dmigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:04, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dmigs pa
* saṃ.
  1. ālambanam i. = gzhi āśrayaḥ — dad pa'i dbang po'i gzhi ni byang chub ste/ dmigs pa zhes bya ba'i don to// śraddhendriyasya bodhiḥ padam, ālambanamityarthaḥ sū.vyā.227kha/138; gsung rab las ni gzhi zhes bya ba'i sgra ngo bo nyid dang dmigs pa dang kun tu sbyar bar bya ba dang rgyu dang yongs su gzung ba dang don lnga yin par snang ste pravacane hi vastuśabdaḥ pañcasvartheṣu dṛśyate— svabhāve, ālambane, saṃyojanīye, hetau, parigrahe ca abhi.sphu.18kha/27; lus ni blo'i rten ma yin no// lus ni bde ba la sogs pa'i dmigs pa nyid yin te/ na dehāśrayā buddhiḥ ālambanameva dehaḥ sukhādīnām pra.a.77ka/84; da ni 'dod pa'i lha'i dmigs pa mdor bsdus pas gsungs te idānīmiṣṭadevatālambanamucyate saṃkṣepataḥ vi.pra.109ka/3.35; de nas stong pa nyid la dmigs pa byas nas lha rdzogs par bya ba'i don du tataḥ śūnyatālambanaṃ kṛtvā devatāniṣpādanaṃ prati vi.pra.109ka/3.35; sangs rgyas la dmigs bsgom pa yis/ /mtshan mo gnyid du yang dag song// buddhālambanabhāvena niśi nidrāṃ samāyayau a. ka.187ka/21.34; ārambaṇam — sems kyi dmigs pa thams cad dang yang bral la/ sems can thams cad kyi sems kyi spyod pa dang bsam pa yang rab tu shes so// sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānāti ra.vyā.87kha/25; ālambaḥ — mi sdug ma chags sa bcu dang/ /dmigs pa 'dod snang mis skyed do// alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā abhi.ko.19ka/6.11; lambanam—mi sdug pa ni kha dog dang dbyibs kyi bye brag la dmigs pa'i phyir rnam par rtog pa 'dren par byed do// aśubhā tu yatra (?varṇa)saṃsthānaviśeṣalambanatvād vitarkamāvahati abhi. bhā.9ka/895; avalambanam — gang gi tshe phyi'i dngos po dmigs pa'i shes pa dang dus mnyam du bde ba la sogs pa nyams su myong ba/de'i tshe gang gis na don gcig la rten pa'i shes pas rig par bya bar 'gyur yadā bāhyavastvavalambanajñānasamakālaṃ sukhādayo'nubhūyante; tadā katamenaikārthāśrayiṇā jñānena vedyeran ta.pa.19ka/484; de la khyed nus pa so sor nges pa la dmigs pa nyid skyabs yin te tatra ca bhavataḥ śaktipratiniyamāvalambanameva śaraṇam vā.ṭī.95kha/55
  2. = 'thob pa upalabdhiḥ, prāptiḥ — khu ba 'pho ba las bde ba la dmigs pa ni phra mo'i rnal 'byor te śukracyavanāt sukhopalabdhiḥ sūkṣmayogaḥ vi.pra.62ka/4.110; dgag par bya ba dang 'gal ba gang yin pa des khyab par bya ba'i chos gzhan dmigs pa ste pratiṣedhyasya yad viruddhaṃ tena vyāptasya dharmāntarasya upalabdhiḥ nyā.ṭī. 56kha/131; upalambhaḥ — de ni res 'ga' dmigs pa'i phyir/ /mi rtag nyes pa'i rten phyir dang// kadācidupalambhāt tadadhruvaṃ doṣaniḥśrayāt pra.vā.114ka/1.178; upalambhanam — sa la sogs pa'i ming ni de'i tshogs la yin te/ sa la sogs pa gzhan du dmigs pa med pa'i phyir ro// tatsamudāye pṛthivyādisaṃjñā pṛthivyādīnāmanyathopalambhanābhāvāt pra.a.47kha/54
  3. = shes pa upalabdhiḥ — dmigs pa ni shes pa'o//…dmigs pa'i mtshan nyid du gyur pa ni snang ba zhes bya ba'i don to// upalabdhirjñānam…upalabdhilakṣaṇaprāpto dṛśya ityarthaḥ nyā.ṭī.49kha/101; dmigs pa zhes bya ba ni blos rtogs pa yin upalabdhirhi nāma buddhyā pratipattiḥ sū.vyā. 237ka/149; rig pa dang dmigs pa dang don (rtogs pa dang )rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no// vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686; upalambhaḥ — des dben pa'i sa phyogs dmigs pa bum pa med pa bzhin du ghaṭābhāva iva tadviviktapradeśopalambhāt ta.pa.232ka/934; yod pa dmigs pa ste/ rtogs pa vidyamānasyopalambhaḥ adhigamaḥ ta.pa. 258kha/233; upalambhanam — gzugs sogs las ni tha dad par/ /'byung ba dmigs par ga la yod// rūpādivyatirekeṇa kuto bhūtopalambhanam pra.a.47ka/54; de dmigs pa ni yongs su shes pa'o// tasyopalambhanaṃ parijñānam ta.pa.155kha/764
  4. = dmigs pa nyid ālambanatā — gzugs la sogs pa la dmigs pa dang rūpādyālambanatayā abhi.sa.bhā.62kha/85; tha dad snang ba'i blo rnams ni/ /dmigs pa gcig par ji ltar 'gyur/ /zhe na bhinnābhānāṃ matīnāṃ cedekālambanatā katham ta.sa.92ka/830;
  • pā.
