Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
((by SublimeText.Mediawiker))
 
(25 intermediate revisions by the same user not shown)
Line 1: Line 1:
=== dgongs pa ===
+
== dgongs pa ==
<pre>
+
 
dgongs pa|• kri. manyate — dūtena kālamārocayati \n samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati {bcom ldan 'das kyis dgongs pa} bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n• saṃ. 1. = {bsam pa} abhiprāyaḥ {dgongs pa'i don} abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — {dgongs pa'i 'grel pa} tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; {dgongs pa gcig pa'i sbyor ba} ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; {dgongs pa gcig pa} ekībhāvaḥ a.ka.7.64; matam — {thub pa'i dgongs pa'i rgyan} munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} {yid} cittam — {dgongs pa bskyed pa'i mod la} sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} {blo gros} buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} {gting dang pha rol med brtags na} yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — {dgongs pa dag pa} āśayaśuddhiḥ śa.bu.14; = {sems dang sems las byung ba'i tshogs} śa.ṭī.14 5. sandhyā — {dgongs pa'i skad} sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — {dgongs pa'i skad kyi 'grel pa} sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — {dgongs pa bzhi} catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = {'dod pa} manorathaḥ — {dgongs pa rdzogs pa} pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = {dgos pa} prayojanam — {sangs rgyas spyan la sogs pa yis/} {de bas dgongs pa yod ma yin} buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca \n ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; {khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags} ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; {dgongs pa ni yul la 'dod pa'o} śa.ṭī.80. \n\n• bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
+
* kri.  
</pre>
+
** manyate —  
* kri. manyate — dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati [[bcom ldan 'das kyis dgongs pa]] bhagavān saṃlakṣayati vi.va.140ka/2.86;
+
**: dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti  
* saṃ.
+
**:: ''a.śa.6ka/5'';  
:# = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903
+
** saṃlakṣayati
:# = sems/ [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
+
**: [[bcom ldan 'das kyis dgongs pa]]  
:# = blo/ [[blo gros]] buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
+
**: bhagavān saṃlakṣayati  
:# āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14
+
**:: ''vi.va.140ka/2.86'';  
:# sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206.
+
* saṃ.  
:# (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
+
# = [[bsam pa]] abhiprāyaḥ  
:# = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
+
#: [[dgongs pa'i don]]  
:# = [[dgos pa]] prayojanam — sangs rgyas spyan la sogs pa yis/ [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
+
#: abhiprāyārthaḥ  
:# ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
+
#:: ''sū.a.152ka/36'';  
:# smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80.
+
#: kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā  
 +
#:: ''sū.a.175ka/69'';  
 +
## sandhiḥ —  
 +
##: sandhirabhiprāyaḥ  
 +
##:: ''yo.ra./145'';  
 +
##: gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam  
 +
##:: ''sū.a.250ka/168'';  
 +
## abhisandhiḥ —  
 +
##: tatrābhisandhiṃ darśayati  
 +
##:: ''sū.a.188ka/85'';  
 +
## anusandhiḥ —  
 +
##: āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ  
 +
##:: ''sū.a.164kha/56'';  
 +
## tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903  
 +
# = [[sems]]/ [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106  
 +
# = [[blo]]/ [[blo gros]] buddhiḥ — [[gang tshe khyod kyi dgongs pa'i dkyel]]/ [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35  
 +
# āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14  
 +
# sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206.  
 +
# (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114  
 +
# = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26  
 +
# = [[dgos pa]] prayojanam — [[sangs rgyas spyan la sogs pa yis]]/ [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152  
 +
# ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62  
 +
# smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80.  
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
  
