Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
((by SublimeText.Mediawiker))
Line 1: Line 1:
 
 
* kri. manyate — dūtena kālamārocayati <br> samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati [[bcom ldan 'das kyis dgongs pa]] bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n
 
* kri. manyate — dūtena kālamārocayati <br> samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati [[bcom ldan 'das kyis dgongs pa]] bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n
 
* saṃ. 1. = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} [[blo gros]] buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14 5. sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = [[dgos pa]] prayojanam — {sangs rgyas spyan la sogs pa yis/} [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca <br> ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80. \n\n
 
* saṃ. 1. = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} [[blo gros]] buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14 5. sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = [[dgos pa]] prayojanam — {sangs rgyas spyan la sogs pa yis/} [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca <br> ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80. \n\n
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.

Revision as of 13:36, 6 July 2021

  • kri. manyate — dūtena kālamārocayati
    samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati bcom ldan 'das kyis dgongs pa bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n
  • saṃ. 1. = bsam pa abhiprāyaḥ dgongs pa'i don abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} blo gros buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14 5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = dgos pa prayojanam — {sangs rgyas spyan la sogs pa yis/} de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca
    ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80. \n\n
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.