yad idam, (1) (12390)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yad idam, (1)
Entry 12390, Page 443, Col. 2
(yadidam, yad idam)
yad idam, (1)¦ (= Pali id.; cf. s.v. sayyathīdaṃ), namely, to wit: ekakulagotrāṇāṃ yad idaṃ Bharadvāja- sagotrāṇāṃ SP 18.5, of the same family and family-name, namely, Bharadvāja-kinsmen; (katamac ca…mahākṛtyaṃ …yena kṛtyena tathāgato…loka) utpadyate? yad idaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ…SP 40.3, it is, to wit… (answering a rhetorical question); (ekam evāhaṃ…yānam ārabhya…) yad idaṃ buddha- yānam SP 40.14, namely, the Buddha-vchicle; devagulmāni …yad idaṃ karoṭapāṇayo (etc.) Mv i.30.7; paryāyaṃ (see this) akārṣīt, yad idaṃ iha āgamanāya 35.7, has made arrangements, namely for coming here; (duḥkhasamudānīyā anuttarā samyaksambodhiḥ) yad idaṃ kalpānāṃ śatasa- hasreṇa 35.12 (see under yatra hi ṇāma), obtainable with difficulty is…, namely in 100,000 kalpas; (ayam… udyānānāṃ mahā-udyānaṃ) yad idaṃ mahāvanaṃ kūṭā- gāraśālaṃ (or °lāṃ; Senart em. sa-kū°) 299.20; (teṣāṃ ced ahaṃ…) na puratas tiṣṭheyaṃ yad idaṃ cittāvikṣe- patāyai Sukh 14.16, ‘if…I should not stand before them …that is, so that their thoughts should not be troubled’ (SBE 49.2.15); yathārūpair ākārair…yad idaṃ suvar- ṇena vā rajatena vā (etc.) Sukh 16.4; similarly 44.15; (2) in LV 99.15 seems perhaps used nearly like yathāpi (1), q.v.: na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādam āpadyante sma, yad idaṃ bodhisattvasya tejo'nubhāvena, …of course, you see (? but perhaps, as above, namely, to wit), because of the power of the B's majesty; cf. under yad uta (2).

{{#arraymap:

|; |@@@ | | }}