āghāta (2580)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
āghāta
Entry 2580, Page 89, Col. 1
(AGAta, AGAta)
āghāta¦, m. (= Pali id.), malicious feeling, anger, hatred: Mvy 2104 (Tib. kun nas mnar sems pa, inaccurately, very tormented spirit); Mv i.79.15 āghāta-bahulāś ca bhavanti (a cause of backsliding of Bodhisattvas); Av ii.129.3 yo 'bhūt sattveṣv āghātaḥ sa prativigataḥ (anger had characterized the person referred to); Bbh 161.12 āghāta-cittaḥ pratigha-citto vā; Karmav 27.17 mā te bhaviṣyati āghātaś cākṣāntiś ca.

{{#arraymap:

|; |@@@ | | }}