'chu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chu ba
* kri. (varta.; saka.; bcu ba bhavi., bcus pa bhūta., chus vidhau) parivahet — tadyathāpi nāma subhūte strī vā puruṣo vā aparipakvena ghaṭenodakaṃ parivahet; veditavyametatsubhūte, (nāyaṃ ghaṭaściramanuvartsyate a.sā. 254ka/143;
  • saṃ. āharaṇam — mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate udakāharaṇe tvasya tadapekṣā na vidyate ta.sa.104ka/917
  1. utsecanam — ākāśamapi nityaṃ sad yadā bhūmijalāvṛtam vyajyate tadapohena khananotsecanādibhiḥ ta.sa.85ka/780
  2. 'di ni rkang pa gnyis mi 'chu bar bya ba'i phyir ro pādayorālambanamatrārthaḥ vi.sū.94kha/113.

{{#arraymap:'chu ba

|; |@@@ | | }}