vyavadāyate, °ti (14659)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
vyavadāyate, °ti
Entry 14659, Page 515, Col. 2
(vyavadAyate, vyavadAyate, °ti)
vyavadāyate, °ti¦ (= Pali vodāyati; cf. prec., and BR and pw s.v. 7 dā, but app. not used in the same mg.), becomes purified: (naite…dharmā udvijante, na) saṃkli- śyante na °yante Śikṣ 263.15; similarly, na saṃkliśyate na °yate ŚsP 140.14; (na ca…saṃkliśyate na…) °yati AsP 399.15, 16. Cf. saṃkleśa contrasting with vyavadāna.

{{#arraymap:

|; |@@@ | | }}