Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
((by SublimeText.Mediawiker))
 
(16 intermediate revisions by the same user not shown)
Line 1: Line 1:
=== ka ===
+
== dgongs pa ==
<pre>
 
ka|1.ādyavyañjanavarṇaḥ \n asyoccāraṇasthānam —kaṇṭhaḥ \n = ka (nāgarīvarṇaḥ) — \n{ka ni gang du'ang mi gnas pa'o//} kakāraṃ na kvacit sthitam he.ta.8kha/24; \n{ka ta ka} katakaḥ vi.sū.36kha/46 \n2. = {ka ba} stambhaḥ — \n{ka chen} mahāstambhaḥ bo.a.11kha/5.40 \n3. padāṃśaḥ ({ming cha}) : \n{dpyid ka} grīṣmaḥ (? vasantaḥ) la.a.93ka/40; \n{gdengs ka} phaṇaḥ a.ka.222kha/24.163 \n4. pra. \ni. avasthābodhakaḥ ({shar ka}) — \n{nyi ma shar kar} sūryasya abhyudgamanavelāyām la.vi.11ka/12; \n{'chi ka} —{'chi kar} maraṇāvasthāyām a.sā.322ka/181 \n\nii. samuccayabodhakaḥ \n{gsum ka} — {'di gsum ka yang yod pa ma yin te} na caitat trayamapi pra.a.110ka/117 \n5. kaḥ — \n{ka ni tshangs pa rlung nyi ma/} /{me dang gshin rje bdag nyid dang /} /{gsal ba dang ni 'gro ba la 'o//} śrī.ko.164ka/rā.ko.1 (1. = {tshangs pa} brahmā, 2. = {rlung} vāyuḥ, 3. = {nyi ma} sūryaḥ, 4. = {me} agniḥ, 5. = {gshin rje} yamaḥ, 6. = {bdag nyid} ātmā, 7. = {gsal ba} prakāśaḥ).
 
</pre>
 
# ādyavyañjanavarṇaḥ asyoccāraṇasthānam —kaṇṭhaḥ = ka (nāgarīvarṇaḥ) — {ka ni gang du'ang mi gnas pa'o//} kakāraṃ na kvacit sthitam he.ta.8kha/24; [[ka ta ka]] katakaḥ vi.sū.36kha/46
 
# = [[ka ba]] stambhaḥ — [[ka chen]] mahāstambhaḥ bo.a.11kha/5.40
 
# padāṃśaḥ ([[ming cha]]) : [[dpyid ka]] grīṣmaḥ (? vasantaḥ) la.a.93ka/40; [[gdengs ka]] phaṇaḥ a.ka.222kha/24.163
 
# pra. i. avasthābodhakaḥ ([[shar ka]]) — [[nyi ma shar kar]] sūryasya abhyudgamanavelāyām la.vi.11ka/12; [['chi ka]] —[['chi kar]] maraṇāvasthāyām a.sā.322ka/181 ii. samuccayabodhakaḥ [[gsum ka]] — [['di gsum ka yang yod pa ma yin te]] na caitat trayamapi pra.a.110ka/117
 
# kaḥ — {ka ni tshangs pa rlung nyi ma/} /{me dang gshin rje bdag nyid dang /} /{gsal ba dang ni 'gro ba la 'o//} śrī.ko.164ka/rā.ko.1 (
 
:# = [[tshangs pa]] brahmā,
 
:# = [[rlung]] vāyuḥ,
 
:# = [[nyi ma]] sūryaḥ,
 
:# = [[me]] agniḥ,
 
:# = [[gshin rje]] yamaḥ,
 
:# = [[bdag nyid]] ātmā,
 
:# = [[gsal ba]] prakāśaḥ
 
:).
 
  
 
+
* kri.  
=== dgongs pa ===
+
** manyate —  
<pre>
+
**: dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti  
dgongs pa|• kri. manyate — dūtena kālamārocayati \n samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati {bcom ldan 'das kyis dgongs pa} bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n• saṃ. 1. = {bsam pa} abhiprāyaḥ {dgongs pa'i don} abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — {dgongs pa'i 'grel pa} tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; {dgongs pa gcig pa'i sbyor ba} ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; {dgongs pa gcig pa} ekībhāvaḥ a.ka.7.64; matam — {thub pa'i dgongs pa'i rgyan} munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} {yid} cittam — {dgongs pa bskyed pa'i mod la} sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} {blo gros} buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} {gting dang pha rol med brtags na} yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — {dgongs pa dag pa} āśayaśuddhiḥ śa.bu.14; = {sems dang sems las byung ba'i tshogs} śa.ṭī.14 5. sandhyā — {dgongs pa'i skad} sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — {dgongs pa'i skad kyi 'grel pa} sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — {dgongs pa bzhi} catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = {'dod pa} manorathaḥ — {dgongs pa rdzogs pa} pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = {dgos pa} prayojanam — {sangs rgyas spyan la sogs pa yis/} {de bas dgongs pa yod ma yin} buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca \n ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; {khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags} ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; {dgongs pa ni yul la 'dod pa'o} śa.ṭī.80. \n\n• bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
+
**:: ''a.śa.6ka/5'';  
</pre>
+
** saṃlakṣayati
* kri. manyate — dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati [[bcom ldan 'das kyis dgongs pa]] bhagavān saṃlakṣayati vi.va.140ka/2.86;
+
**: [[bcom ldan 'das kyis dgongs pa]]  
* saṃ.
+
**: bhagavān saṃlakṣayati  
:# = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903
+
**:: ''vi.va.140ka/2.86'';  
:# = sems/ [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
+
* saṃ.  
:# = blo/ [[blo gros]] buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
+
# = [[bsam pa]] abhiprāyaḥ  
:# āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14
+
#: [[dgongs pa'i don]]  
:# sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206.
+
#: abhiprāyārthaḥ  
:# (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
+
#:: ''sū.a.152ka/36'';  
:# = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
+
#: kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā  
:# = [[dgos pa]] prayojanam — sangs rgyas spyan la sogs pa yis/ [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
+
#:: ''sū.a.175ka/69'';  
:# ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
+
## sandhiḥ —  
:# smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80.
+
##: sandhirabhiprāyaḥ  
 +
##:: ''yo.ra./145'';  
 +
##: gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam  
 +
##:: ''sū.a.250ka/168'';  
 +
## abhisandhiḥ —  
 +
##: tatrābhisandhiṃ darśayati  
 +
##:: ''sū.a.188ka/85'';  
 +
## anusandhiḥ —  
 +
##: āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ  
 +
##:: ''sū.a.164kha/56'';  
 +
## tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903  
 +
# = [[sems]]/ [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106  
 +
# = [[blo]]/ [[blo gros]] buddhiḥ — [[gang tshe khyod kyi dgongs pa'i dkyel]]/ [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35  
 +
# āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14  
 +
# sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206.  
 +
# (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114  
 +
# = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26  
 +
# = [[dgos pa]] prayojanam — [[sangs rgyas spyan la sogs pa yis]]/ [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152  
 +
# ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62  
 +
# smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80.  
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
 
* bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
  
  
=== dgyes pa ===
 
<pre>
 
dgyes pa|• kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27 \n\n• saṃ. 1. = {dga' ba/} {bde ba} ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — {gang dag bde bas thub rnams dgyes 'gyur} yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ \n\n syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — {mi dgyes pa} adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam \n āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — {de dag dga' bas thub pa kun dgyes shing} tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — {lha dgyes pa bskyed du gsol/} {khyod kyi sras po zhig bltam mo} deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81 2. ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; {dgyes pa'i cho ga mkhyen pa} ratividhijñā la.vi.106ka/153; {dgyes rol} ratikrīḍā ra.vi.118kha/88 3. priyatā — {yon tan la dgyes pa} guṇapriyatā jā.mā.258/150; kāmatā — {phan par dgyes pa} arthakāmatā śa.bu.104 4. = {kye} he — {dgyes pa'i rdo rje} hevajraḥ ka.ta.3638 5. (nā.) nandaḥ, śākyādhipaḥ — {shA kya'i bdag po dgyes pa/thub} {pa'i dbang phyug la phyag 'tshal nas} śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180 \n\n• vi. kāntaḥ — {'phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa} āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — {chos la dgyes pa} dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — {dgyes par mdzod cig} kriyatām īpsitam a.ka.3.107 \n\n• bhū.kā.kṛ. tuṣṭaḥ — {lha rnams rtag tu dgyes pa yis/} {dngos grub 'bras bu de la stsol} devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — {dgyes pa'i thugs} hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — {rab tu dgyes pa} pramuditaḥ lo.ko.428; rataḥ — {'byung po kun phan la dgyes pa} sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — {dgon par dgyes pas} araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.
 
</pre>
 
* kri. (aka.; avi.) prasīdati — mano vinodane tasmin yadi deva prasīdati a.ka.30.27
 
* saṃ.
 
