ātmabhāva (2659)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ātmabhāva
Entry 2659, Page 92, Col. 2
(AtmaBAva, AtmaBAva)
ātmabhāva¦, m. (rarely nt.), (= Pali attabhāva, listed by Pali Lex. among words denoting body, CPD), body, synonym of śarīra: SP 11.7 śirāṃsi kecin nayanāni kecid dadanti kecit pravarātmabhāvān; 55.12 darśinsu te mahya tadātmabhāvaṃ; 76.10 ātmabhāvapratilam- bhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti, only by rescuing their own bodies…; 95.2 dīrghātma- bhāvā hi bhavanti, of long bodies; 95.5 puruṣātmabhāvaṃ ca yadā labhante, and when they get a human body; 236.13; 237.9; 240.11 -stūpe tathāgatasyātmabhāvas tiṣṭhaty ekaghanas…; 303.6 mahātmabhāvā rūpeṇa, great-bodied in form; 324.1; 406.13 ātmabhāvaparityāgena, by sacrifice of one's body; LV 48.20--21 divyamanomayātmabhāva- pratilabdhāḥ; 66.16 mātuḥ-kukṣigatasyātmabhāvo 'bhinir- vṛtto 'bhūt; 219.19; 306.9 -kākagṛdhro-(mss. gṛddho-; Lefm. gṛdho-, misprint?) -lūkagaruḍādisadṛśātmabhāvāḥ, having bodies like…; Mv i.245.2--3 āyāmato bahuyojana- śatikena ātmabhāvena; ii.297.5--6 abhedyo siṃhārdhapūrvo bhagavato ātmabhāvo; 326.3 (pūyaṃ yakṛdvṛkkaphuṣ- phasehi) gūthaṃ ca anyaṃ anugatam ātmabhāve; 326.14 asīhi chinnā bahuvidham ātmabhāvā; 343.9 te nirmiṇitvā vikṛtātmabhāvāṃ, distorted bodies; 369.7, 8, 10; Divy 62.1; 70.3 °va-pratilambhe, attainment of a body, rein- carnation; same 140.20; 230.23 ff. yojanaśatikā ātma- bhāvā, and the like; °va-pratilambhe (as above) Av i.162.5; same cpd. Suv 81.14; as nt., perhaps by attraction to associated form of śarīra, Suv 75.13 yuṣmākam etāny ātmabhāvāni saṃtarpayed mahataujasā yuṣmākam etāni divyāni śarīrāṇi vivardhayet; Suv 225.7 (vs) tyaktā maya ātmabhāvāḥ; Dbh 19.4 (cpd. with list of bodily members, ending) -hṛdaya-sarvātmabhāva-parityāgo; others, Av i.171.15; Samādh 22.44; Suv 83.4; Śikṣ 21.21; 44.19; Gv 8.9; 218.21; 220.7; 537.4; Dbh 31.10; 91.6; Bbh 42.21; Vaj 29.20; Sukh 27.15; Sādh 64.6--7; could be indefinitely extended (very common in most texts). The fact has not been recognized sufficiently clearly that this is a quite plain and simple synonym of śarīra, body. The same is in general true of Pali, tho I am not prepared to say that it always has that mg. there. The Pali dic- tionaries (even CPD) do not bring this out clearly.

{{#arraymap:

|; |@@@ | | }}