  
=== dgyes pa ===
 
<pre>
 
dgyes pa|• kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27 \n\n• saṃ. 1. = {dga' ba/} {bde ba} ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — {gang dag bde bas thub rnams dgyes 'gyur} yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ \n\n syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — {mi dgyes pa} adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam \n āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — {de dag dga' bas thub pa kun dgyes shing} tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — {lha dgyes pa bskyed du gsol/} {khyod kyi sras po zhig bltam mo} deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81 2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; {dgyes pa'i cho ga mkhyen pa} ratividhijñā la.vi.106ka/153; {dgyes rol} ratikrīḍā ra.vi.118kha/88 3. priyatā — {yon tan la dgyes pa} guṇapriyatā jā.mā.258/150; kāmatā — {phan par dgyes pa} arthakāmatā śa.bu.104 4. = {kye} he — {dgyes pa'i rdo rje} hevajraḥ ka.ta.3638 5. (nā.) nandaḥ, śākyādhipaḥ — {shA kya'i bdag po dgyes pa/thub} {pa'i dbang phyug la phyag 'tshal nas} śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180 \n\n• vi. kāntaḥ — {'phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa} āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — {chos la dgyes pa} dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — {dgyes par mdzod cig} kriyatām īpsitam a.ka.3.107 \n\n• bhū.kā.kṛ. tuṣṭaḥ — {lha rnams rtag tu dgyes pa yis/} {dngos grub 'bras bu de la stsol} devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — {dgyes pa'i thugs} hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — {rab tu dgyes pa} pramuditaḥ lo.ko.428; rataḥ — {'byung po kun phan la dgyes pa} sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — {dgon par dgyes pas} araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.
 
</pre>
 
* kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
 
* saṃ.
 
:# = dga' ba/ [[bde ba]] ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — [[gang dag bde bas thub rnams dgyes 'gyur]] yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — [[mi dgyes pa]] adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — [[de dag dga' bas thub pa kun dgyes shing]] tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ [[khyod kyi sras po zhig bltam mo]] deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
 
:# ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; [[dgyes pa'i cho ga mkhyen pa]] ratividhijñā la.vi.106ka/153; [[dgyes rol]] ratikrīḍā ra.vi.118kha/88
 
:# priyatā — [[yon tan la dgyes pa]] guṇapriyatā jā.mā.258/150; kāmatā — [[phan par dgyes pa]] arthakāmatā śa.bu.104
 
:# = [[kye]] he — [[dgyes pa'i rdo rje]] hevajraḥ ka.ta.3638
 
:# (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub [[pa'i dbang phyug la phyag 'tshal nas]] śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180
 
* vi. kāntaḥ — [['phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa]] āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — [[chos la dgyes pa]] dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — [[dgyes par mdzod cig]] kriyatām īpsitam a.ka.3.107
 
* bhū.kā.kṛ. tuṣṭaḥ — lha rnams rtag tu dgyes pa yis/ [[dngos grub 'bras bu de la stsol]] devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — [[dgyes pa'i thugs]] hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — [[rab tu dgyes pa]] pramuditaḥ lo.ko.428; rataḥ — [['byung po kun phan la dgyes pa]] sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — [[dgon par dgyes pas]] araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.
 
  
  
=== bgos pa ===
 
<pre>
 
bgos pa|• kri. 1. ({bgod pa} ityasya bhūta.) abhājayat, dra. {bgo ba} bhājayāmi vi.va.201ka/1.75 2. ({bgo ba} ityasya bhūta.) \ni. nyavāsayat, dra. {smad g}.{yogs mi bgo ba} na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 \nii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125 \n\n• bhū.kā.kṛ. 1. bhājitaḥ — {bram zes phung por byas te bgos pa} brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; {lan bdun gyi bar du bgos} yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — {bgos pa min pa'i nor} avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — {drug cu rtsa lngas bgos thob pa} pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka; 2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — {dngul gyi go cha bgos} āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — {go cha bgos pa} sannāhasannaddhaḥ śi.sa.153ka/147.
 
</pre>
 
* kri.
 
:# ([[bgod pa]] ityasya bhūta.) abhājayat, dra. [[bgo ba]] bhājayāmi vi.va.201ka/1.75
 
:# ([[bgo ba]] ityasya bhūta.) i. nyavāsayat, dra. [[smad g.yogs mi bgo ba]] na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 ii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125
 
* bhū.kā.kṛ.
 
:# bhājitaḥ — [[bram zes phung por byas te bgos pa]] brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; [[lan bdun gyi bar du bgos]] yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — [[bgos pa min pa'i nor]] avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — [[drug cu rtsa lngas bgos thob pa]] pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka;
 
:# prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — [[dngul gyi go cha bgos]] āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — [[go cha bgos pa]] sannāhasannaddhaḥ śi.sa.153ka/147.
 