:# = dga' ba/ [[bde ba]] ānandaḥ — vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.21.44; harṣaḥ — sa taṃ jagāda… sotkarṣaharṣākulitaṃ kumāram a.ka.22.22; mud — [[gang dag bde bas thub rnams dgyes 'gyur]] yeṣāṃ sukhe yānti mudaṃ munīndrāḥ bo.a.6.122; āmodaḥ — mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syād ānandathurānandaśarmaśātasukhāni ca a.ko.1.4.24, 25; dhṛtiḥ — [[mi dgyes pa]] adhṛtiḥ jā.mā.294/171; prasādaḥ lo.ko.428; prītiḥ, saumanasyam — sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām bo.a.6.123; tatastayoktam āryaputra prītiṃ janaya, prasādamutpādaya a.śa.207kha/191; praṇayaḥ — ayaṃ niyamapraṇayavinayī a.ka.18. 25; tuṣṭiḥ — [[de dag dga' bas thub pa kun dgyes shing]] tattoṣaṇātsarvamunīndratuṣṭiḥ bo.a.6.122; diṣṭiḥ — lha dgyes pa bskyed du gsol/ [[khyod kyi sras po zhig bltam mo]] deva diṣṭayā vardhase putraste jāta iti vi.va.207kha/1.81
 
:# ratiḥ, kāmaḥ — tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati la.vi.71kha/96; [[dgyes pa'i cho ga mkhyen pa]] ratividhijñā la.vi.106ka/153; [[dgyes rol]] ratikrīḍā ra.vi.118kha/88
 
:# priyatā — [[yon tan la dgyes pa]] guṇapriyatā jā.mā.258/150; kāmatā — [[phan par dgyes pa]] arthakāmatā śa.bu.104
 
:# = [[kye]] he — [[dgyes pa'i rdo rje]] hevajraḥ ka.ta.3638
 
:# (nā.) nandaḥ, śākyādhipaḥ — shA kya'i bdag po dgyes pa/thub [[pa'i dbang phyug la phyag 'tshal nas]] śākyādhipaṃ nandaṃ munīśvaraṃ praṇamya sa.du.181/180
 
* vi. kāntaḥ — [['phags pa dgyes pa'i tshul la zhugs pa'i rnam pa bsgom pa]] āryakāntaśīlapraviṣṭākārabhāvanaḥ sū.a.167kha/58; priyaḥ — [[chos la dgyes pa]] dharmapriyaḥ kā.vyū.205ka/262; modi — modiprāpta paramā upekṣakā brrahmabhūta sugatā namo'stu te la.vi.31ka/40; īpsitam — [[dgyes par mdzod cig]] kriyatām īpsitam a.ka.3.107
 
* bhū.kā.kṛ. tuṣṭaḥ — lha rnams rtag tu dgyes pa yis/ [[dngos grub 'bras bu de la stsol]] devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.243/242; vi.pra.164kha/3.137; hṛṣṭaḥ — [[dgyes pa'i thugs]] hṛṣṭacittaḥ he.ta.25ka/82; muditaḥ — [[rab tu dgyes pa]] pramuditaḥ lo.ko.428; rataḥ — [['byung po kun phan la dgyes pa]] sarvabhūtahite rataḥ a.ka.9.33; nirataḥ — [[dgon par dgyes pas]] araṇyaniratena rā.pa.249ka/149; anumoditaḥ — māra ityavabodhaśca caryā buddhānumoditā abhi.a. 4.44.
 
 
 
=== bgos pa ===
 
<pre>
 
bgos pa|• kri. 1. ({bgod pa} ityasya bhūta.) abhājayat, dra. {bgo ba} bhājayāmi vi.va.201ka/1.75 2. ({bgo ba} ityasya bhūta.) \ni. nyavāsayat, dra. {smad g}.{yogs mi bgo ba} na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 \nii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125 \n\n• bhū.kā.kṛ. 1. bhājitaḥ — {bram zes phung por byas te bgos pa} brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; {lan bdun gyi bar du bgos} yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — {bgos pa min pa'i nor} avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — {drug cu rtsa lngas bgos thob pa} pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka; 2. prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — {dngul gyi go cha bgos} āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — {go cha bgos pa} sannāhasannaddhaḥ śi.sa.153ka/147.
 
</pre>
 
* kri.
 
:# ([[bgod pa]] ityasya bhūta.) abhājayat, dra. [[bgo ba]] bhājayāmi vi.va.201ka/1.75
 
:# ([[bgo ba]] ityasya bhūta.) i. nyavāsayat, dra. [[smad g.yogs mi bgo ba]] na… nivāsanaṃ nivāsayiṣyāmi ma.vyu.8531 ii. sannahyati — veditanirodhāya ca sattvānāṃ sannāhaṃ sannahyati śi.sa. 130ka/125
 
* bhū.kā.kṛ.
 
:# bhājitaḥ — [[bram zes phung por byas te bgos pa]] brāhmaṇena rāśīkṛtvā bhājitāḥ vi.va.158ka/1.46; [[lan bdun gyi bar du bgos]] yāvat saptakṛtvo bhājitam vi.va.158ka/1.46; bhaktaḥ vi.pra.200kha/; vibhaktaḥ — [[bgos pa min pa'i nor]] avibhaktadhanam a.ka.50.39; saṃvibhaktaḥ — ratnagañjaṃ samaṃ saṃvibhajet… te khalu evaṃ saṃvibhaktāḥ su.pa.34kha/13; vibhañjitam — [[drug cu rtsa lngas bgos thob pa]] pañcaṣaṣṭyā vibhañjitaṃ labdhaṃ vi.pra.182ka;
 
:# prāvṛtaḥ — vastraprāvṛtaḥ śi.sa.159ka/152; aṃśukaprāvṛtāḥ la.vi.157ka/234; āmuktaḥ — [[dngul gyi go cha bgos]] āmuktarūpyakavacāḥ jā.mā.162/94; sannaddhaḥ — [[go cha bgos pa]] sannāhasannaddhaḥ śi.sa.153ka/147.
 
  
  
=== spros pa ===
 
<pre>
 
spros pa|• kri. (avi., saka.) pratanyate — {'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so//} asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67; \n\n• saṃ. 1. prapañcaḥ—{gang gis rten cing 'brel bar byung /}…/{spros pa nyer zhi zhi bstan pa//} yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam \n deśayāmāsa ma.kā.1ka/1.2; {thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags} anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; {spros pa dang srid par 'dren pa chad pa} chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69 2. = {rgyas pa} prapañcaḥ — {spros pas 'jigs phyir dbye ba ni/} /{mtha' dag brjod par mi 'dod de//} na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ \n kā.ā.335kha/3.38; {de yi spros pa mtha' dag ni/} /{sdeb sbyor gzhung du nges par bstan//} chandovicityāṃ sakalastatprapañco nidarśitaḥ \n kā.ā.318kha/1.12; vyāsaḥ — {zab gsal gnyis ka'i don ldan dang /} /{bsdus dang spros pa dang ldan pa//} gūḍhottānobhayārthāni samāsavyāsavanti ca \n\n śa.bu.112kha/67; prapañcanā — {rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g}.{yo ba'am spros pa ma mchis te} na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21 3. sargaḥ, sṛṣṭiḥ — {mkha' lding zas su bdag spros dang por grub/} /{'di la byed po la ni ci zhig bya//} tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ \n a.ka.307ka/108.140 4. utsarjanam—{drang ba'i don gyis ni/} {phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o//} bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113 4. racanā—{'o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te} tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3; \n\n• bhū.kā.kṛ. prapañcitaḥ — {mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te} nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — {grogs po dga' bas khyod kyi mngon 'dod 'di/} /{yon tan mthu dag mtshungs pa'i gnas la spros//} diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ \n a.ka.300ka/108.75; {de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros//} tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — {spros pa'i rgyal ba de rnams la 'chod pa'i don du} teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — {de nas de yis bdud rtsi'i char/} /{spros pas gdengs can thams cad ni/} /{gdengs ka'i nor bu'i 'od rgyas pa'i/} /{snang ba dang ldan rab tu langs//} tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ \n sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ \n\n a.ka.313ka/108.201; utsṛṣṭaḥ — {de nas lha kun gyis spros pa'i/} /{rab gsal mig ni rkang drug pas/} /{bzhin pad 'thung ldan mi bdag la/} /{'phrog byed kyis ni yang dag smras//} tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ \n pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam \n\n a.ka.44ka/4.90.
 
</pre>
 
  
* kri. (avi., saka.) pratanyate — 'di ni rgyas par 'chad par 'gyur ba las brjod par bya ste 'dir ma spros so// asya vistāro vakṣyamāṇe vaktavyamiti neha pratanyate vi.pra.256kha/2.67;
 
* saṃ.
 
:# prapañcaḥ—gang gis rten cing 'brel bar byung /…/spros pa nyer zhi zhi bstan pa// yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam. deśayāmāsa ma.kā.1ka/1.2; [[thog ma med pa'i dus kyi spros pa gnas ngan len gyi bag chags]] anādikālaprapañcadauṣṭhulyavāsanā la.a.71kha/20; [[spros pa dang srid par 'dren pa chad pa]] chinnaprapañcabhavanetrīkāṇām a.sā. 120ka/69
 
:# = [[rgyas pa]] prapañcaḥ — spros pas 'jigs phyir dbye ba ni/ /mtha' dag brjod par mi 'dod de// na prapañcabhayādbhedāḥ kārtsnyenākhyātumīpsitāḥ. kā.ā.335kha/3.38; de yi spros pa mtha' dag ni/ /sdeb sbyor gzhung du nges par bstan// chandovicityāṃ sakalastatprapañco nidarśitaḥ. kā.ā.318kha/1.12; vyāsaḥ — zab gsal gnyis ka'i don ldan dang / /bsdus dang spros pa dang ldan pa// gūḍhottānobhayārthāni samāsavyāsavanti ca śa.bu.112kha/67; prapañcanā — [[rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni rlom sems sam g]].[[yo ba'am spros pa ma mchis te]] na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā su.pa.44ka/21
 
:# sargaḥ, sṛṣṭiḥ — mkha' lding zas su bdag spros dang por grub/ /'di la byed po la ni ci zhig bya// tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ. a.ka.307ka/108.140
 
:# utsarjanam—drang ba'i don gyis ni/ phyi rol du lha spros pas so zhes pa nye ba'i bsgrub pa grub pa'o// bāhye devatotsarjanena neyārthenetyupasādhanasiddhiḥ vi.pra.64kha/4.113
 
:# racanā—[['o na de las lhag par brjod pa med na yang 'di'i tshig gi don spros pa'i khyad par can du 'gyur te]] tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati bo.pa. 44kha/3;
 
* bhū.kā.kṛ. prapañcitaḥ — [[mtshan ma rnams ni gzugs dang tshor ba nas byang chub ces bya ba'i bar du spros pa rnams te]] nimittāni rūpaṃ vedanā yāvad bodhiriti prapañcitāni abhi.sa.bhā.11kha/14; prasṛtaḥ — grogs po dga' bas khyod kyi mngon 'dod 'di/ /yon tan mthu dag mtshungs pa'i gnas la spros// diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ. a.ka.300ka/108.75; de yi sngon byung yang dag dran nas bdag gis 'dzum pa spros// tadvṛttasaṃsmaraṇataḥ prasṛtasmito'haṃ a.ka.42ka/55.56; sphāritaḥ — [[spros pa'i rgyal ba de rnams la 'chod pa'i don du]] teṣāṃ sphāritānāṃ jinānāṃ pūjārtham vi.pra.31ka/4.4; sṛṣṭaḥ — de nas de yis bdud rtsi'i char/ /spros pas gdengs can thams cad ni/ /gdengs ka'i nor bu'i 'od rgyas pa'i/ /snang ba dang ldan rab tu langs// tataḥ sarve samuttasthustatsṛṣṭāmṛtavṛṣṭibhiḥ. sālokāḥ phaṇinaḥ sphītaphaṇāmaṇimarīcibhiḥ a.ka.313ka/108.201; utsṛṣṭaḥ — de nas lha kun gyis spros pa'i/ /rab gsal mig ni rkang drug pas/ /bzhin pad 'thung ldan mi bdag la/ /'phrog byed kyis ni yang dag smras// tataḥ sarvasurotsṛṣṭaspaṣṭalocanaṣaṭpadaiḥ. pīyamānamukhāmbhojaṃ vyājahāra harirnṛpam a.ka.44ka/4.90.
 
