'byar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byar ba
* kri. ( 'byor ba ityasyā bhūta.) śliṣyati — phra mas tha dad rab bskyed pa'i/ /mdza' ba 'dum par mi 'gyur te/ /rdo yis dum bur byas pa yi/ /nor bu slar yang 'byar ba min// piśunodbhūtabhedasya premṇaḥ saṃdhirna vidyate na maṇiḥ śliṣyati punaḥ pāṣāṇaśakalīkṛtaḥ a.ka.176kha/20.13;
  • saṃ.
  1. saṃśleṣaḥ — 'brel pa ni phan tshun 'byar ba yin no// saṃyogo hi parasparasaṃśleṣaḥ ma.ṭī.296kha/163; āśleṣaḥ —'bras bu yang chung ma la 'khyud pa bzhin du rang gi rgyu las 'byar bas rang skyed pa'i bya ba la sgrub par byed pa yin na kāryaṃ vā vanitopagūhanavat svakāraṇāśleṣāt svajanmani vyāpāraṃ pratipadyeta ta.pa.251kha/219; saṃśleṣaṇam — yi ge rnams phan tshun 'byar ba ni ma yin no// na tu vyañjanānāṃ parasparasaṃśleṣaṇam ma.ṭī.296kha/163; saṃyogaḥ — 'byar ba de las yang zhing g.yo ba nyid du bgrod pa ni rlung zhes brjod do// tasmāt saṃyogāllaghucañcalatāgamanād vāyurityucyate vi.pra.156ka/1.4; saṃsargaḥ — 'on te phan tshun 'byar bas rnam par dbye ba med pa yin no zhe na atha parasparasaṃsargo vibhāgābhāvāt pra.a.118kha/126
  2. avaṣṭambhaḥ — ras khru bcu gnyis pas g.yogs so// 'byar ba dang bcas par ro// paṭakena parivāraṇaṃ dvādaśahastakena sāvaṣṭambham vi.sū.71kha/88;

{{#arraymap:'byar ba

|; |@@@ | | }}