  
  
=== spros pa ===
 
<pre>
 
spros pa|• kri. (avi., saka.) pratanyate — {'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so//} asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67; \n\n• saṃ. 1. prapañcaḥ—{gang gis rten cing 'brel bar byung /}…/{spros pa nyer zhi zhi bstan pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa ma.kā.1ka/1.2; {thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags} anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; {spros pa dang srid par 'dren pa chad pa} chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69 2. = {rgyas pa} prapañcaḥ — {spros pas 'jigs phyir dbye ba ni/} /{mtha' dag brjod par mi 'dod de//} na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ \n kā.ā.335kha/3.38; {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; vyāsaḥ — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67; prapañcanā — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g}.{yo ba'am spros pa ma mchis te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21 3. sargaḥ, sṛṣṭiḥ — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed po la ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140 4. utsarjanam—{drang ba'i don gyis ni/} {phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o//} bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113 4. racanā—{'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te} tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3; \n\n• bhū.kā.kṛ. prapañcitaḥ — {mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te} nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — {grogs po dga' bas khyod kyi mngon 'dod 'di/} /{yon tan mthu dag mtshungs pa'i gnas la spros//} diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ \n a.ka.300ka/108.75; {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — {spros pa'i rgyal ba de rnams la 'chod pa'i don du} teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — {de nas de yis bdud rtsi'i char/} /{spros pas gdengs can thams cad ni/} /{gdengs ka'i nor bu'i 'od rgyas pa'i/} /{snang ba dang ldan rab tu langs//} tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ \n sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ \n\n a.ka.313ka/108.201; utsṛṣṭaḥ — {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90.
 
</pre>
 
  
* kri. (avi., saka.) pratanyate — 'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so// asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67;
+
 