  
  
=== tshogs pa ===
 
<pre>
 
tshogs pa|• saṃ. 1. samūhaḥ — {de tshe skye bo'i tshogs rnams kyis/} /{hA hA zhes pa chen por gyur//} tadā janasamūhasya hāhākāro mahānabhūt \n\n a.ka.88kha/9.29; {thams cad tha dad pa yin te/} {tshogs pa la dngos po'i sgra sbyor ba'i phyir ro//} sarvaṃ pṛthak, samūhe bhāvaśabdaprayogāt vā. nyā.340ka/77; saṅghaḥ — {skye bo'i tshogs kyang yun ring du/} /{ngo mtshar g}.{yo ba med par gyur//} janasaṅghaḥ sa suciraṃ babhūvāścaryaniścalaḥ \n\n a.ka.299ka/39.21; gaṇaḥ — {bud med rnams kyi tshogs pa 'di ni} gaṇo'yaṃ nārīṇām a.ka.219kha/24.131; {sems can tshogs kyi} sattvagaṇānām śi.sa.143ka/137; vṛndam — {tshogs pa'i dbye ba} vṛndabhedāḥ a.ko.169ka/2.5.40; vṛndabhedāḥ samūhabhedāḥ a.vi.2.5.40; {ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing //} tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; vargaḥ — {sprin gyi phreng ba dag gis ni/} /{rma bya'i tshogs rnams 'dod ldan byed//} utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām \n kā.ā.326ka/2.117; {de bzhin du dngos po drug gi tshogs la sogs pa la yang brjod par bya ste} evaṃ ṣaṭpadārthavargādayo'pi vācyāḥ pra.vṛ.281kha/24; sārthaḥ — {gang gi khyim gyi dpal sdug ni/} /{slong ba'i tshogs kyis nyer mkhor gyur//} arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ \n\n a. ka.134kha/67.2; vrajaḥ — {de yi rta tshogs kyis bslang ba/} /{rdul tshub sprin ltar rgyas pa yis//} tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ \n a.ka.100kha/64.158; vrātaḥ — {gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob//} yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; kulam — {drag po'i chu srin tshogs dkrigs} kharamakarakulavyākulaḥ a.ka.221kha/89.7; {ri dwags kyi tshogs} mṛgakulam a.śa.114kha/104; kadambakam — {ci 'di ston dus chu 'dzin nam/} /{yang na ngang pa'i tshogs sam ci//} kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam \n kā.ā.327kha/2.158; {de phyir zhes bya ba ni ji skad du bshad pa'i gtan tshigs kyi tshogs las so//} ata iti yathoktād hetukadambakāt ta.pa.168ka/55; saṃhatiḥ — {rdul phran ni/} /{tshogs pa snam bu la sogs pa'am/}… {'gyur//} paramāṇūnāṃ saṃhateḥ syātpaṭādikam pra.a.86ka/94; {bar ma chod dang bar chod bdag/} /{yi ge tshogs pa bskor ba ni/} /{zung ldan} avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ \n yamakam kā.ā.334kha/3.1; sambhāraḥ — {yid srubs grags pa rtsom pa yis/} /{dmag gi tshogs pa bsdus par gyur//} manmathaḥ prathitārambhaḥ sainyasambhāramādade \n\n a.ka.229kha/25.58; {gzhon nu'i dga' ba'i tshogs rnams dag/} /{rnam bcas nyid du gyur pa bzhin//} taruṇapremasambhāramiva sākāratāṃ gataḥ \n\n a.ka.167ka/19. 41; sāmagrī — {rgyu dang rkyen tshogs pa ji snyed cig gis 'bras bu skyed par grags pa} yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā abhi.sphu.221ka/1001; samuktiḥ — {ming gi tshogs la sogs pa ni/} /{ming dang ngag dang yi ge'i tshogs//} nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ \n abhi.ko.5kha/2.47; samudāyaḥ — {'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na} atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; {rgyud dang tshogs zhes bya ba ni/} /{phreng ba dmag la sogs bzhin brdzun//} santānaḥ samudāyaśca paṅktisenādivanmṛṣā \n bo.a.27kha/8.101; samudayaḥ — {'dir tshogs pa ni dri dang}…{rlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur} atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84; samāhāraḥ — {des na yan lag gi tshogs tsam nyid yan lag can yin gyi/} {gzhan ni ma yin te} ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; sampātaḥ — {de nas kA t+yA ya na ni/} /{gang tshe sngon du mi yi bdag/} /{'ong ba mthong nas skye bo yi/} /{tshogs pas smod pas 'jigs nas gshegs//} tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ \n nṛpatiṃ janasampātādavamānabhayād yayau \n\n a.ka.319kha/40. 146; {gcig la phan tshun 'gal ba'i ngo bo du ma tshogs pa rigs pa yang ma yin te} na caikasya parasparapratyanīkānekarūpasampāto yuktaḥ ta.pa.306ka/326; sandohaḥ — {tshogs ni 'dus pa ste} sandohaḥ samūhaḥ ta.pa.145ka/18; {de ni rdul phran du ma'i tshogs/} /{ngo bo gzugs gcig ldan ma yin//} sa hyanekāṇusandohasvabhāvo naikarūpavān \n ta.sa.63kha/599; {bag la nyal tshogs} anuśayasandohaḥ ta.pa.326ka/1120; {khyod gdong chu skyes kun dga'i tshogs bzhin mdzes/} /{'di ni bdag gis phyi nas gang du mthong //} drakṣyāmi kāntaṃ kva punastavedamānandasandohamivānanābjam \n\n a.ka.305ka/108. 120; vyūhaḥ — {dpung tshogs} balavyūhaḥ bo.a.20kha/7. 16; {dpung tshogs ni tshogs pa yin te} balānāṃ vyūhaḥ samūhaḥ bo.pa.138kha/119; cayaḥ — {byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin//} maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44; {nang gi mun pa'i tshogs 'joms pa//} vidhūtāntastamaścayaḥ ta.sa. 113kha/981; {de'i tshogs ni 'dus pa ste} tasya cayaḥ saṃhatiḥ ta.pa.253kha/981; sañcayaḥ — {bdag gis lo ni bcu gnyis kyis/} /{rin chen tshogs ni yangs pa dag/} /{thob} mayā dvādaśabhirvarṣairvipulo ratnasañcayaḥ \n…prāptaḥ a.ka.289ka/107.12; samuccayaḥ — {da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa} idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; nicayaḥ — {pad can skye ba gzhan la yang /} /{me tog sde zhes me tog pa/} /{me tog tshogs kyis slong ba yi/} /{skye bo rtag tu khengs byed gyur//} pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani \n babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā \n\n a.ka.213ka/87.37; pracayaḥ — {sdug bsngal tshogs}…{bde ba'i tshogs} duḥkhapracayaḥ…sukhasya pracayaḥ pra.a.143ka/153; saṅghātaḥ — {rags pa yin no/} /{des du ma tshogs pa'i rang bzhin yin te//} sthūlaṃ tato'nekasaṅghātarūpam pra.a. 36ka/41; {sprin gyi tshogs rnams ma bcom na/} /{tsha zer byed pa mi mdzes so//} avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate \n\n a.ka.303kha/39.72; rāśiḥ — {sems can gyi tshogs dam pa'i nang na} vare sattvarāśau abhi.bhā. 232kha/783; {gyo mo snang ba'i tshogs sogs ni//} kapālālokarāśyādi ta.sa.100ka/887; {snang ba'i tshogs ni snang ba 'dus pa'o//} ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; puñjaḥ — {der des chu skyes rdul tshogs kyis/} /{dri bzang ser por gyur pa'i chu/} /{mi'am ci mo rnams dag gis/} /{gser gyi bum par len pa mthong //} sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram \n hemakumbhairjalaṃ tatra nayantīḥ kinnarāṅganāḥ \n\n a.ka.112ka/64.282; kāyaḥ — {'jig pas na 'jig pa'o/} /{bsags pas na tshogs pa ste/} {mang po dang phung po zhes bya ba'i tha tshig go//} sīdatīti sat \n cayaḥ kāyaḥ saṅghātaḥ,skandha ityarthaḥ abhi.bhā.229kha/772; {yang na sku'i sgra ni tshogs kyi don te/} {skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no//} samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; nikāyaḥ — {skye bo'i tshogs pa} jananikāyaḥ a.ka.306kha/39.107; kalāpaḥ — {ral pa'i tshogs bkram gzhon nu rang bzhin gyis/} /{khro med yid ldan}… {de la smras//} tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ \n\n a.ka.273ka/101.21; {de gnyis kyang tshogs pa gcig la lhan cig pa yin pa'i phyir sems de nyid zhum pa yang yin la/} {de nyid rgod pa yang yin no//} tayostu sahabhāvād \n ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyam abhi.sphu.248kha/1051; skandhaḥ — {'chi ba dang na ba dang rga ba'i me'i tshogs skyes pas kyang de mi 'jig par rig par bya'o//} mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ ra.vyā.98ka/44; nikaraḥ — {byang chub snying por rdo rje'i gdan/} /{bsten pa de la bdag gis sngon/} /{gnod pa yi ni tshogs dag byas/} /{de yis bdag la bzod pa nyid//} bodhimūle mayā tasya vajrāsanajuṣaḥ purā \n kṛtā nikāranikarā kṣāntameva ca tena me \n\n a.ka.161kha/72.54; utkaraḥ — {rin chen rgyan gyi 'od zer gyis/} /{rab rib tshogs ni des bsal te/} /{de dang yun ring rtses pa las/} /{dus su bu ni de yis thob//} tatrābharaṇaratnāṃśuḥ pratī (vī li.pā.)tatimirotkare \n ramamāṇā ciraṃ tena kāle putramavāpa sā \n\n a.ka.146ka/14.83; ḍambaraḥ — {zhes pa mi mnyam ma brtags par/} /{don dang rgyan gyi tshogs dag la/} /{ltos nas shar phyogs pa dag la/} /{snyan ngag lam 'di 'byung bar 'gyur//} ityanālocya vaiṣamyamarthālaṅkāraḍambarau \n avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ \n\n kā.