'brug sgra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'brug sgra
* saṃ. meghaśabdaḥ — phrad nas 'dzin pa'i phyogs la yang/ /rna ba'i nang du sgro'i sgra bzhin/ /'brug sgra la sogs shes pa ni/ /tha dad par ni 'gyur ba min// prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat na vicchinna iti jñānaṃ meghaśabdādike bhavet ta.sa.92ka/832; megharavaḥ — sangs rgyas dang byang chub sems dpa' rnams kyi tshig brjod pa'i sprul pa zab pa yin te/ 'brug sgra lta bu dang buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ bo.bhū.35kha/45; jīmūtaghoṣaḥ — 'brug gi sgra nyid jīmūtaghoṣatā abhi.a.12kha/8.28; stanitam — 'brug sgra 'jigs su rung ba brgyud mar grag// prasaktabhīmastanitānunādāḥ jā.mā.81ka/93; garjitam — bzhad pa dang ni rnga sgra dang/ /dril bu'i sgra dang 'brug sgra nyid// hasitaṃ karma (?tūrya)śabdaṃ ca ghaṇṭādhvanigarjitameva ca sa.du.129kha/240; nigarjitam — de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rab tu 'gyed pa'i nor bu rin chen 'brug sgra'i gtsug phud dang sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca ga.vyū.275kha/2; gambhīradhvānaḥ—de la gdon mi za bar 'brug sgra la sogs pa'i chos dang ldan pa'i sprin gyi rgyu tsam las kyang 'bras bu char pa la sogs pa dang ldan pa ma yin te tatra nāvaśyaṃ gambhīradhvānādiyuktamapi meghādikāraṇamātraṃ vṛṣṭyādikāryāvirbhāvakam vā.ṭī.54ka/6; ghoṣaḥ — chu ldan char sprin zab mo'i 'brug sgra ldan// satoyajīmūtagambhīraghoṣam a.ka.254ka/93.63;

{{#arraymap:'brug sgra

|; |@@@ | | }}