saṃdhāya (15750)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
saṃdhāya
Entry 15750, Page 557, Col. 1
(saMDAya, saMDAya)
saṃdhāya¦, ger. (to saṃ-dhā-, cf. saṃdhā), (1) (= Pali id.) with reference to, as quasi-postp. with prec. acc.: kiṃ saṃdhāya Bhagavān kathayati ? Divy 241.22, (answer:) na…pratyutpannaṃ saṃdhāya kathayāmy atītaṃ saṃdhāya…23--24; tat saṃdhāya kathayāmi 246.2; ādhyātmikaṃ rajaḥ saṃdhāyāha āhosvid vāhyam 491.16; (pravrajitān…) mayā saṃdhāyoktaṃ MSV iii.123.12; idaṃ ca saṃdhāya…abhihitaṃ Śikṣ 144.9; (bodhisattvabhūmayo, as expounded by other Buddhas…) yāḥ saṃdhāyāham evaṃ vadāmi Dbh 5.6 (follows list of the ten names; possibly, but less likely, summarizing which, as in Mbh 14.1148, BR s.v. dhā with sam 1); (2) specialization of saṃdhā, with expressions of speaking, verbs or nouns, corresp. to saṃdhā, using the (real, esoteric) meaning, the true (underlying, hidden, mystic) sense; Tib. regularly (ldem por) dgoṅs te, meaning or intending (in a riddlesome way); once in non-religious use, (said) in riddles, cryptically, MSV below; used as separate word or as part of a cpd.: tat sādhu bhagavān nirdiśatu yat saṃdhāya (Tib. dgoṅs te, cf. saṃdhā-bhāṣitaṃ 34.2) tathāgato gambhīrasya tathāgatadharmasya punaḥ-punaḥ saṃvarṇanāṃ karoti SP 34.4--5 (prose); saṃdhāya (could be instr. of saṃdhā, as may be meant by Tib. dgoṅs par) vakṣye…64.7 (vs); saṃdhāya (as prec.; Tib. ldem por dgoṅs te)…bhāṣitaṃ 62.11 (vs); saṃdhāya (as prec.; Tib. dgoṅs ta, read te) yaṃ bhāṣitu 394.1 (vs); bhūta- °ya-vacanaṃ RP 8.11, true esoteric gospel; sarva-°ya- vacana- Bbh 56.18; 108.24; sūtrārtha-gati-°ya-bhāṣitāva- bodhatayā Dbh 44.20; tathāgata-°ya-bhāṣitaṃ Bbh 174.15; kiṃ saṃdhāya (according to what deeper sense, Suzuki) Bhagavatā…vāg bhāṣitā, aham eva sarvabuddhā… Laṅk 141.2; caturvidhāṃ samatāṃ saṃdhāya (reply to prec.) 141.7, etc. (but these Laṅk cases may belong to 1 above, as do certainly 159.4 and prob. most in Laṅk); mātuḥ saṃdhāya bhāṣitaṃ vijñātam MSV ii.69.8, you under- stood what your mother said in riddles (here nonreligious).

{{#arraymap:

|; |@@@ | | }}