* saṃ.
+
# = [[nor]] vittam, dhanam—[[gang zhig gzhan gyi 'byor ba dug]]/ /[[gzhan gyi bud med ma dang ni]]/ /[[gzhan 'tshe bdag nyid 'tshe ba nyid]]/ /[[de dag phyogs ni gnod pa med]]// paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ  parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ  a.ka.67kha/6.172; riktham — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu  hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api  a.ko.400ka/2.9.90; ricyate putrādinā niḥsāryata iti riktham  ricir virecane a.vi.2.9.90; sampad — [[gang zhig gzhan 'byor khro de la]]/ /[[byang chub sems ni ga la yod]]// bodhicittaṃ kutastasya yo'nyasampadi kupyati  bo.a.17kha/6.83; sampattiḥ — [['byor pa'i dus na rgud pa'i dus na'ang 'di]]/ /[[nyon mongs sdug bsngal dag gis 'jigs pa med]]// kleśācca duḥkhācca bibheti nāsau sampattikāle'tha vipattikāle  sū.a.142ka/19; [[mi khom pa brgyad spangs pa ni dal ba 'byor pa'o]]// [[tshogs pa]] aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; svam — [[byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o]]// bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a.sā.453kha/256
:# prapañcaḥ—gang gis rten cing 'brel bar byung //spros pa nyer zhi zhi bstan pa// yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam. deśayāmāsa ma.kā.1ka/1.2; [[thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags]] anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; [[spros pa dang srid par 'dren pa chad pa]] chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69
+
# vibhavaḥ — [[da ni rgyal po sdig can 'di'i 'byor ba ston to]]// idānīmayaṃ kalirājo vibhavaṃ darśayati vi.va.144ka/1.32; bhūtiḥ [[skye bo dam pa 'dod pa'i lam la brten]]/ /[[lam der song na 'byor pa rjes su 'brang]]// bhajasva mārgaṃ sujanābhipannaṃ tena prayāntamanuyāti bhūtiḥ  jā.mā.145ka/168; [[dug sel ba la 'byor pa ste]]/ [[nus pa'i mthu yod pa zhes bya ba'i tha tshig go]]// viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; vibhūtiḥ — [[gang du sangs rgyas bcom ldan 'das kyis sangs rgyas kyi zhing gi 'byor ba bsngags pa lta bu'o]]// yatra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.vyā.186ka/81; samṛddhiḥ — [[lha dang mi yi nang dag tu]]/ /[[bdag gi 'byor pa mthong nas ni]]// samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca  vi.va.202ka/1.76; [[ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta]] kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; abhyudayaḥ [[de yi nor ni bdag dang gzhan dag gi]]/ /[['byor pa thob pas don dang mthun par gyur]]// parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ  jā.mā.22ka/24; vṛddhiḥ — [[bu 'byor pa'am]]…[[nor 'byor pa'am 'bru 'byor pa mthong na]] putravṛddhiṃ…dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā bo.bhū.116ka/149
:# = [[rgyas pa]] prapañcaḥ spros pas 'jigs phyir dbye ba ni/ /mtha' dag brjod par mi 'dod de// na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ. .ā.335kha/3.38; de yi spros pa mtha' dag ni/ /sdeb sbyor gzhung du nges par bstan// chandovicityāṃ sakalastatprapañco nidarśitaḥ. .ā.318kha/1.12; vyāsaḥ zab gsal gnyis ka'i don ldan dang / /bsdus dang spros pa dang ldan pa// gūḍhottānobhayārthāni samāsavyāsavanti ca śa.bu.112kha/67; prapañcanā — [[rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g]].[[yo ba'am spros pa ma mchis te]] na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21
+
# = [['byor pa nyid]] i. vibhutvam — [[nyan thos rnams kyi 'byor pas ni]]/ /[['jig rten pa ni zil gyis gnon]]// śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate  sū.a.157ka/43; vaibhavam — [[legs byas rigs par gcig gis der]]/ /[[bde bar gshegs pa'i sku gzugs byas]]/ /[['byor pa rgya che'i gtsug lag khang]]/ /[[sa yi rgyan ni gzhan gyis so]]// sugatapratimāṃ cakre tatraikaḥ sukṛtocitām  vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ  a.ka.178ka/20.28 ii. aupayikam — [[grags pa ni 'byor pa ste]]/ [[don grags pa nyid kyis 'don pa'i phyir ro]]// prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.vyā.182ka/77
:# sargaḥ, sṛṣṭiḥ mkha' lding zas su bdag spros dang por grub/ /'di la byed po la ni ci zhig bya// tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ. a.ka.307ka/108.140