ā.320ka/1.50; visaraḥ — {sna tshogs mdog bkye'i 'od tshogs kyis} nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; nivahaḥ — {de yi khro ba'i me yis ni/} /{du ba'i tshogs bzhin} krodhāgnidhūmanivahairiva tasya a.ka.43kha/56.15; {'od kyi tshogs kyis} aṃśunivahaiḥ a.ka.43ka/4.80; oghaḥ — {skye ba kun tu nyer bsgrubs pa'i/} /{nor gyi tshogs pa rab rgyas kyang /} /{lan tshwa'i mtsho yi chu yis bzhin/} /{mi rnams sred bral nyid ma yin//} pravṛddhairapi vittaughai rājanyo (ghairājanmo li.pā.)pārjitairnṛṇām \n lavaṇābdheriva jalairvitṛṣṇā naiva jāyate \n\n a.ka.92kha/9.75; jālam — {nyon mongs shes bya'i sprin tshogs stug po'i sgrib pa yis ni bsgribs gyur pa//} kleśajñeyaghanābhrajālapaṭalacchannam ra.vi.116ka/80; meghaḥ — {de las gzhan yang mchod pa'i tshogs/} /{rol mo dbyangs snyan yid 'ong ldan/}…{sprin rnams so sor gnas gyur cig//} ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ \n tūryasaṅgītimeghāśca bo.a.4kha/2.20; paṭalam — {las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/} /{bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur//} iyaṃ karmāyattā pracuracitravaicitra (rucivaicitrya li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ \n a.ka.75ka/7.45; maṇḍalam — {de ni 'grib par 'gyur ba dang /} /{thogs med ye shes chen po ni/} /{shes bya thams cad kyi tshogs la/} /{rang dbang gis ni 'jug par 'gyur//} tasya cāpacaye jāte jñānamavyāhataṃ mahat \n svātantryeṇa pravarteta sarvatra jñeyamaṇḍale \n\n ta.sa.124kha/1079; {blon po chen po tshogs pa 'di dag thams cad kyang //} samantamapyetadamātyamaṇḍalam jā.mā.16ka/17; anīkaḥ, o kam — {glang po shing rta'i tshogs rnams kyis/} /{gang gA'i 'gram ni bar med byas//} cakre gajarathānīkairgaṅgātīraṃ nirantaram \n\n a.ka.156ka/16.21; cakram — {chu srin khros pa'i tshogs} krodhananakracakram a.ka.55ka/59.52; {phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba} sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; khaṇḍaḥ, o ḍam — {de yis reg pa'i rlung gis rnam bskyod pad+ma'i tshogs rnams dang /} /{chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni//} tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu \n a.ka.36ka/54.20; cakravālaḥ, o lam— {glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod//} kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti a.ka.100kha/64.152; sandarbhaḥ — {rtswa yi tshogs kyi khab rtse yis/} /{rkang par rma skyes zag byed pa//} kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ \n a.ka.249ka/29. 28; santānaḥ, o nam — {ji ltar sdug bsngal gyi tshogs shes pas chags pa dang bral ba} bhāvanāvibhāvitaduḥkhasantāno virāgī yathā pra.a.144kha/154; kaṭaprūḥ — {sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/} /{rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur//} tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?) \n\n a.ka.243ka/92.8 \n2. = {'dzoms pa} samāgamaḥ — {rig pa sgyu rtsal 'byor pa rnams/} /{tshogs pa'i khang pa lta bu ste//} vidyākalāvibhūtīnāṃ samāgamagṛhopamaḥ \n\n a.ka.77kha/62.45; saṅgamaḥ — {chos ni nyan pa'i tshogs pa der/} /{rgyal po zas ni gtsang ma yis//} rājā śuddhodanastatra dharmaśravaṇasaṅgame \n a.ka.71ka/7.4; saṅgatiḥ — {reg pa ni gsum 'dus shing tshogs pa'o//} trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; sannipātaḥ — {bsod snyoms la rgyu ba dang}…{dge 'dun tshogs pa dang gdams ngag dang chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o//} na piṇḍapātacaryā…saṅghasannipātāvavādadharmaśravaṇānubhavanā(nna)nyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87; milanam — {'di yang dag 'byor ba ni phrad pa dag 'du ba dang tshogs pa zhes bya ba'i tha tshig go//} ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5; samavadhānam — {gnyis tshogs pa yang med pa'i phyir tshogs pa yin par ga las 'gyur} na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ pra.a.17kha/20; melāpakaḥ — {de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do//} tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; {lhan cig skyes pa'i dga' ba zhes pa ni cha bcu drug pa ste/} {khams thams cad bsdus pa dang tshogs pa dang 'dus pa dang sdom pa'o//} sahajānanda iti ṣoḍaśī kalā sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti vi.pra.160ka/3.121; saṅghaṭanam — {tshogs pa yang ma yin te/} {dran pa tshad ma ma yin pa'i phyir ro//} na ca saṅghaṭanam, smṛterapramāṇatvāt pra. a.148ka/158 3. samitiḥ, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ \n āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ \n\n a.ko.181kha/2.7.15; saṃyanti saṅgacchante'tra samitiḥ \n iṇ gatau a.vi.2.7.15; sadaḥ — {rgyal po rnams kyang de la dad pa skyes/} /{dam pa tshogs pas skyes dang 'dra bar 'gyur//} śraddheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra \n\n jā.mā. 116kha/136; saṃsad — {de brjod thos pa'i ya mtshan pa'i/} /{phun tshogs dge slong la gsungs pa//} uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam \n\n a.ka.343ka/45.12; parṣad — {tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de} parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā. 345kha/96; sabhā — {dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni} satsammatānāṃ śāstrakārasabhāsadām vā.nyā. 337ka/68 \n4. sabhyaḥ, sabhāsad — {'dun sar tshogs dang 'dun sar rgyu/} /{tshogs pa spyi yi ming yin no//} sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te \n\n a.ko.181kha/2.7.16; sabhāyāṃ sādhavaḥ sabhyāḥ a.vi.2.7.16 \n5. = {lus} kalevaram, śarīram — {de nas tshogs pa lus dang 'dus/}… {gzugs} atha kalebaram \n gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; ādānādyupayogitayā kale kare baraṃ varaṃ kalebaram \n ralayorvabayoścābhedaḥ \n kalyate ādriyata iti vā \n kala saṃkhyāne a.vi.2.6.70 \n6. = {dpung tshogs} cakram, sainyam mi.ko.44kha \n7. = {tshogs pa nyid} sāmagryam — {de dag ma lus pa'i tshogs pa'o//} teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20; sākalyam — {de dag tshogs pa ni 'dus pa'o//} teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50ka/103; samagratā — {mi khom pa brgyad spangs pa ni dal ba 'byor ba'o/} /{tshogs pa 'di ni shin tu rnyed dka' ba ste} aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā \n iyaṃ sudurlabhā bo.pa.45ka/4 \n\n\n• vi. bharaḥ — {mun pa'i tshogs kyis rnam par zum gyur pa'i/} /{'dam skyes} timirabharanimīlitānāṃ…paṅkajānām a.ka.267kha/98.16; pūraḥ — {ga pur tshogs kyis yongs su bsgos gyur kyang /} /{mi bzad sgog pa rang gi dri mi gtong //} karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham \n\n a.ka.32ka/53.46; citaḥ — {'jigs su rung ba'i ral pa can/} /{de yi sen mo'i 'od tshogs bzhin//} karālakesarasaṭāstannakhāṃśucitā iva \n\n a.ka.242kha/28.24; samuditaḥ — {rdul phra rab de dag kyang re re rgyu yin nam/} {tshogs pa rgyu yin grang} te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa. 94kha/641; {tshogs pa kho na skye ba dang 'jig go//} samuditā evotpadyante vinaśyanti ca ta.pa.110kha/672; samagraḥ — {dge 'dun tshogs pas bslab pa'i gzhi bag yangs su byas pa'i phyir bag yangs su byas pa} prasrabdhiḥ samagreṇa saṅghena śikṣāpadasya pratiprasrambhaṇāt sū.vyā. 165ka/56; {snyan ngag mkhan po don mthun gyi/} /{tshogs kyang 'di yi rjes su 'brang //} kavisārthaḥ samagro'pi tamenamanugacchati \n kā.ā.321kha/1.100; samastaḥ — {yi ge tshogs pa rnams don dang bcas pa nyid dang sil bu rnams don med pa nyid kyis so//} sārthatayā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānām sū.vyā. 190kha/89; saṃhataḥ — {blon po'i tshogs kyis de yi ni/} /{nyams par lhung ba rab tu bsams//} mantriṇaḥ saṃhatāstasya vinipātamacintayan \n\n a.ka.176ka/20.6; saṅkaṭaḥ — {'khri shing shing skam tshogs dag la/} /{gtsug gi nor bu chags par gyur//} lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe \n\n a.ka.129ka/66.48; ākīrṇaḥ — {rtsed mo'i 'dun sar bzhad gad dang /} /{de shes tshogs su gsang smra dang /} /{pha rol kun tu rmongs byed la/} /{gab tshig dag ni nyer mkho ldan//} krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe \n paravyāmohane cāpi sopayogāḥ prahelikāḥ \n\n kā.ā.338ka/3.97; sanniṣaṇṇaḥ — {de lta bu dag la sogs pa byang chub sems dpa' sems dpa' chen po bye ba} ({brgyad bcu} ){rnams kyang tshogs so//} evampramukhairaśītikoṭyo bodhisattvāḥ sanniṣaṇṇāḥ kā.vyū.200kha/258; sannipatitaḥ — {lha'i sde sum cu rtsa gnyis kyi lha'i sras po rnams kyang tshogs so//} dvātriṃśaddevanikāyā devaputrāḥ sannipatitāḥ kā.vyū.200kha/258; ma.vyu.6378 (91ka); \n\n• u.pa. grāmaḥ — {'di nyid phyir na dbang po yi/} /{tshogs las mig nyid dga' ba'i gnas//} ata evendriyagrāme cakṣureva spṛhāspadam \n a. ka.44kha/4.95; {rgyu nus pa thogs pa med pa yin pa'i phyir/} {dus gcig tu mngon par 'dod pa'i 'bras bu'i tshogs bzhin du thams cad cig car 'byung ngo //} apratibaddhasāmarthyakāraṇatvādekakālābhimatakāryagrāmavat sarvaṃ yugapadbhavet ta.pa.175kha/69; maṇḍalī — {de yi shing rta'i mu khyud sgras/} /{rma bya'i tshogs kyis gar byas nas//} rathanemisvanaistasya pranṛtyacchikhimaṇḍalī \n a. ka.96ka/64.100.
 
