yathāvadbhāvikatā (12383)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yathāvadbhāvikatā
Entry 12383, Page 443, Col. 1
(yaTAvadBAvikatA, yaTAvadBAvikatA)
yathāvadbhāvikatā¦ (Skt. yathāvad plus bhāvika plus -tā), true or full actualization, state of coming to be truly actualized as the thing is or should be: °tāṃ ca dhar- māṇām ārabhya yā bhūtatā, yāvadbhāvikatāṃ cārabhya yā dharmāṇāṃ sarvatā Bbh 37.1--3; (tattvārthe dvividhā, sc. prajñā) yāvadbhāvikatayā yathāvadbhāvikatayā ca tattvārthasya grahaṇāt 215.2; yat sarvadharmāṇāṃ sarva- [Page443-b+ 71] paryāyeṣu yāvadbhāvikatayā °katayā ca bhāvanāmayaṃ …jñānam 258.5--7; similarly 9.

{{#arraymap:

|; |@@@ | | }}