  1. ālambanam i. ālambanapratyayaḥ — rkyen ni bzhi po dag tu gsungs/… /dmigs pa chos rnams thams cad do// catvāraḥ pratyayā uktāḥ…ālambanaṃ sarvadharmāḥ abhi.ko.6kha/2.62, dra. dmigs pa'i rkyen/ ii. ānuttaryabhedaḥ, dra. dmigs pa bla na med pa nyid/ iii. smṛtyupasthānabhedaḥ, dra. dmigs pa'i dran pa nye bar gzhag pa/ iv. abhisamayabhedaḥ, dra. dmigs pa'i mngon par rtogs pa ālambanābhisamayaḥ; ālambaḥ — de ltar bden pa mngon rtogs 'di/ /sems bcu drug go rnam gsum ste/ /mthong dmigs bya ba zhes bya 'o// iti ṣoḍaśacitto'yaṃ satyābhisamayastridhā darśanālambakāryākhyaḥ abhi.ko.19kha/6. 27 v. samādherālambanam — spyad pa rnam par sbyong ba'i dmigs pa gang zhe na/ 'di lta ste/ mi sdug pa dang byams pa dangdbugs rngub pa dang dbugs 'byung ba dran pa'o// caritaviśodhanamālambanaṃ katamat? tadyathā—aśubhā, maitrī… ānāpānasmṛtiśca śrā.bhū.79ka/202; ting nge 'dzin gyi dmigs pa ste rus pa'i rus gong la sogs pa'o// samādherālambanamasthisaṅkalādi abhi. sphu.10kha/583 vi. jñānasyālambanam — gang la blos phyi rol gyi bum pa snyam pa der yang bum pa nyid dmigs pa ni ma yin te/ 'on kyang phyi rol yul nyid yin no// yatrāpi bahirghaṭa iti buddhistatrāpi na ghaṭa evālambanam api tu bahirviṣaya eva pra.a.40kha/371; de'i rnam par 'jog par nus pa ni myong ba'i dmigs pa yin la tadākārādhānasamarthaṃ saṃvedanasyālambanam pra.a. 104ka/441; yul dang dus gzhan bdag nyid kyis/ /phyi rol rnam kun dmigs pa yin// sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam ta.pa.179kha/820; don dam par phyi rol gyi dmigs pa ma grub kyi bāhyamālambanamasiddhaṃ paramārthataḥ pra.a.42ka/373; rten ni mig la sogs pa'o/ /dmigs pa ni gzugs la sogs pa yin no// āśrayaścakṣurādiḥ, ālambanaṃ rūpādikam abhi. bhā.89kha/297; yul dang dmigs pa dag la bye brag ci yod ce na/ gang la gang zhig byed pa de ni yul yin la/ /gang zhig sems dang sems las byung ba rnams kyis 'dzin pa de ni dmigs pa yin no// kaḥ punarviṣayālambanayorviśeṣaḥ? yasmin yasya kāritraṃ sa tasya viṣayaḥ yaccittacaittairgṛhyate tadālambanam abhi.bhā.40ka/80; dmigs pa yod pa las sems 'byung bar 'gyur ro// ālambane sati cittamutpadyate śi.sa.131kha/127
  2. nidhyaptiḥ — sngags dmigs pa yi lus kyis ni/ /ngag dang yid la bskul byas pas/…sems kyi dmigs pa bdag med pa// mantranidhyaptikāyena vācā manasi coditaḥ …cittanidhyaptinairātmyam gu.sa.98kha/18;
  1. upalabdhaḥ — de rab rib can gyis dmigs pa'i skra shad la sogs pa don med pa las khyad par yod pa ga la 'gyur kutastasyānarthāt taimirikopalabdhakeśāderviśeṣaḥ pra.a.23kha/27; samupalabdhaḥ — lung thams cad la'ang so sor nges pa'i lung gi don gyi nang gi bye brag gi rnam par dbye ba dmigs pa nima yin no// na hi pratiniyatāgamārthāvāntaravibhāgāḥ sarvāgameṣvapi samupalabdhāḥ pra.a.8kha/10; ālambitaḥ — gal te gang zhig gang sgra'i snga na med pa la dmigs pa des sgra kho na la dmigs pa yin gyi/ snga na med pa la ni ma yin na yaḥ śabdasya prāgabhāvamālambate, śabda eva tenālambito bhavati, na prāgabhāvaḥ abhi. sphu.119ka/815; vṛttaḥ — de lta'ang rang gi mtshan nyid 'di/ /brjod bya min par gong du bsgrubs/ /de la dmigs pa'i shes pa yang/ /rtog pa med pa nyid du nges// tathā cāvācyamevedaṃ sādhitaṃ prāk svalakṣaṇam tasmin vṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam ta.sa.47kha/473
  2. upalabhyamānaḥ — gang du gang zhig dmigs na gang zhig nges par dmigs par 'gyur ba/ de ni de dang 'brel ba yin te yatra yasminnupalabhyamāne niyamena yasyopalabdhiḥ, sa tatsaṃsṛṣṭaḥ he.bi.248kha/65.

{{#arraymap:dmigs pa

|; |@@@ | | }}