Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
((by SublimeText.Mediawiker))
Line 2: Line 2:
 
* saṃ.
 
* saṃ.
 
:# = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903
 
:# = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903
:# = {sems/} [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
+
:# = sems/ [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
:# = {blo/} [[blo gros]] buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
+
:# = blo/ [[blo gros]] buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
 
:# āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14
 
:# āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14
 
:# sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206.
 
:# sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206.
 
:# (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
 
:# (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
 
:# = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
 
:# = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
:# = [[dgos pa]] prayojanam — {sangs rgyas spyan la sogs pa yis/} [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca <br> ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
+
:# = [[dgos pa]] prayojanam — sangs rgyas spyan la sogs pa yis/ [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca <br> ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
 
:# ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
 
:# ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
 
:# smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80.
 
:# smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80.
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
 +
 +
 +
dgyes pa|
 +
* kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
 +
* saṃ.
 +
:# = dga' ba/ [[bde ba]] ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — [[gang dag bde bas thub rnams dgyes 'gyur]] yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — [[mi dgyes pa]] adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — [[de dag dga' bas thub pa kun dgyes shing]] tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ [[khyod kyi sras po zhig bltam mo]] deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
 +
:# ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; [[dgyes pa'i cho ga mkhyen pa]] ratividhijñā la.vi.106ka/153; [[dgyes rol]] ratikrīḍā ra.vi.118kha/88
 +
:# priyatā — [[yon tan la dgyes pa]] guṇapriyatā jā.mā.258/150; kāmatā — [[phan par dgyes pa]] arthakāmatā śa.bu.104
 +
:# = [[kye]] he — [[dgyes pa'i rdo rje]] hevajraḥ ka.ta.3638
 +
:# (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub [[pa'i dbang phyug la phyag 'tshal nas]] śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180
 +
* vi. kāntaḥ — [['phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa]] āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — [[chos la dgyes pa]] dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — [[dgyes par mdzod cig]] kriyatām īpsitam a.ka.3.107
 +
* bhū.kā.kṛ. tuṣṭaḥ — lha rnams rtag tu dgyes pa yis/ [[dngos grub 'bras bu de la stsol]] devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — [[dgyes pa'i thugs]] hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — [[rab tu dgyes pa]] pramuditaḥ lo.ko.428; rataḥ — [['byung po kun phan la dgyes pa]] sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — [[dgon par dgyes pas]] araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.

Revision as of 13:42, 6 July 2021

  • kri. manyate — dūtena kālamārocayati
    samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati bcom ldan 'das kyis dgongs pa bhagavān saṃlakṣayati vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ dgongs pa'i don abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca
    ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.


dgyes pa|

  • kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
  • saṃ.
  1. = dga' ba/ bde ba ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — gang dag bde bas thub rnams dgyes 'gyur yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — mi dgyes pa adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — de dag dga' bas thub pa kun dgyes shing tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ khyod kyi sras po zhig bltam mo deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
  2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; dgyes pa'i cho ga mkhyen pa ratividhijñā la.vi.106ka/153; dgyes rol ratikrīḍā ra.vi.118kha/88
  3. priyatā — yon tan la dgyes pa guṇapriyatā jā.mā.258/150; kāmatā — phan par dgyes pa arthakāmatā śa.bu.104
  4. = kye he — dgyes pa'i rdo rje hevajraḥ ka.ta.3638
  5. (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub pa'i dbang phyug la phyag 'tshal nas śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180