'byin byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byin byed
* kri.
  1. i. dadāti — sems kyi rgyu yang 'byin par byed// hetuṃ dadāti cittasya la.a.167ka/121 ii. cyāvayati — rgyal srid kyi dbang phyug la dbang ba de las 'byin par byed do// tasmādrājyaiśvaryādhipatyāccyāvayati bo.bhū.89kha/114
  2. niścārayiṣyati — sdig pa'i tshig 'byin pa'am phyir rdeg par lta ga la byed kutaḥ punaḥ pāpikāṃ vācaṃ niścārayiṣyati pratihaniṣyati bo.bhū.77ka/99; niṣkāsyate — de bzhin du bar chad med pa'i lam gyis ni nyon mongs pa'i chom rkun de'i thob pa gcod pa'i sgo nas 'byin par byed la evamānantaryamārgeṇa kleśacauro niṣkāsyate, tatprāpticchedataḥ abhi.sphu.178kha/929
  3. vimocayet — dri med lha yi mig ldan mis mthong nas/ /chu skyes pad ma'i sbubs nas 'byin byed pa// naraḥ samīkṣyāmaladivyalocano vimocayedambujapadmakośataḥ ra.vi.106kha/60;
  • saṃ.
  1. dānam — rnam grol 'bras bu smin (?'byin )byed phyir/ /gser dang gter dang ljon pa bzhin// vimuktiphaladānācca suvarṇanidhivṛkṣavat ra.vi.116kha/82
  2. = 'byin byed nyid sṛṣṭitvam—'jug sel dang ni dbang phyug kyang/ /'byin par byed pa 'chad par 'gyur// viṣṇurmaheśvaraścāpi sṛṣṭitvaṃ deśayiṣyati la.a.188kha/159
  3. sṛjaḥ — bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi. sphu.94ka/770; sraṣṭā ma.vyu.6475 (92kha);

{{#arraymap:'byin byed

|; |@@@ | | }}