sems can

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:36, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sems can
* saṃ. sattvaḥ — sems can'gro ba drug tu skyes pa sattvāḥ…ṣaṭsu gatiṣūpapannāḥ sa.pu.129kha/205; 'dzam bu'i gling pa'i sems can jāmbūdvīpakāḥ sattvāḥ rā.pa.244ka/142; cetanaḥ — srog can sems can skye ldan dang/ /skye bo skye dgu lus can no// prāṇī tu cetano janmī jantujanyuśarīriṇaḥ a.ko.138kha/1.4.31; cetatīti cetanaḥ citī saṃjñāne a.vi.1.4.31; janaḥ — sems can mi srun durjanān bo.a.10kha/5.12; bhūtam — sems can kun la gnas pa ste/ /rigs kyi sa ni rtog pa spangs// āśritā sarvabhūteṣu gotrabhūstarkavarjitā la.a.159kha/108; caitanyam — de'i phyir rdul dang mun pa dang snying stobs rnams dang/ sems can rnams phan tshun tha dad par khas blangs pa rgyu mtshan med pa kho nar 'gyur ba dang tataśca sattvarajastamasāṃ caitanyānāṃ ca parasparaṃ bhedābhyupagamo nirnibandhana eva syāt ta.pa.152ka/29

{{#arraymap:sems can

|; |@@@ | | }}