</pre>
 
  
* saṃ.
+
# = [[nor]] vittam, dhanam—[[gang zhig gzhan gyi 'byor ba dug]]/ /[[gzhan gyi bud med ma dang ni]]/ /[[gzhan 'tshe bdag nyid 'tshe ba nyid]]/ /[[de dag phyogs ni gnod pa med]]// paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ  parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ  a.ka.67kha/6.172; riktham dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu  hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api  a.ko.400ka/2.9.90; ricyate putrādinā niḥsāryata iti riktham  ricir virecane a.vi.2.9.90; sampad — [[gang zhig gzhan 'byor khro de la]]/ /[[byang chub sems ni ga la yod]]// bodhicittaṃ kutastasya yo'nyasampadi kupyati  bo.a.17kha/6.83; sampattiḥ — [['byor pa'i dus na rgud pa'i dus na'ang 'di]]/ /[[nyon mongs sdug bsngal dag gis 'jigs pa med]]// kleśācca duḥkhācca bibheti nāsau sampattikāle'tha vipattikāle  sū.a.142ka/19; [[mi khom pa brgyad spangs pa ni dal ba 'byor pa'o]]// [[tshogs pa]] aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; svam [[byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o]]// bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a..453kha/256
:# samūhaḥ — de tshe skye bo'i tshogs rnams kyis/ /hA hA zhes pa chen por gyur// tadā janasamūhasya hāhākāro mahānabhūt. a.ka.88kha/9.29; thams cad tha dad pa yin te/ tshogs pa la dngos po'i sgra sbyor ba'i phyir ro// sarvaṃ pṛthak, samūhe bhāvaśabdaprayogāt vā. nyā.340ka/77; saṅghaḥ — skye bo'i tshogs kyang yun ring du/ /ngo mtshar g.yo ba med par gyur// janasaṅghaḥ sa suciraṃ babhūvāścaryaniścalaḥ. a.ka.299ka/39.21; gaṇaḥ [[bud med rnams kyi tshogs pa 'di ni]] gaṇo'yaṃ nārīṇām a.ka.219kha/24.131; [[sems can tshogs kyi]] sattvagaṇānām śi.sa.143ka/137; vṛndam — [[tshogs pa'i dbye ba]] vṛndabhedāḥ a.ko.169ka/2.5.40; vṛndabhedāḥ samūhabhedāḥ a.vi.2.5.40; ri dwags tshogs la rab chags rngon pa rnams kyis srog chags gsod pa rab btang zhing // tyakte prāṇavadhe prasaktahariṇīvṛndaiḥ pulindaiḥ a.ka.250kha/29.41; vargaḥ — sprin gyi phreng ba dag gis ni/ /rma bya'i tshogs rnams 'dod ldan byed// utkaṇṭhayati meghānāṃ mālā vargaṃ kalāpinām. .ā.326ka/2.117; [[de bzhin du dngos po drug gi tshogs la sogs pa la yang brjod par bya ste]] evaṃ ṣaṭpadārthavargādayo'pi vācyāḥ pra.vṛ.281kha/24; sārthaḥ gang gi khyim gyi dpal sdug ni/ /slong ba'i tshogs kyis nyer mkhor gyur// arthisārthopakaraṇagurvyo yasya gṛhaśriyaḥ. a. ka.134kha/67.2; vrajaḥ de yi rta tshogs kyis bslang ba/ /rdul tshub sprin ltar rgyas pa yis// tasya vājivrajodbhūtarajaḥpuñjaghanodayaḥ. a.ka.100kha/64.158; vrātaḥ gang gi don du dug mtshon me dang lag 'gro'i tshogs las mchog tu 'jigs pa 'thob// yasyārthe viṣaśastravahnibhujagavrātātparaṃ me bhayaṃ prāptaḥ a.ka.328ka/41.45; kulam — [[drag po'i chu srin tshogs dkrigs]] kharamakarakulavyākulaḥ a.ka.221kha/89.7; [[ri dwags kyi tshogs]] mṛgakulam a.śa.114kha/104; kadambakam ci 'di ston dus chu 'dzin nam/ /yang na ngang pa'i tshogs sam ci// kimayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam. kā.ā.327kha/2.158; de phyir zhes bya ba ni ji skad du bshad pa'i gtan tshigs kyi tshogs las so// ata iti yathoktād hetukadambakāt ta.pa.168ka/55; saṃhatiḥ — rdul phran ni/ /tshogs pa snam bu la sogs pa'am/… 'gyur// paramāṇūnāṃ saṃhateḥ syātpaṭādikam pra.a.86ka/94; bar ma chod dang bar chod bdag/ /yi ge tshogs pa bskor ba ni/ /[[zung ldan]] avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ. yamakam kā.ā.334kha/3.1; sambhāraḥ yid srubs grags pa rtsom pa yis/ /dmag gi tshogs pa bsdus par gyur// manmathaḥ prathitārambhaḥ sainyasambhāramādade. a.ka.229kha/25.58; gzhon nu'i dga' ba'i tshogs rnams dag/ /rnam bcas nyid du gyur pa bzhin// taruṇapremasambhāramiva sākāratāṃ gataḥ. a.ka.167ka/19. 41; sāmagrī — [[rgyu dang rkyen tshogs pa ji snyed cig gis 'bras bu skyed par grags pa]] yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā abhi.sphu.221ka/1001; samuktiḥ ming gi tshogs la sogs pa ni/ /ming dang ngag dang yi ge'i tshogs// nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ. abhi.ko.5kha/2.47; samudāyaḥ — [['dir chos sam chos can nam tshogs pa bsgrub bya yin grang na]] atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; rgyud dang tshogs zhes bya ba ni/ /phreng ba dmag la sogs bzhin brdzun// santānaḥ samudāyaśca paṅktisenādivanmṛṣā. bo.a.27kha/8.101; samudayaḥ — [['dir tshogs pa ni dri dang]][[rlung zhes pa gzugs can brgyad po 'di dag rnams ni mtha' dag yul gyi tshogs pa dag ste gcig ni gtso bor 'gyur]] atra samudayo gandhaḥ…vāyurityete'ṣṭau rūpiṇaḥ syuḥ samuditaviṣayā ekamukhyāḥ samastāḥ vi.pra.268ka/2.84; samāhāraḥ des na yan lag gi tshogs tsam nyid yan lag can yin gyi/ [[gzhan ni ma yin te]] ato'vayavasamāhāramātramavayavī nāparaḥ pra.a.198ka/554; sampātaḥ de nas kA t+yA ya na ni/ /gang tshe sngon du mi yi bdag/ /'ong ba mthong nas skye bo yi/ /tshogs pas smod pas 'jigs nas gshegs// tataḥ kadācidāyāntaṃ dṛṣṭvā kātyāyanaḥ puraḥ. nṛpatiṃ janasampātādavamānabhayād yayau. a.ka.319kha/40. 146; [[gcig la phan tshun 'gal ba'i ngo bo du ma tshogs pa rigs pa yang ma yin te]] na caikasya parasparapratyanīkānekarūpasampāto yuktaḥ ta.pa.306ka/326; sandohaḥ — [[tshogs ni 'dus pa ste]] sandohaḥ samūhaḥ ta.pa.145ka/18; de ni rdul phran du ma'i tshogs/ /ngo bo gzugs gcig ldan ma yin// sa hyanekāṇusandohasvabhāvo naikarūpavān. ta.sa.63kha/599; [[bag la nyal tshogs]] anuśayasandohaḥ ta.pa.326ka/1120; khyod gdong chu skyes kun dga'i tshogs bzhin mdzes/ /'di ni bdag gis phyi nas gang du mthong // drakṣyāmi kāntaṃ kva punastavedamānandasandohamivānanābjam. a.ka.305ka/108. 120; vyūhaḥ — [[dpung tshogs]] balavyūhaḥ bo.a.20kha/7. 16; [[dpung tshogs ni tshogs pa yin te]] balānāṃ vyūhaḥ samūhaḥ bo.pa.138kha/119; cayaḥ — byams pas 'khrul bzhin bzod pas nyes byas bzhin dang shes rab kyis ni bsam tshogs bzhin// maitrīva skhalitaṃ kṣameva kukṛtaṃ prajñeva cintācayam a.ka.18ka/51.44; nang gi mun pa'i tshogs 'joms pa// vidhūtāntastamaścayaḥ ta.sa. 113kha/981; [[de'i tshogs ni 'dus pa ste]] tasya cayaḥ saṃhatiḥ ta.pa.253kha/981; sañcayaḥ bdag gis lo ni bcu gnyis kyis/ /rin chen tshogs ni yangs pa dag/ /[[thob]] mayā dvādaśabhirvarṣairvipulo ratnasañcayaḥ \n…prāptaḥ a.ka.289ka/107.12; samuccayaḥ — [[da ni gza' rnams kyi skye ba dag par bya ba'i don du rgyu skar gyi tshogs gsungs pa]] idānīṃ grahāṇāṃ janmaśuddhyarthaṃ nakṣatrasamuccayamucyate vi.pra.201kha/1.83; nicayaḥ pad can skye ba gzhan la yang / /me tog sde zhes me tog pa/ /me tog tshogs kyis slong ba yi/ /skye bo rtag tu khengs byed gyur// pauṣpikaḥ puṣpasenākhyaḥ padmako'pyanyajanmani. babhūva puṣpanicayaiḥ pūritārthijanaḥ sadā. a.ka.213ka/87.37; pracayaḥ — [[sdug bsngal tshogs]][[bde ba'i tshogs]] duḥkhapracayaḥ…sukhasya pracayaḥ pra.a.143ka/153; saṅghātaḥ — rags pa yin no/ /des du ma tshogs pa'i rang bzhin yin te// sthūlaṃ tato'nekasaṅghātarūpam pra.a. 36ka/41; sprin gyi tshogs rnams ma bcom na/ /tsha zer byed pa mi mdzes so// avidāryābhrasaṅghātaṃ tīkṣṇāṃśurna virājate. a.ka.303kha/39.72; rāśiḥ — [[sems can gyi tshogs dam pa'i nang na]] vare sattvarāśau abhi.bhā. 232kha/783; gyo mo snang ba'i tshogs sogs ni// kapālālokarāśyādi ta.sa.100ka/887; snang ba'i tshogs ni snang ba 'dus pa'o// ālokarāśiḥ ālokasaṅghātaḥ ta.pa.208kha/887; puñjaḥ der des chu skyes rdul tshogs kyis/ /dri bzang ser por gyur pa'i chu/ /mi'am ci mo rnams dag gis/ /gser gyi bum par len pa mthong // sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram. hemakumbhairjalaṃ tatra nayantīḥ kinnarāṅganāḥ. a.ka.112ka/64.282; kāyaḥ — 'jig pas na 'jig pa'o/ /bsags pas na tshogs pa ste/ mang po dang phung po zhes bya ba'i tha tshig go// sīdatīti sat. cayaḥ kāyaḥ saṅghātaḥ,skandha ityarthaḥ abhi.bhā.229kha/772; yang na sku'i sgra ni tshogs kyi don te/ skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no// samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; nikāyaḥ — [[skye bo'i tshogs pa]] jananikāyaḥ a.ka.306kha/39.107; kalāpaḥ — ral pa'i tshogs bkram gzhon nu rang bzhin gyis/ /[[khro med yid ldan]]… de la smras// tamabravītkīrṇajaṭākalāpaḥ svabhāvanirmanyumanāḥ kumāraḥ. a.ka.273ka/101.21; de gnyis kyang tshogs pa gcig la lhan cig pa yin pa'i phyir sems de nyid zhum pa yang yin la/ de nyid rgod pa yang yin no// tayostu sahabhāvād. ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyam abhi.sphu.248kha/1051; skandhaḥ — 'chi ba dang na ba dang rga ba'i me'i tshogs skyes pas kyang de mi 'jig par rig par bya'o// mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ ra.vyā.98ka/44; nikaraḥ — byang chub snying por rdo rje'i gdan/ /bsten pa de la bdag gis sngon/ /gnod pa yi ni tshogs dag byas/ /de yis bdag la bzod pa nyid// bodhimūle mayā tasya vajrāsanajuṣaḥ purā. kṛtā nikāranikarā kṣāntameva ca tena me. a.ka.161kha/72.54; utkaraḥ — rin chen rgyan gyi 'od zer gyis/ /rab rib tshogs ni des bsal te/ /de dang yun ring rtses pa las/ /dus su bu ni de yis thob// tatrābharaṇaratnāṃśuḥ pratī (vī li.pā.)tatimirotkare. ramamāṇā ciraṃ tena kāle putramavāpa sā. a.ka.146ka/14.83; ḍambaraḥ — zhes pa mi mnyam ma brtags par/ /don dang rgyan gyi tshogs dag la/ /ltos nas shar phyogs pa dag la/ /snyan ngag lam 'di 'byung bar 'gyur// ityanālocya vaiṣamyamarthālaṅkāraḍambarau. avekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ. kā.ā.320ka/1.50; visaraḥ — [[sna tshogs mdog bkye'i 'od tshogs kyis]] nānāvarṇavikīrṇaraśmivisaraiḥ ra.vi.126ka/109; nivahaḥ — de yi khro ba'i me yis ni/ /[[du ba'i tshogs bzhin]] krodhāgnidhūmanivahairiva tasya a.ka.43kha/56.15; [['od kyi tshogs kyis]] aṃśunivahaiḥ a.ka.43ka/4.80; oghaḥ — skye ba kun tu nyer bsgrubs pa'i/ /nor gyi tshogs pa rab rgyas kyang / /lan tshwa'i mtsho yi chu yis bzhin/ /mi rnams sred bral nyid ma yin// pravṛddhairapi vittaughai rājanyo (ghairājanmo li.pā.)pārjitairnṛṇām. lavaṇābdheriva jalairvitṛṣṇā naiva jāyate. a.ka.92kha/9.75; jālam — nyon mongs shes bya'i sprin tshogs stug po'i sgrib pa yis ni bsgribs gyur pa// kleśajñeyaghanābhrajālapaṭalacchannam ra.vi.116ka/80; meghaḥ — de las gzhan yang mchod pa'i tshogs/ /rol mo dbyangs snyan yid 'ong ldan/…sprin rnams so sor gnas gyur cig// ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ. tūryasaṅgītimeghāśca bo.a.4kha/2.20; paṭalam — las kyi dbang gis mi rnams dag gi rab mang sred pas rnam par bkra ba dag/ /bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur// iyaṃ karmāyattā pracuracitravaicitra (rucivaicitrya li.pā.)racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ. a.ka.75ka/7.45; maṇḍalam — de ni 'grib par 'gyur ba dang / /thogs med ye shes chen po ni/ /shes bya thams cad kyi tshogs la/ /rang dbang gis ni 'jug par 'gyur// tasya cāpacaye jāte jñānamavyāhataṃ mahat. svātantryeṇa pravarteta sarvatra jñeyamaṇḍale. ta.sa.124kha/1079; blon po chen po tshogs pa 'di dag thams cad kyang // samantamapyetadamātyamaṇḍalam jā.mā.16ka/17; anīkaḥ, o kam — glang po shing rta'i tshogs rnams kyis/ /gang gA'i 'gram ni bar med byas// cakre gajarathānīkairgaṅgātīraṃ nirantaram. a.ka.156ka/16.21; cakram — [[chu srin khros pa'i tshogs]] krodhananakracakram a.ka.55ka/59.52; [[phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba]] sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; khaṇḍaḥ, o ḍam — de yis reg pa'i rlung gis rnam bskyod pad+ma'i tshogs rnams dang / /chu la rgyu bas brgyan pas mtsho skyes can gyi chu la ni// tatspṛṣṭamārutavighaṭṭitapadmakhaṇḍaḍiṇḍīramaṇḍanajalāsu sarojinīṣu. a.ka.36ka/54.20; cakravālaḥ, o lam— glang chen tshogs ni 'phrog byed kyis bcom dge mtshan ci zhig yod// kiṃ kautukaṃ yadi hariḥ karicakravālamāhanti a.ka.100kha/64.152; sandarbhaḥ — rtswa yi tshogs kyi khab rtse yis/ /rkang par rma skyes zag byed pa// kṣaratkṣatajapādasya darbhasandarbhasūcibhiḥ. a.ka.249ka/29. 28; santānaḥ, o nam — [[ji ltar sdug bsngal gyi tshogs shes pas chags pa dang bral ba]] bhāvanāvibhāvitaduḥkhasantāno virāgī yathā pra.a.144kha/154; kaṭaprūḥ — sdig pa'i brtul zhugs de yi spyi bor ral pa'i tshogs dag ni/ /rab 'bar me yi dra ba'i rtse mo'i tshogs pa dag tu 'gyur// tasya jvalajjvalanajālaśikhākalāpaḥ pāpavrate bhavati mūrdhni jaṭākaṭapraḥ (yūḥ li.pā., prūḥ?). a.ka.243ka/92.8
+
# vibhavaḥ [[da ni rgyal po sdig can 'di'i 'byor ba ston to]]// idānīmayaṃ kalirājo vibhavaṃ darśayati vi.va.144ka/1.32; bhūtiḥ [[skye bo dam pa 'dod pa'i lam la brten]]/ /[[lam der song na 'byor pa rjes su 'brang]]// bhajasva mārgaṃ sujanābhipannaṃ tena prayāntamanuyāti bhūtiḥ  jā..145ka/168; [[dug sel ba la 'byor pa ste]]/ [[nus pa'i mthu yod pa zhes bya ba'i tha tshig go]]// viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; vibhūtiḥ [[gang du sangs rgyas bcom ldan 'das kyis sangs rgyas kyi zhing gi 'byor ba bsngags pa lta bu'o]]// yatra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.vyā.186ka/81; samṛddhiḥ — [[lha dang mi yi nang dag tu]]/ /[[bdag gi 'byor pa mthong nas ni]]// samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca  vi.va.202ka/1.76; [[ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta]] kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; abhyudayaḥ [[de yi nor ni bdag dang gzhan dag gi]]/ /[['byor pa thob pas don dang mthun par gyur]]// parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ  jā..22ka/24; vṛddhiḥ — [[bu 'byor pa'am]]…[[nor 'byor pa'am 'bru 'byor pa mthong na]] putravṛddhiṃ…dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā bo.bhū.116ka/149
:# = [['dzoms pa]] samāgamaḥ — rig pa sgyu rtsal 'byor pa rnams/ /tshogs pa'i khang pa lta bu ste// vidyākalāvibhūtīnāṃ samāgamagṛhopamaḥ. a.ka.77kha/62.45; saṅgamaḥ — chos ni nyan pa'i tshogs pa der/ /rgyal po zas ni gtsang ma yis// rājā śuddhodanastatra dharmaśravaṇasaṅgame. a.ka.71ka/7.4; saṅgatiḥ — reg pa ni gsum 'dus shing tshogs pa'o// trayāṇāṃ sannipātaḥ saṅgatiḥ sparśaḥ pra.pa.86kha/112; sannipātaḥ — [[bsod snyoms la rgyu ba dang]]…dge 'dun tshogs pa dang gdams ngag dang chos mnyan pa nyams su myong ba las gzhan pa'i bya ba la snam sbyar gyon par mi bya'o// na piṇḍapātacaryā…saṅghasannipātāvavādadharmaśravaṇānubhavanā(nna)nyasyāṃ vyāpṛtau sāṅghāṭyāḥ vi.sū.70kha/87; milanam — 'di yang dag 'byor ba ni phrad pa dag 'du ba dang tshogs pa zhes bya ba'i tha tshig go// ityayaṃ samāgamaḥ samāveśo milanamiti yāvat bo.pa.45ka/5; samavadhānam — [[gnyis tshogs pa yang med pa'i phyir tshogs pa yin par ga las 'gyur]] na ca dvayoḥ samavadhānamiti kutaḥ samudāyaḥ pra.a.17kha/20; melāpakaḥ — de bzhin du a'i 'dus pa ni a 'dus te dbyangs kyi tshogs pa zhes brjod do// tathā asya samayo'samayaḥ, svaramelāpaka ityucyate vi.pra.147ka/1, pṛ.46; lhan cig skyes pa'i dga' ba zhes pa ni cha bcu drug pa ste/ khams thams cad bsdus pa dang tshogs pa dang 'dus pa dang sdom pa'o// sahajānanda iti ṣoḍaśī kalā sarvadhātūnāṃ samāhāro melāpakaḥ samājaḥ saṃvara iti vi.pra.160ka/3.121; saṅghaṭanam — tshogs pa yang ma yin te/ dran pa tshad ma ma yin pa'i phyir ro// na ca saṅghaṭanam, smṛterapramāṇatvāt pra. a.148ka/158
+
