'bangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bangs
# dāsaḥ — bdag ni bu smad bcas par 'bangs/ /khyod ni bdag gi rje dang lha// saputradāro dāso'haṃ svāmī tvaṃ daivataṃ ca me jā.mā.77ka/89; bhṛtyaḥ — byin pa thob pas bram ze mgu zhing g.yengs/ /'bangs rnams dregs shing cha lugs bzang pos phyar// pratigrahavyākulatuṣṭavipraṃ madoddhatābhyujjvalaveṣabhṛtyam jā.mā.200kha/233; ceṭaḥ — rgyal po'i 'bangs ni rājaceṭaiḥ a.ka.64kha/59.132; ceṭakaḥ — gdug pa'i 'bangs ni de dag gis/ /rdul gyi par mos g.yogs pa na/ /nang du zhugs pa bzlog pa'i slad/ /de yis mchog gi khang pa sbrul// pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ divyāṃ kuṭīṃ praveśena parihārāya nirmame a.ka.320ka/40.151; preṣyajanaḥ — bka' mchid de lta'i nang du 'bangs dag gis/ /spyi rtol skyed de smra bar ga la rigs// tatsaṅkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum jā.mā.126kha/146
  1. = 'bangs mo ceṭikā — mi'am ci dag gi/ /'bangs rnams kinnaraceṭikāḥ a.ka.111kha/64.276
  2. = 'bangs nyid dāsatvam — gus pas khyed kyi 'bangs su mchi bar bgyi// yuṣmāsu dāsatvamupaimi bhaktyā bo.a.4ka/2.8; dāsyam — de yis de skad brjod de la/ /bram zes 'dzum zhing lan smras pa/ /de dag mgon med zas sbyin gyi/ /khyim gyi 'bangs kyi yin yang chung// ityukte tena taṃ vipraḥ sasmitaḥ pratyabhāṣata anāthapiṇḍadagṛhe dāsye śulkaṃ tadalpakam a.ka.185ka/21.12
  3. = skye dgu prajā—rgyal po 'bangs rnams la chad pa dang bcing ba dang gnod pa sna tshogs byed pa la zhugs pa dag la ni daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṃ rājasu bo.bhū.186ka/247; rājyajanaḥ — rgyal por gyur pa na 'bangs la byang chub sems dpa'i bdag pos yongs su 'dzin pa'i 'du shes 'byung ste rājabhūtasya ca rājyajane bodhisattvasyādhipatyaparigrahasaṃjñā bo.bhū.187ka/249; prakṛtiḥ — rgyal po des de dag la smras pa/ khyed 'bangs rnams 'khrug par gyur du ma dogs shig rājā tānuvāca—alamatrabhavatāṃ prakṛtikopāśaṅkayā jā.mā.62kha/72; jānapadaḥ — rgyu dpya 'bul ba'i 'bangs rnams ma bskyangs na/ /sman rnams kun dang rgyal po 'bral bar 'gyur// apālayañjānapadān balipradān nṛpo hi sarvauṣadhibhirvirudhyate jā.mā.138ka/160; pauraḥ — mgon med 'bangs dang dge sbyong bram ze la// paurānanāthāñchramaṇān dvijātīn jā.mā.162kha/187
  4. kalpikāraḥ ma.vyu.3840 (63kha).

{{#arraymap:'bangs

|; |@@@ | | }}