'brel ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'brel ba med pa
* vi. asambaddhaḥ — zhes gang smras pa de ni 'brel pa med pa yin te yattāvaduktam…iti, tadasambaddham ta.pa.222kha/914; de ni shin tu 'brel med de/ /mi rtag bya rog nag pos bzhin// tadatyantamasambaddhamanitye kākakārṣṇyavat pra.a.39kha/45; apratibaddhaḥ — ci ste 'brel pa med kyang sgra dngos po la tshad mar 'gyur na athāpratibaddho'pi vastuni śabdaḥ pramāṇaṃ syāt ta.pa.175ka/809; niṣpratibaddhaḥ — sdug pa'i rnam par smin pa dang 'brel ba med pa'i sems iṣṭe ca vipāke niṣpratibaddhacittatā bo.bhū.163ka/215; abaddhaḥ — abaddhaṃ syādanarthakam a.ko.142ka/1.6.20; yatrārthasambandho nāsti tadabaddham bandha bandhane a.vi.1.6.20; asaṃśliṣṭaḥ — don yod shes la ltos bcas yin/ /med pa shes pas sgrub bye+ed min/ /yod kyang dngos dang 'brel med pa'i/ /rtogs pa rtogs pa med dang mtshungs// sannartho jñānasāpekṣo nāsan jñānena sādhakaḥ sato'pi vastvasaṃśliṣṭā'saṅgatyā sadṛśī gatiḥ pra.vā.139kha/4.10; duḥśliṣṭaḥ — zhes rtags dang rtags can gyi ngo bos tshig gi don 'brel ba med par 'gyur te iti hetuhetumadbhāvena vākyārtho duḥśliṣṭaḥ syāt ta.pa.247kha/968; asaṃsṛṣṭaḥ — 'brel ba med pa'i ngo bo de yod par grub pa nyid gzhan med par grub pa yin pas tasyāsaṃsṛṣṭarūpasya bhāvasiddhireva aparasyābhāvasiddhiriti he.bi.248kha/65; niḥsaṅgaḥ — de dang 'brel ba med pa ni mi gnas pa/ de la ltos pa med pa nyid kho na ste tasyā niḥsaṅgaḥ nirāsthaḥ, tannirapekṣa eva ta.pa.145kha/18; asaṅgataḥ — de lta bas na 'di ni res 'ga' yang yod pa khas ma blangs pa'i phyir dang po dang mthar dngos po med par thal ba gang yin pa de 'brel pa med pa nyid do// tasmāttasya kadācidapi bhavanānabhyupagamādā(dā)vante ca yadbhāvābhāvaprasañjanaṃ tadasaṅgatameva ta.pa.240kha/195; anavaskṛtaḥ — khyod ni ma 'dris mdza' bshes te/ /'brel pa med pa'i gnyen 'dun lags// asaṃstutasakhaśca tvamanavaskṛtabāndhavaḥ śa.bu.110kha/11;
  • saṃ.
  1. asaṅgatiḥ — rnam dag ye shes rgyud can gyi/ /rnal 'byor pas kyang tshangs pa'i dngos/ /de mi shes te de yi phyir/ /shes la bya ba 'brel med phyir// viśuddhajñānasantānā yogino'pi tato na tat vidanti brahmaṇo rūpaṃ jñāne vyāpṛtyasaṅgateḥ ta.sa.7ka/94; asambandhaḥ — gnyi ga ma yin pa yang 'brel pa med pas go bar byed pa ma yin te anubhayamapi asambandhānugamakam vā.ṭī.54ka/7; 'brel med kyi lta ba zhes bya ba asambandhadṛṣṭināma ka.ta.2428; apratibandhaḥ — de dang de la 'brel pa med pas tshad ma ma yin pa'i phyir ro snyam du sems na tatra tasyāpratibandhenāpramāṇatvāditi ta.pa.135kha/4
  2. = 'brel ba med pa nyid asambaddhatā — zhes bya ba la sogs pas spyi la rten du rtog pa shin tu 'brel pa med par ston pa yin no// ityādinā sāmānyaṃ pratyādhārakalpanāyā atyantāsambaddhatāṃ darśayati ta.pa.303kha/320.

{{#arraymap:'brel ba med pa

|; |@@@ | | }}