atyaya (354)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
atyaya
Entry 354, Page 10, Col. 2
(atyaya, atyaya)
atyaya¦, m., (once nt., Av ii.151.3), sin = Pali accaya (hardly in this sense in Skt.; Manu 8.243 is close to it but apparently isolated); with paśyati, dṛś-, recognize as a sin; with deśayati (rarely pratideśayati, āviṣkaroti) confess as a sin; with pratigṛhṇāti (rarely jānāti), accept (a con- fession of) a sin = forgive, absolve it; with kṣamāpayati (rare), ask forgiveness for a sin. Often atyayam atyayato instead of the simple atyayam, with all these expressions, in the same meanings. Pali uses accayam accayato, and verbs passati, deseti, paṭigaṇhāti, as in BHS; also khamati, forgives: atyayo me Divy 617.17, I have sinned; atyayam atyayataḥ paśyāmi Divy 617.20; °°dṛṣṭvā deśayāmi, °°āviskaromi (so!) id. 20--21; atyayam atyayato dṛṣṭvā pratideśayati LV 379.13; °yaṃ deśayanti LV 409.22; °yo deśito Av i.149.12--13; °yaṃ deśitavān 272.13; °yam °yato deśitam (as if nt.!) ii.151.3; °yam °yato deśaya, confess as a sin!, Śikṣ 58.15; Divy 5.5; 55.1; 567.29--30 (read deśayāpy for °yāmy); 570.23; °yaṃ…deśayāmo SP 210.1; deśemahe atyayu SP 212.7; °yam °yato deśayāmy Gv 122.8; atyayaṃ no bhagavān pratigṛhṇātu LV 379.6; bhagavān atyayam atyayato jānātu pratigṛhṇātu Divy 617.22--3; atyayaṃ pratigṛhṇanṭu (subject the Buddhas) Suv 30.8; sā tenātyayam atyayato kṣamāpitā Divy 5.6, he asked her to pardon his offense. Once, atyayam atyayato āgamā(ḥ; aor.) MSV i.43.5, you have arrived at (been guilty of) a sin.

{{#arraymap:

|; |@@@ | | }}