'char ka

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'char ka
* saṃ. udayaḥ — ayamālohitacchāyo madena mukhacandramāḥ sannaddhodayarāgasya candrasya pratigarjati kā.ā.2.88; abhyudgamanam — nyi ma 'char ka'i dus sūryasyābhyudgamanasamayam śrā.bhū.41ka/99; nyi ma 'char ka'i mig can bālāruṇākṣaḥ vi.pra.111kha/1, pṛ. 8;
  • nā.
  1. udāyī, śrāvakācāryaḥ — saivādyotpalavarṇo'yamudāyī śīghrago'pyasau prāgjanmāntarapuṇyena bhikṣuvratamupāgatau a.ka.14.144
  2. udayanaḥ, gṛhapatiḥ — hastipālagrāmake udayano nāma gṛhapatiḥ prativasati vi.va.336kha/2.142.

{{#arraymap:'char ka

|; |@@@ | | }}