'byung po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byung po
# = sems can bhūtaḥ, o tam, sattvaḥ — 'byung po rgyu dang mi rgyu ba'i/ /'jug pa carācarāṇāṃ bhūtānāṃ pravṛttiḥ kā.ā.340kha/3.163; 'byung po rnams la 'tshe bar mi bya'o// na hiṃsyād bhūtāni ta.pa.215ka/900; 'byung po gang dag ri rab steng gnas ye merupṛṣṭhe nivasanti bhūtāḥ ba.mā.62ka
  1. bhūtaḥ, yoniviśeṣaḥ tadgatasattvaśca — lha dang 'byung po klu rnams dang'byung po ni gzhan gyis mi thub pa dang yi dwags la sogs pa'o// devabhūtāśca nāgāḥ…bhūtā aparājitapretādayaḥ vi.pra.156ka/1.4; piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ a.ko.127kha/1.1.11; bhavantīti bhūtāḥ bhū sattāyām a.vi.1.1.11
  2. bhavaḥ — bdag gis gus pas mnyes byas pa/ /'byung po'i dga' ma bcom ldan mas// bhaktyā mayā bhagavatī toṣitā bhavavallabhā a.ka.312kha/108.197
  3. upagrahaḥ, bandī — pragrahopagrahau bandyām a.ko.194ka/2.8.119; pragṛhyate balādinā gṛdhyate pragrahaḥ, upagrahaśca graha upādāne a.vi.2.
  4. 119
  5. bhūtiḥ — de bas bstod par 'os pa'i yon tan bde/ /'byung po(?'byor pa )nyes pa'i gcong rong mi 'dod do// iti praśaṃsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ jā.mā.127ka/147.

{{#arraymap:'byung po

|; |@@@ | | }}