rnam par blta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:23, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rnam par blta ba
* kri. ākārayati — rnam par grol ba'i lam rnams ni ci rigs par sa gong ma la zhi ba dang gya nom pa dang nges par 'byung ba'i rnam par blta'o// vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/977;
  • saṃ.
  1. vilokanam — dge slongkun kyangsangs rgyas kyi phyogs rnam par blta ba la mthu yod pa sarve ca te bhikṣavaḥ…buddhadigvilokanasamarthāḥ ga.vyū.315ka/37; khang bzang nang du son zhing rnam par blta ba'i ro las bzhin gyi chu skyes dud// harmyotsaṅgagatā vilokanarasānnamrānanāmbhoruhā a.ka.193kha/82.19; vyavalokanam — byang chub sems dpa'i rnam par thar pa byang chub sems dpa'i ting nge 'dzin rgya mtsho'i tshul thams cad la rnam par blta ba'i yul thob pa sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī ga.vyū.225kha/305
  2. vilokitam — dge slong dag de ltar byang chub sems dpa' dga' ldan gyi gnas dam pa na 'dug pa ni rnam par blta ba chen po bzhi la rnam par lta ste iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma la.vi.12kha/14;

{{#arraymap:rnam par blta ba

|; |@@@ | | }}