ābādhika (2787)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ābādhika
Entry 2787, Page 98, Col. 1
(AbADika, AbADika)
ābādhika¦, adj. (= Pali id.; from Skt. ābādha with suffix ika), sick, ailing: Mv iii.348.9 tasya pratyekabuddha- sya pittābādhikasya (v.l. °dhitasya); Bbh 268.6 ābādhi- kānāṃ sattvānāṃ vyādhitānāṃ; Samy Āg 13 verse 1 bhikṣur ābādhiko duḥkhito; Samādh p. 52 line 21, read ābādhiko for text ābodhiko. See also vāyv-ābādhika.

{{#arraymap:

|; |@@@ | | }}