'dam bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dam bu
*saṃ.
  1. naḍaḥ — 'dam bu'i shog gnyis bzhin du ming dang gzugs dag phan tshun brten to zhes gsungs pa'i phyir naḍakalāpīdvayavat nāmarūpayoranyonyaniśritavacanāt abhi.sphu.287kha/1132; myangs na 'dam bu'i 'dab ma bzhin/ /gdung ba dag ni skyed par byed// āsvādyamānāḥ kurvanti naḍaśākhā iva vyathām a.ka.87kha/63.55; naḍastu dhamanaḥ poṭagalaḥ a.ko.2.4.162; vāyuvaśāt nalati calatīti naḍaḥ nala gatau a.vi.2.4.162; nalaḥ lo.ko.1235
  2. kāṇḍaḥ — ston ka'i 'dam bu'i mdog ltar dkar ba śaratkāṇḍagauraḥ ma.mū.118kha/28; śaraḥ — rgyun gyis 'byung na ni 'dam bu las 'byung ngo// prabandhenotpattau śarād bhavati he.bi.248ka/64;
  3. kakṣaḥ — sems ni 'dam bu mes tshig bzhin cittaṃ dahyeta kakṣaṃ mahatāgniva jā.mā.5ka/4;
  • nā. naḍaḥ, nāgaḥ ma.vyu.3311.

{{#arraymap:'dam bu

|; |@@@ | | }}