deyadharma (7493)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
deyadharma
Entry 7493, Page 270, Col. 1
(deyaDarma, deyaDarma)
deyadharma¦, m. (= Pali deyyadhamma, primarily adj. and may have nt. gender, AN i.166.12 deyyadham- maṃ, n. sg., see comm. ii.265.32, 266.3), meritorious gift, lit. having the quality of something that should be given: °ma-parityāgāt Mv ii.276.10, as a result of having given meritorious gifts; °ma-parityāgena Av ii.117.4; °maṃ, acc., Mv iii.426.6; (ayam) asya °mo yat tathāgatasya pāṃśvañ- jaliḥ pātre prakṣiptaḥ Divy 369.3; bhagavacchāsane sar- vadeyadharmāḥ samucchinnāḥ Av i.308.6.

{{#arraymap:

|; |@@@ | | }}