'chad pa po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chad pa po
* vi.
  1. deśakaḥ — rgyud 'chad pa po tantradeśakaḥ vi.pra.90kha/3.3; praṇetā — puruṣā eva pramāṇabhūtāḥ praṇetāro yathārthajñānakāraṇaṃ santu, kim idānīmapauruṣeyatayā siddhopasthāyinyā ta.pa.167ka/790; vaktā — vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate prāmāṇyantatra śabdasya nārthatattvanibandhanam pra.a.13kha/15; nāmādivacane vaktṛśrotṛvācyānubandhini pra.vā.2.11; pravaktā — ekaikenābhisambandhe pratisandhirna yujyate ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ pra.vā.2.377; vyākhyātā — yadā tu vyākhyātustadā vaktṛvyāpāraviṣayo vyākhyātaiva vaktā pra.a.6ka/8
  2. deśikaḥ, buddhasya — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…deśika ityucyate la.vi.203kha/307;
  • saṃ. vyākhyātṛtvam — nirdoṣakartṛkatvādau ityādiśabdena vyākhyātṛtvaṃ gṛhyate ta.pa.170ka/797.

{{#arraymap:'chad pa po

|; |@@@ | | }}