'bigs byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bigs byed
* kri. sphoṭayet — dug gi dum bu gang nyid kyis/ /skye bo thams cad 'chi bar 'gyur/ /dug gi de nyid shes pa des/ /dug gis dug ni 'bigs par byed// yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam he.ta.16ka/50;
  • saṃ.
  1. = rdo rje bhiduram, vajram — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ a.ko.131ka/1.1.48; bhinatti tācchīlyeneti bhiduram a.vi.1.1.48
  2. = gsor vedhanikā, vedhopakaraṇaviśeṣaḥ — āsphoṭanī vedhanikā a.ko.204kha/2.10.33; vidhyate'nayeti vedhanikā a.vi.2.10.33; bhedanī mi.ko.26ka
  3. = mda' śaraḥ, bāṇaḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ kalambamārgaṇaśarāḥ a.ko.181kha/2.8.87; śṛṇātīti śaraḥ śṛ hiṃsāyām a.vi.2.8.87;

{{#arraymap:'bigs byed

|; |@@@ | | }}