'chi 'pho

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chi 'pho
* kri. cyavati — tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ la.vi.23ka/26; cyavate — yatraiva hi deśe tatsamāpattilābhinaḥ cyavante tatraivopapadyante abhi.bhā.166-5/383;
  • pā. = rnam par shes pa tha ma 'gag pa cyutiḥ, caramavijñānasya nirodhaḥ — tatra yaścaramavijñānasya nirodhaḥ tatra cyutiriti saṃkhyāṃ gacchati śi.sa.140kha/135; yathākāmādānasthānacyutivaśavartitā bo.bhū.197ka/265; cyavanam — yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam la.vi.19kha/23; cyutam — cyutireva cyutam abhi.bhā.56ka/1087;
  • kṛ. cyavamānam — aupapādukānāṃ sattvānāṃ ghaṭīyantravaccyavamānānāmupapadyamānānāṃ ca rāgadveṣamohānāṃ pārāvatabhujaṅgasūkarākāreṇa vi.sū. 95ka/114.

{{#arraymap:'chi 'pho

|; |@@@ | | }}