6690

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
བཅོམ་ལྡན་འདས་དོན་འདི་ཉིད་རྒྱས་པར་གསུངས་ཞིང་ཚིགས་སུ་བཅད་པའི་དབྱངས་ཀྱིས་རབ་ཏུ་བསྟན་པ།
English the Bhagavan explained the point carefully and taught it in melody of verses
Chinese 出有壞開示是義演說偈句最指示,世尊重說偈顯了開示此義
Sanskrit (dev) भगवां इमवेवार्थं भूयस्या मात्रया अभिद्योतयमान गाथाभिगीतेन संप्रकाशयतिस्म (भगवान् इमम् एवार्थं भूयस्या मात्रया अभिद्योतयमानो गाथाभिगीतेन संप्रकाशयति स्म)
Sanskrit (translit) bhagavān imavevārthaṁ bhūyasyā mātrayā abhidyotayamāna gāthābhigītena saṁprakāśayatisma (bhagavān imam evārthaṃ bhūyasyā mātrayā abhidyotayamāno gāthābhigītena saṃprakāśayati sma)
Sanskrit (Tibetanized) བྷ་ག་བཱཾ་ཨི་མ་བེ་བཱརྠཾ་བྷཱུ་ཡ་སྱཱ་མཱ་ཏྲ་ཡཱ་ཨ་བྷི་དྱོ་ཏ་ཡ་མཱ་ན་གཱ་ཐཱ་བྷི་གཱི་ཏེ་ན་སམྤྲ་ཀཱ་ས་ཡ་ཏི་སྨ།

{{#arraymap:{{#replace:{{{ Tibetan | }}}|/| }}

|; |@@@ | | }}