'byung khungs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byung khungs
* saṃ.
  1. ākaraḥ i. khaniḥ — gser dang dngul dang mu tig gi 'byung khungs bzhin hiraṇyarajatamuktākaravat la.a.112ka/58; khaniḥ striyāmākaraḥ syāt a.ko.153kha/2.3.7; ākīryante dhātavo'tretyākaraḥ kṝ vikṣepe a.vi.2.3.7 ii. sthānam — rtag tu na zhing sdug pa'i rma 'dra ba/ /nad kyi 'byung khungs ngan pa'i lus 'di las// duṣṭavraṇasyeva sadāturasya kalevarasyāsya rujākarasya jā.mā.40kha/47
  2. = 'byung khungs kyi rdzas dhātuḥ — 'byung khungs rdo yi gsab gseb na/ /bag la zha ba'i gser bzhin du// dhātupāṣāṇavivare nilīnamiva kāñcanam abhi.sphu.269ka/1088;

{{#arraymap:'byung khungs

|; |@@@ | | }}