'debs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'debs pa
*kri. (varta.; saka.; gdab pa bhavi., btab pa bhūta., thobs vidhau)
  1. avakirati — ma rig pas sa bon rnam par shes pa 'debs avidyā vijñānabījamavakirati śi.sa.126ka/122; āvapate — sa bon sna tshogs 'debs pas na/ /de ni sa bon kun ces bya// bījamāvaha(pa?)te citraṃ sarvabījaṃ taducyate la.a.162ka/112
  2. kriyate — de'i rin thang bye bar 'debs so// tasya… koṭimūlyaṃ kriyate lo.ko.1257;
  • saṃ.
  1. ropaṇam — 'debs pa'i phyir ni 'du byed rnams kyis rnam par shes pa la las kyi bag chags 'jog pa'i phyir ro// ropaṇāt saṃskārairvijñāne karmavāsanāyāḥ pratiṣṭhāpanāt ma.bhā.3kha/28; avaropaṇam — sa bon 'debs pa lta bu'i thar pa'i cha dang mthun pa skye ba yin no// bījāvaropaṇaṃ mokṣabhāgīyotpādanam abhi.sphu.174ka/921
  2. praharaṇam — chos kyi 'khor lo rab tu bskor ba gang yin pa dangchos kyi ral gri 'debs pa dang yacca dharmacakrapravartanam…dharmakhaḍgapraharaṇam a.sā.121ka/69; vikṣepaḥ — dbyar gyi dus la bab pa dang/ glog 'gyu ba ni mtshon cha 'debs pa 'dra jaladasamaye vidyudvisphuritaśastravikṣepeṣu jā.mā.118kha/137
  3. ullekhaḥ — bud med sen mo 'debs pas dbul ba ni// strīṇāṃ nakhollekhadaridram a.ka.53ka/59.31
  4. nikṣepaḥ — rma la rgya tsha 'debs pa ni/ /dam pa dam pa'i spyod pa min// na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitam pra.a.42kha/48;

{{#arraymap:'debs pa

|; |@@@ | | }}