa.262kha/994; racanā — dam bcas na yang slu ba'i bsam pas rnam pa gzhan du bstan bcos byed pa srid pa'i phyir ro// visaṃvādanābhiprāyasyānyathā pratijñāyā'pyanyathā śāstraracanāsambhavāt ta.pa.134ka/3
  3. karmāntaḥ — 'byor pa phun sum tshogs shingrlabs che la rnam pa sna tshogs byed pa dang paryāptavibhavasya…vividhavipulakarmāntasya jā.mā.24ka/27; kāraḥ — theg gsum pa dang byed gsum la/ /mos pa rnams kyi dbang byas nas// adhikṛtya triyānikān kāratrayādhimuktāṃśca ra.vi.83kha/17; vyavasāyaḥ — de bas na nga sbyin pa chen po byed pa la khyed kyis gegs bya ba mi rigs so// tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.11ka/11; yatnaḥ — lta la sogs pa byed pa ni/ /rang 'byung nyid du mi rung ngo// darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate sū.a.236kha/149; prayatnaḥ — byed pa dang bcas pa'i byed pa de yang rang byung ba glo bur ba'am de'i rkyen can zhig tu 'gyur grang na saprayatnasya vā punarasau prayatnaḥ svayaṃbhūrvā bhavedākasmikaḥ tatpratyayo vā sū.vyā.238kha/151; spandaḥ — 'bras bu med pa'i byed spong bas// niṣphalaspandavarjanāt śi.sa.67ka/66
  4. = lag pa karaḥ, hastaḥ — lag pa byed pa spyod pa dangrnam grangs kyi tshig hastaḥ karaḥ pāṇiḥ…paryāyavācakāḥ śabdāḥ la.a.132ka/78;
  • pā.
  1. kāritram — byed pa la ni gang gnas pa/ /de ni da lta ba ru brjod/ /byed pa zhig la 'das pa ste/ /de ma thob pa ma 'ongs pa// kāritre vartate yo hi vartamānaḥ sa ucyate kāritrāt pracyuto'tītastadaprāptastvanāgataḥ ta.sa.65kha/617; 'di ni byed pa'i mtshan nyid yin// idaṃ kāritralakṣaṇam abhi.a.7kha/4.28; rang gi bdag nyid la byed par rigs pa yang ma yin te/ rang gi bdag nyid la byed pa 'gal ba'i phyir na ca svātmanaḥ karaṇaṃ yuktam; svātmani kāritravirodhāt ta.pa.251ka/975
  2. kāraṇam — byed pa'i rgyu kāraṇahetuḥ la.a.88kha/35; bya ba byed pa'i rigs pa dang kāryakāraṇayuktyā śrā.bhū.76ka/196
  3. karaṇam i. kārakabhedaḥ — byed pa po dang byed pa dag la gsum pa'o// kartṛkaraṇayostṛtīyā pra.a.14kha/16; byed pa'i rnam par dbye ba karaṇavibhaktiḥ ta.pa.4ka/453 ii. kālaviśeṣaḥ — bgrod pa 'gro ba'i dbang gis chu srin la sogs pa la nor dang karka Ta la sogs pa la bu lon du 'gyur ro// gzhan du byed pa la brjod pa'i cho gas ni nyin zhag so so dag pa med do// makarādau dhanaṃ karkaṭādau ṛṇaṃ bhavatīti ayanagativaśāt pratyahaṃ śuddhirnānyathā karaṇoktavidhinā vi.pra.179ka/1.34
  4. kārakaḥ, kartrādayaḥ ma.vyu.4733 (73kha)
  5. bhāvanā — ngo bo nyid kyis don grub na/ /nges par sbyor dang byed pa dang/ /khams don sgrub pa brjod pa dang/ /'khrul 'khor la gnas sogs mi 'gyur// niyogo bhāvanā dhātorartho vidhiritīritāḥ yantrārūḍhādayo na syuḥ svabhāvādarthasādhanāḥ pra.a.6kha/8;

{{#arraymap:byed pa

|; |@@@ | | }}