'bad par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bad par byed pa
* kri. yatnaṃ karoti — blo bzang bde gshegs pa rnams ni/ /'bad pa byed sudhiyaḥ saugatā yatnaṃ kurvanti ta.sa.131ka/1115; yatnaḥ kriyate — kho bo cag gis slar yang chad par 'gyur ba'i thams cad mkhyen pa sel ba la 'bad par byed pa gang yin pa yo'smābhirvakṣyamāṇo bhūyaḥ sarvajñapuruṣaniṣedhāya yatnaḥ kriyate ta.pa.261kha/993; āyāsaḥ kriyate — gnas med nyid la 'bad 'di byed// asthāna evāyamāyāsaḥ kriyate ta.sa.14kha/166; udyamate — rab tu thar bar bya phyir 'bad par byed// udyamate pramokṣahetoḥ rā.pa.234kha/129; vyāyacchate — rnam par g.yeng ba dang the tshom gyi gnyen po yid la byed pa bsgom pa ni gang gi tshe 'bad par byed/ brtson 'grus rtsom par byed pa na ste vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate sū.vyā.167ka/58;

{{#arraymap:'bad par byed pa

|; |@@@ | | }}