# = [['byor pa nyid]] i. vibhutvam [[nyan thos rnams kyi 'byor pas ni]]/ /[['jig rten pa ni zil gyis gnon]]// śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate  sū.a.157ka/43; vaibhavam — [[legs byas rigs par gcig gis der]]/ /[[bde bar gshegs pa'i sku gzugs byas]]/ /[['byor pa rgya che'i gtsug lag khang]]/ /[[sa yi rgyan ni gzhan gyis so]]// sugatapratimāṃ cakre tatraikaḥ sukṛtocitām  vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ  a.ka.178ka/20.28 ii. aupayikam [[grags pa ni 'byor pa ste]]/ [[don grags pa nyid kyis 'don pa'i phyir ro]]// prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.vyā.182ka/77
:# samitiḥ, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ. āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ. a.ko.181kha/2.7.15; saṃyanti saṅgacchante'tra samitiḥ. iṇ gatau a.vi.2.7.15; sadaḥ — rgyal po rnams kyang de la dad pa skyes/ /dam pa tshogs pas skyes dang 'dra bar 'gyur// śraddheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra. jā.mā. 116kha/136; saṃsad — de brjod thos pa'i ya mtshan pa'i/ /phun tshogs dge slong la gsungs pa// uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsadam. a.ka.343ka/45.12; parṣad — [[tshogs dang phyir rgol ba dag la lan gsum brjod kyang mi shes pa nyid ni don mi shes pa nyid de]] parṣatprativādibhyāṃ trirabhihitamapratijñātārtham vā.nyā. 345kha/96; sabhā — [[dam pas bsngags pa rnams kyi bstan bcos byed pa'i tshogs kyi nang na 'dug pa dag la ni]] satsammatānāṃ śāstrakārasabhāsadām vā.nyā. 337ka/68
+
# sāmagrī, kāraṇasākalyam [[dang por 'byor pa brtags nas ni]]/ /[[brtsam mam yang na mi brtsam bya]]// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā  bo.a.22ka/7.47
:# sabhyaḥ, sabhāsad — 'dun sar tshogs dang 'dun sar rgyu/ /tshogs pa spyi yi ming yin no// sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te. a.ko.181kha/2.7.16; sabhāyāṃ sādhavaḥ sabhyāḥ a.vi.2.7.16
+
# saṅghaṭanā — [[sngar yang phyi ma'i rang bzhin dang 'byor pa ni rtogs pa ma yin te]]/ na hi pūrvamapi pararūpasaṅghaṭanā pratīyate pra.a.278ka/644; saṅgatiḥ — [[sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o]]// bhūmicaryaha (?layana)yoḥ parikṣepeṇa saṃdhisaṅgatiḥ vi..14kha/16
:# = [[lus]] kalevaram, śarīram — de nas tshogs pa lus dang 'dus/… [[gzugs]] atha kalebaram. gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; ādānādyupayogitayā kale kare baraṃ varaṃ kalebaram. ralayorvabayoścābhedaḥ. kalyate ādriyata iti vā. kala saṃkhyāne a.vi.2.6.70
+
# abhiyogaḥ — [[mi bdag gis ni de yi glu skad thos]]/ /[['dzum zer do shal mdzes pa la reg cing]]/ /[[der smras nyi 'od drag pos gdungs pa la]]/ /[[grogs po glu yi nyams dga' 'byor pa ci]]// tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ  uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ  a.ka.201ka/22.84;
:# = [[dpung tshogs]] cakram, sainyam mi.ko.44kha
+
* nā.  
:# = [[tshogs pa nyid]] sāmagryam — de dag ma lus pa'i tshogs pa'o// teṣāṃ sākalyaṃ sāmagryam vā.ṭī.65kha/20; sākalyam — de dag tshogs pa ni 'dus pa'o// teṣāṃ sākalyaṃ sannidhiḥ nyā.ṭī.50ka/103; samagratā — mi khom pa brgyad spangs pa ni dal ba 'byor ba'o/ /[[tshogs pa 'di ni shin tu rnyed dka' ba ste]] aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā. iyaṃ sudurlabhā bo.pa.45ka/4
+
# ṛkṣaḥ, grahaḥ — [['di lta ste]]/ [[nyi ma dang]] …[['byor pa dang]]…[[gzugs ngan te]]/ [[gza' chen po de dag]] tadyathā—ādityaḥ… ṛkṣaḥ… virūpaśceti  ityete mahāgrahāḥ ma..104kha/13
* vi. bharaḥ — mun pa'i tshogs kyis rnam par zum gyur pa'i/ /[['dam skyes]] timirabharanimīlitānāṃ…paṅkajānām a.ka.267kha/98.16; pūraḥ — ga pur tshogs kyis yongs su bsgos gyur kyang / /mi bzad sgog pa rang gi dri mi gtong // karpūrapūraiḥ paripūrito'pi nodvātyasahyaṃ laśunaḥ svagandham. a.ka.32ka/53.46; citaḥ — 'jigs su rung ba'i ral pa can/ /de yi sen mo'i 'od tshogs bzhin// karālakesarasaṭāstannakhāṃśucitā iva. a.ka.242kha/28.24; samuditaḥ — rdul phra rab de dag kyang re re rgyu yin nam/ [[tshogs pa rgyu yin grang]] te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ, samuditā vā ta.pa. 94kha/641; tshogs pa kho na skye ba dang 'jig go// samuditā evotpadyante vinaśyanti ca ta.pa.110kha/672; samagraḥ — [[dge 'dun tshogs pas bslab pa'i gzhi bag yangs su byas pa'i phyir bag yangs su byas pa]] prasrabdhiḥ samagreṇa saṅghena śikṣāpadasya pratiprasrambhaṇāt sū.vyā. 165ka/56; snyan ngag mkhan po don mthun gyi/ /tshogs kyang 'di yi rjes su 'brang // kavisārthaḥ samagro'pi tamenamanugacchati. kā.ā.321kha/1.100; samastaḥ — yi ge tshogs pa rnams don dang bcas pa nyid dang sil bu rnams don med pa nyid kyis so// sārthatayā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānām sū.vyā. 190kha/89; saṃhataḥ — blon po'i tshogs kyis de yi ni/ /nyams par lhung ba rab tu bsams// mantriṇaḥ saṃhatāstasya vinipātamacintayan. a.ka.176ka/20.6; saṅkaṭaḥ — 'khri shing shing skam tshogs dag la/ /gtsug gi nor bu chags par gyur// lagnacūḍāmaṇiḥ śuṣkalatāviṭapasaṅkaṭe. a.ka.129ka/66.48; ākīrṇaḥ — rtsed mo'i 'dun sar bzhad gad dang / /de shes tshogs su gsang smra dang / /pha rol kun tu rmongs byed la/ /gab tshig dag ni nyer mkho ldan// krīḍāgoṣṭhīvinodeṣu tajjñairākīrṇamantraṇe. paravyāmohane cāpi sopayogāḥ prahelikāḥ. kā.ā.338ka/3.97; sanniṣaṇṇaḥ — [[de lta bu dag la sogs pa byang chub sems dpa' sems dpa' chen po bye ba]] ([[brgyad bcu]] )rnams kyang tshogs so// evampramukhairaśītikoṭyo bodhisattvāḥ sanniṣaṇṇāḥ kā.vyū.200kha/258; sannipatitaḥ — lha'i sde sum cu rtsa gnyis kyi lha'i sras po rnams kyang tshogs so// dvātriṃśaddevanikāyā devaputrāḥ sannipatitāḥ kā.vyū.200kha/258; ma.vyu.6378 (91ka); \n\n
+
# bhavaḥ, sārthapatiḥ — [[grong khyer slob ma lta bur ni]]/ /[[ded dpon blo+o ldan rnams kyi mchog]]/ /[[rin chen bsags pa'i rgya mtsho ni]]/ /[['byor pa zhes pa byung bar gyur]]// śūrpārakākhye nagare ratnasañcayasāgaraḥ  bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ  a.ka.280kha/36.3
* u.pa. grāmaḥ — 'di nyid phyir na dbang po yi/ /tshogs las mig nyid dga' ba'i gnas// ata evendriyagrāme cakṣureva spṛhāspadam. a. ka.44kha/4.95; rgyu nus pa thogs pa med pa yin pa'i phyir/ dus gcig tu mngon par 'dod pa'i 'bras bu'i tshogs bzhin du thams cad cig car 'byung ngo // apratibaddhasāmarthyakāraṇatvādekakālābhimatakāryagrāmavat sarvaṃ yugapadbhavet ta.pa.175kha/69; maṇḍalī — de yi shing rta'i mu khyud sgras/ /rma bya'i tshogs kyis gar byas nas// rathanemisvanaistasya pranṛtyacchikhimaṇḍalī. a. ka.96ka/64.100.
+
# bhūtiḥ, brāhmaṇaḥ [[mnyan du yod par bram ze 'byor pa zhes bya ba]] śrāvastyāṃ bhūtirnāma brāhmaṇaḥ a.śa.251kha/231;  
 +
* vi.
 +
# ṛddhaḥ — [[de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor pa dang rgyas pa dang]]… [[rgyal srid byed du 'jug go]]// tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; samṛddhaḥ [['byor ba rnams ni ser sna med]]/…[[yon tan rgyan gyi mchog yin no]]// samṛddhānāmamatsaraḥ…guṇaśobhāvidhiḥ paraḥ jā.mā.32ka/37; sphītaḥ — [[jo bos 'byor pa'i khyim spangs nas]]/ /[[rab tu byung zhes thos nas ni]]// utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila  iti śrutvā jā..106ka/122
 +
# sambhṛtaḥ — [[de ltar byas na rung ba ni]]/ /[[mdza' bshes dang nga bral ba rnams]]/ /[[blo gros phun sum tshogs pa khyod]]/ /[[song na 'byor pa mchog tu 'gyur]]// api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā  tattvayā matisampanna bhavetparamasambhṛtam  jā..121kha/140; śliṣṭaḥ — [['byor ba zhes bya ba ni rigs pa'o]]// śliṣṭāmiti yuktām sū.vyā.129kha/1; yuktaḥ ma.vyu.7377 (104kha); saṅghaṭitaḥ [['on te 'di rang gi rgyu la ma 'byor ba nyid du skyes na]] athāsaṅghaṭita evāsau svahetutaḥ (utpannaḥ) pra.a.278ka/644; dra.— [['dod pa'i yon tan lnga 'byor cing ldan par gyur pa]] pañcabhiḥ kāmaguṇaiḥ samanvitaḥ ma.vyu.7373 (104kha)
 +
# ānucchavikaḥ ma.vyu.2175 (43ka).