+
# sāmagrī, kāraṇasākalyam [[dang por 'byor pa brtags nas ni]]/ /[[brtsam mam yang na mi brtsam bya]]// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā  bo.a.22ka/7.47
:# utsarjanam—drang ba'i don gyis ni/ phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o// bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113
+
# saṅghaṭanā — [[sngar yang phyi ma'i rang bzhin dang 'byor pa ni rtogs pa ma yin te]]/ na hi pūrvamapi pararūpasaṅghaṭanā pratīyate pra.a.278ka/644; saṅgatiḥ — [[sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o]]// bhūmicaryaha (?layana)yoḥ parikṣepeṇa saṃdhisaṅgatiḥ vi..14kha/16
:# racanā—[['o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te]] tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3;
+
# abhiyogaḥ — [[mi bdag gis ni de yi glu skad thos]]/ /[['dzum zer do shal mdzes pa la reg cing]]/ /[[der smras nyi 'od drag pos gdungs pa la]]/ /[[grogs po glu yi nyams dga' 'byor pa ci]]// tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ  uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ  a.ka.201ka/22.84;  
* bhū.kā.kṛ. prapañcitaḥ — [[mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te]] nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ grogs po dga' bas khyod kyi mngon 'dod 'di/ /yon tan mthu dag mtshungs pa'i gnas la spros// diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ. a.ka.300ka/108.75; de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros// tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — [[spros pa'i rgyal ba de rnams la 'chod pa'i don du]] teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ de nas de yis bdud rtsi'i char/ /spros pas gdengs can thams cad ni/ /gdengs ka'i nor bu'i 'od rgyas pa'i/ /snang ba dang ldan rab tu langs// tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ. sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ a.ka.313ka/108.201; utsṛṣṭaḥ — de nas lha kun gyis spros pa'i/ /rab gsal mig ni rkang drug pas/ /bzhin pad 'thung ldan mi bdag la/ /'phrog byed kyis ni yang dag smras// tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ. pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam a.ka.44ka/4.90.
+
* .  
 +
# ṛkṣaḥ, grahaḥ — [['di lta ste]]/ [[nyi ma dang]] …[['byor pa dang]]…[[gzugs ngan te]]/ [[gza' chen po de dag]] tadyathā—ādityaḥ… ṛkṣaḥ… virūpaśceti  ityete mahāgrahāḥ ma..104kha/13
 +
# bhavaḥ, sārthapatiḥ [[grong khyer slob ma lta bur ni]]/ /[[ded dpon blo+o ldan rnams kyi mchog]]/ /[[rin chen bsags pa'i rgya mtsho ni]]/ /[['byor pa zhes pa byung bar gyur]]// śūrpārakākhye nagare ratnasañcayasāgaraḥ  bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ  a.ka.280kha/36.3
 +
# bhūtiḥ, brāhmaṇaḥ — [[mnyan du yod par bram ze 'byor pa zhes bya ba]] śrāvastyāṃ bhūtirnāma brāhmaṇaḥ a.śa.251kha/231;
 +
* vi.  
 +
# ṛddhaḥ — [[de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor pa dang rgyas pa dang]]… [[rgyal srid byed du 'jug go]]// tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; samṛddhaḥ [['byor ba rnams ni ser sna med]]/…[[yon tan rgyan gyi mchog yin no]]// samṛddhānāmamatsaraḥ…guṇaśobhāvidhiḥ paraḥ jā.mā.32ka/37; sphītaḥ — [[jo bos 'byor pa'i khyim spangs nas]]/ /[[rab tu byung zhes thos nas ni]]// utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila  iti śrutvā jā..106ka/122
 +
# sambhṛtaḥ [[de ltar byas na rung ba ni]]/ /[[mdza' bshes dang nga bral ba rnams]]/ /[[blo gros phun sum tshogs pa khyod]]/ /[[song na 'byor pa mchog tu 'gyur]]// api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā  tattvayā matisampanna bhavetparamasambhṛtam  jā.mā.121kha/140; śliṣṭaḥ — [['byor ba zhes bya ba ni rigs pa'o]]// śliṣṭāmiti yuktām sū.vyā.129kha/1; yuktaḥ ma.vyu.7377 (104kha); saṅghaṭitaḥ — [['on te 'di rang gi rgyu la ma 'byor ba nyid du skyes na]] athāsaṅghaṭita evāsau svahetutaḥ (utpannaḥ) pra.a.278ka/644; dra.— [['dod pa'i yon tan lnga 'byor cing ldan par gyur pa]] pañcabhiḥ kāmaguṇaiḥ samanvitaḥ ma.vyu.7373 (104kha)
 +
# ānucchavikaḥ ma.vyu.2175 (43ka).