Latest revision as of 16:21, 27 July 2021

dgongs pa[edit]

  • kri.
    • manyate —
      dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti
      a.śa.6ka/5;
    • saṃlakṣayati
      bcom ldan 'das kyis dgongs pa
      bhagavān saṃlakṣayati
      vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ
    dgongs pa'i don
    abhiprāyārthaḥ
    sū.a.152ka/36;
    kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā
    sū.a.175ka/69;
    1. sandhiḥ —
      sandhirabhiprāyaḥ
      yo.ra./145;
      gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam
      sū.a.250ka/168;
    2. abhisandhiḥ —
      tatrābhisandhiṃ darśayati
      sū.a.188ka/85;
    3. anusandhiḥ —
      āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ
      sū.a.164kha/56;
    4. tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.





  1. = nor vittam, dhanam—gang zhig gzhan gyi 'byor ba dug/ /gzhan gyi bud med ma dang ni/ /gzhan 'tshe bdag nyid 'tshe ba nyid/ /de dag phyogs ni gnod pa med// paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ a.ka.67kha/6.172; riktham — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api a.ko.400ka/2.9.90; ricyate putrādinā niḥsāryata iti riktham ricir virecane a.vi.2.9.90; sampad — gang zhig gzhan 'byor khro de la/ /byang chub sems ni ga la yod// bodhicittaṃ kutastasya yo'nyasampadi kupyati bo.a.17kha/6.83; sampattiḥ — 'byor pa'i dus na rgud pa'i dus na'ang 'di/ /nyon mongs sdug bsngal dag gis 'jigs pa med// kleśācca duḥkhācca bibheti nāsau sampattikāle'tha vipattikāle sū.a.142ka/19; mi khom pa brgyad spangs pa ni dal ba 'byor pa'o// tshogs pa aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; svam — byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o// bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a.sā.453kha/256
  2. vibhavaḥ — da ni rgyal po sdig can 'di'i 'byor ba ston to// idānīmayaṃ kalirājo vibhavaṃ darśayati vi.va.144ka/1.32; bhūtiḥ — skye bo dam pa 'dod pa'i lam la brten/ /lam der song na 'byor pa rjes su 'brang// bhajasva mārgaṃ sujanābhipannaṃ tena prayāntamanuyāti bhūtiḥ jā.mā.145ka/168; dug sel ba la 'byor pa ste/ nus pa'i mthu yod pa zhes bya ba'i tha tshig go// viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; vibhūtiḥ — gang du sangs rgyas bcom ldan 'das kyis sangs rgyas kyi zhing gi 'byor ba bsngags pa lta bu'o// yatra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.vyā.186ka/81; samṛddhiḥ — lha dang mi yi nang dag tu/ /bdag gi 'byor pa mthong nas ni// samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca vi.va.202ka/1.76; ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; abhyudayaḥ — de yi nor ni bdag dang gzhan dag gi/ /'byor pa thob pas don dang mthun par gyur// parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ jā.mā.22ka/24; vṛddhiḥ — bu 'byor pa'amnor 'byor pa'am 'bru 'byor pa mthong na putravṛddhiṃ…dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā bo.bhū.116ka/149
  3. = 'byor pa nyid i. vibhutvam — nyan thos rnams kyi 'byor pas ni/ /'jig rten pa ni zil gyis gnon// śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate sū.a.157ka/43; vaibhavam — legs byas rigs par gcig gis der/ /bde bar gshegs pa'i sku gzugs byas/ /'byor pa rgya che'i gtsug lag khang/ /sa yi rgyan ni gzhan gyis so// sugatapratimāṃ cakre tatraikaḥ sukṛtocitām vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ a.ka.178ka/20.28 ii. aupayikam — grags pa ni 'byor pa ste/ don grags pa nyid kyis 'don pa'i phyir ro// prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.vyā.182ka/77
  4. sāmagrī, kāraṇasākalyam — dang por 'byor pa brtags nas ni/ /brtsam mam yang na mi brtsam bya// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā bo.a.22ka/7.47
  5. saṅghaṭanā — sngar yang phyi ma'i rang bzhin dang 'byor pa ni rtogs pa ma yin te/ na hi pūrvamapi pararūpasaṅghaṭanā pratīyate pra.a.278ka/644; saṅgatiḥ — sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o// bhūmicaryaha (?layana)yoḥ parikṣepeṇa saṃdhisaṅgatiḥ vi.sū.14kha/16
  6. abhiyogaḥ — mi bdag gis ni de yi glu skad thos/ /'dzum zer do shal mdzes pa la reg cing/ /der smras nyi 'od drag pos gdungs pa la/ /grogs po glu yi nyams dga' 'byor pa ci// tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ a.ka.201ka/22.84;
  • nā.
  1. ṛkṣaḥ, grahaḥ — 'di lta ste/ nyi ma dang'byor pa danggzugs ngan te/ gza' chen po de dag tadyathā—ādityaḥ… ṛkṣaḥ… virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13
  2. bhavaḥ, sārthapatiḥ — grong khyer slob ma lta bur ni/ /ded dpon blo+o ldan rnams kyi mchog/ /rin chen bsags pa'i rgya mtsho ni/ /'byor pa zhes pa byung bar gyur// śūrpārakākhye nagare ratnasañcayasāgaraḥ bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ a.ka.280kha/36.3
  3. bhūtiḥ, brāhmaṇaḥ — mnyan du yod par bram ze 'byor pa zhes bya ba śrāvastyāṃ bhūtirnāma brāhmaṇaḥ a.śa.251kha/231;
  • vi.
  1. ṛddhaḥ — de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor pa dang rgyas pa dangrgyal srid byed du 'jug go// tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; samṛddhaḥ — 'byor ba rnams ni ser sna med/…yon tan rgyan gyi mchog yin no// samṛddhānāmamatsaraḥ…guṇaśobhāvidhiḥ paraḥ jā.mā.32ka/37; sphītaḥ — jo bos 'byor pa'i khyim spangs nas/ /rab tu byung zhes thos nas ni// utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila iti śrutvā jā.mā.106ka/122
  2. sambhṛtaḥ — de ltar byas na rung ba ni/ /mdza' bshes dang nga bral ba rnams/ /blo gros phun sum tshogs pa khyod/ /song na 'byor pa mchog tu 'gyur// api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā tattvayā matisampanna bhavetparamasambhṛtam jā.mā.121kha/140; śliṣṭaḥ — 'byor ba zhes bya ba ni rigs pa'o// śliṣṭāmiti yuktām sū.vyā.129kha/1; yuktaḥ ma.vyu.7377 (104kha); saṅghaṭitaḥ — 'on te 'di rang gi rgyu la ma 'byor ba nyid du skyes na athāsaṅghaṭita evāsau svahetutaḥ (utpannaḥ) pra.a.278ka/644; dra.'dod pa'i yon tan lnga 'byor cing ldan par gyur pa pañcabhiḥ kāmaguṇaiḥ samanvitaḥ ma.vyu.7373 (104kha)
  3. ānucchavikaḥ ma.vyu.2175 (43ka).