Latest revision as of 16:21, 27 July 2021

dgongs pa[edit]

  • kri.
    • manyate —
      dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti
      a.śa.6ka/5;
    • saṃlakṣayati
      bcom ldan 'das kyis dgongs pa
      bhagavān saṃlakṣayati
      vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ
    dgongs pa'i don
    abhiprāyārthaḥ
    sū.a.152ka/36;
    kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā
    sū.a.175ka/69;
    1. sandhiḥ —
      sandhirabhiprāyaḥ
      yo.ra./145;
      gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam
      sū.a.250ka/168;
    2. abhisandhiḥ —
      tatrābhisandhiṃ darśayati
      sū.a.188ka/85;
    3. anusandhiḥ —
      āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ
      sū.a.164kha/56;
    4. tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.





  1. = nor vittam, dhanam—gang zhig gzhan gyi 'byor ba dug/ /gzhan gyi bud med ma dang ni/ /gzhan 'tshe bdag nyid 'tshe ba nyid/ /de dag phyogs ni gnod pa med// paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ a.ka.67kha/6.172; riktham — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api a.ko.400ka/2.9.90; ricyate putrādinā niḥsāryata iti riktham ricir virecane a.vi.2.9.90; sampad — gang zhig gzhan 'byor khro de la/ /byang chub sems ni ga la yod// bodhicittaṃ kutastasya yo'nyasampadi kupyati bo.a.17kha/6.83; sampattiḥ — 'byor pa'i dus na rgud pa'i dus na'ang 'di/ /nyon mongs sdug bsngal dag gis 'jigs pa med// kleśācca duḥkhācca bibheti nāsau sampattikāle'tha vipattikāle sū.a.142ka/19; mi khom pa brgyad spangs pa ni dal ba 'byor pa'o// tshogs pa aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; svam — byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o// bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a.sā.453kha/256
  2. vibhavaḥ — da ni rgyal po sdig can 'di'i 'byor ba ston to// idānīmayaṃ kalirājo vibhavaṃ darśayati vi.va.144ka/1.32; bhūtiḥ — skye bo dam pa 'dod pa'i lam la brten/ /lam der song na 'byor pa rjes su 'brang// bhajasva mārgaṃ sujanābhipannaṃ tena prayāntamanuyāti bhūtiḥ jā.mā.145ka/168; dug sel ba la 'byor pa ste/ nus pa'i mthu yod pa zhes bya ba'i tha tshig go// viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; vibhūtiḥ — gang du sangs rgyas bcom ldan 'das kyis sangs rgyas kyi zhing gi 'byor ba bsngags pa lta bu'o// yatra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.vyā.186ka/81; samṛddhiḥ — lha dang mi yi nang dag tu/ /bdag gi 'byor pa mthong nas ni// samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca vi.va.202ka/1.76; ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; abhyudayaḥ — de yi nor ni bdag dang gzhan dag gi/ /'byor pa thob pas don dang mthun par gyur// parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ jā.mā.22ka/24; vṛddhiḥ — bu 'byor pa'amnor 'byor pa'am 'bru 'byor pa mthong na putravṛddhiṃ…dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā bo.bhū.116ka/149
  3. = 'byor pa nyid i. vibhutvam — nyan thos rnams kyi 'byor pas ni/ /'jig rten pa ni zil gyis gnon// śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate sū.a.157ka/43; vaibhavam — legs byas rigs par gcig gis der/ /bde bar gshegs pa'i sku gzugs byas/ /'byor pa rgya che'i gtsug lag khang/ /sa yi rgyan ni gzhan gyis so// sugatapratimāṃ cakre tatraikaḥ sukṛtocitām vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ a.ka.178ka/20.28 ii. aupayikam — grags pa ni 'byor pa ste/ don grags pa nyid kyis 'don pa'i phyir ro// prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.vyā.182ka/77
  4. sāmagrī, kāraṇasākalyam — dang por 'byor pa brtags nas ni/ /brtsam mam yang na mi brtsam bya// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā bo.a.22ka/7.47
  5. saṅghaṭanā — sngar yang phyi ma'i rang bzhin dang 'byor pa ni rtogs pa ma yin te/ na hi pūrvamapi pararūpasaṅghaṭanā pratīyate pra.a.278ka/644; saṅgatiḥ — sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o// bhūmicaryaha (?layana)yoḥ parikṣepeṇa saṃdhisaṅgatiḥ vi.sū.14kha/16
  6. abhiyogaḥ — mi bdag gis ni de yi glu skad thos/ /'dzum zer do shal mdzes pa la reg cing/ /der smras nyi 'od drag pos gdungs pa la/ /grogs po glu yi nyams dga' 'byor pa ci// tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ a.ka.201ka/22.84;
  • nā.
  1. ṛkṣaḥ, grahaḥ — 'di lta ste/ nyi ma dang'byor pa danggzugs ngan te/ gza' chen po de dag tadyathā—ādityaḥ… ṛkṣaḥ… virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13
  2. bhavaḥ, sārthapatiḥ — grong khyer slob ma lta bur ni/ /ded dpon blo+o ldan rnams kyi mchog/ /rin chen bsags pa'i rgya mtsho ni/ /'byor pa zhes pa byung bar gyur// śūrpārakākhye nagare ratnasañcayasāgaraḥ bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ a.ka.280kha/36.3
  3. bhūtiḥ, brāhmaṇaḥ — mnyan du yod par bram ze 'byor pa zhes bya ba śrāvastyāṃ bhūtirnāma brāhmaṇaḥ a.śa.251kha/231;
  • vi.
  1. ṛddhaḥ — de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor pa dang rgyas pa dangrgyal srid byed du 'jug go// tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; samṛddhaḥ — 'byor ba rnams ni ser sna med/…yon tan rgyan gyi mchog yin no// samṛddhānāmamatsaraḥ…guṇaśobhāvidhiḥ paraḥ jā.mā.32ka/37; sphītaḥ — jo bos 'byor pa'i khyim spangs nas/ /rab tu byung zhes thos nas ni// utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila iti śrutvā jā.mā.106ka/122
  2. sambhṛtaḥ — de ltar byas na rung ba ni/ /mdza' bshes dang nga bral ba rnams/ /blo gros phun sum tshogs pa khyod/ /song na 'byor pa mchog tu 'gyur// api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā tattvayā matisampanna bhavetparamasambhṛtam jā.mā.121kha/140; śliṣṭaḥ — 'byor ba zhes bya ba ni rigs pa'o// śliṣṭāmiti yuktām sū.vyā.129kha/1; yuktaḥ ma.vyu.7377 (104kha); saṅghaṭitaḥ — 'on te 'di rang gi rgyu la ma 'byor ba nyid du skyes na athāsaṅghaṭita evāsau svahetutaḥ (utpannaḥ) pra.a.278ka/644; dra.'dod pa'i yon tan lnga 'byor cing ldan par gyur pa pañcabhiḥ kāmaguṇaiḥ samanvitaḥ ma.vyu.7373 (104kha)
  3. ānucchavikaḥ ma.vyu.2175 (43ka).